3. Maṇithūṇavimānavatthu

1126. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1127. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
1128. “Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī”ti;
1130. so devaputto attamano…pe…yassa kammassidaṃ phalaṃ;
1131. “ahaṃ manussesu manussabhūto, vivane pathe saṅkamanaṃ [caṅkamanaṃ (sī.), caṅkamaṃ (syā.), samakaṃ (ka. sī.)] akāsiṃ;
ārāmarukkhāni ca ropayissaṃ, piyā ca me sīlavanto ahesuṃ;
annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.
1132. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;

maṇithūṇavimānaṃ tatiyaṃ;