10. (Uttara) pāyāsivimānavatthu

1108. “Yā devarājassa sabhā sudhammā, yatthacchati devasaṅgho samaggo;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1109. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1110. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1111. “ahaṃ manussesu manussabhūto, rañño pāyāsissa ahosiṃ māṇavo;
laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1112. “Tena metādiso vaṇṇo…pe vaṇṇo ca me sabbadisā pabhāsatī”ti;

(uttara) pāyāsivimānaṃ [uttaravimānaṃ (sī. syā. aṭṭha.)] dasamaṃ;

pāyāsivaggo chaṭṭho niṭṭhito;
tassuddānaṃ–
dve agārino phaladāyī, dve upassayadāyī bhikkhāya dāyī;
yavapālako ceva dve, kuṇḍalino pāyāsīti [pāṭhabhedo natthi].
Purisānaṃ dutiyo vaggo pavuccatīti.