7. Sunikkhittavaggo

1. Cittalatāvimānavatthu

1114. “Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1115. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1116. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1117. “ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;
jiṇṇe ca mātāpitaro abhāriṃ [abhariṃ (sī. syā.)], piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsi.
1118. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

cittalatāvimānaṃ paṭhamaṃ;