9. Dutiyakuṇḍalīvimānavatthu

1101. “Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;
āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1102. “Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;
dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1103. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1104. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1105. “ahaṃ manussesu manussabhūto, disvāna samaṇe sādhurūpe [sīlavante (ka.)];
sampannavijjācaraṇe yasassī, bahussute sīlavante pasanne [sīlavatūpapanne (ka. sī. ka.)];
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1106. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;

dutiyakuṇḍalīvimānaṃ navamaṃ;