4. Suvaṇṇavimānavatthu

1134. “Sovaṇṇamaye pabbatasmiṃ, vimānaṃ sabbatopabhaṃ;
hemajālapaṭicchannaṃ [hemajālakapacchannaṃ (sī.)], kiṅkiṇi [kiṅkaṇika (syā. ka.), kiṅkiṇika (pī.)] jālakappitaṃ.
1135. “Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;
ekamekāya aṃsiyā, ratanā satta nimmitā.
1136. “Veḷuriyasuvaṇṇassa, phalikā rūpiyassa ca;
masāragallamuttāhi, lohitaṅgamaṇīhi ca.
1137. “Citrā manoramā bhūmi, na tatthuddhaṃsatī rajo;
gopāṇasīgaṇā pītā, kūṭaṃ dhārenti nimmitā.
1138. “Sopāṇāni ca cattāri, nimmitā caturo disā;
nānāratanagabbhehi ādiccova virocati.
1139. “Vediyā catasso tattha, vibhattā bhāgaso mitā;
daddallamānā ābhanti, samantā caturo disā.
1140. “Tasmiṃ vimāne pavare, devaputto mahappabho;
atirocasi vaṇṇena, udayantova bhāṇumā.
1141. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchito”.
1142. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1143. “ahaṃ andhakavindasmiṃ, buddhassādiccabandhuno;
vihāraṃ satthu kāresiṃ, pasanno sehi pāṇibhi.
1144. “Tattha gandhañca mālañca, paccayañca [paccaggañca (sī.), paccagghañca (?)] Vilepanaṃ; %27 vihāraṃ satthu adāsiṃ, vippasannena cetasā;
tena mayhaṃ idaṃ laddhaṃ, vasaṃ vattemi nandane.
1145. “Nandane ca vane [nandane pavane (sī. syā.)] ramme, nānādijagaṇāyute;
ramāmi naccagītehi, accharāhi purakkhato”ti.

Suvaṇṇavimānaṃ catutthaṃ.