2. Nandanavimānavatthu

1120. “Yathā vanaṃ nandanaṃ [nandanaṃ cittalataṃ (sī. syā. ka.), nandavanaṃ (ka.)] pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;
tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.
1121. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1122. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1123. “ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;
jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1124. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

nandanavimānaṃ dutiyaṃ;