5. Ambavimānavatthu

1146. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1147. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
1148. “Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī”ti;
1150. so devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1151. “gimhānaṃ pacchime māse, patapante [patāpante (syā.), patāpente (ka.)] divaṅkare;
paresaṃ bhatako poso, ambārāmamasiñcati.
1152. “Atha tenāgamā bhikkhu, sāriputtoti vissuto;
kilantarūpo kāyena, akilantova cetasā.
1153. “Tañca disvāna āyantaṃ, avocaṃ ambasiñcako;
sādhu taṃ [sādhukaṃ (ka.)] bhante nhāpeyyaṃ, yaṃ mamassa sukhāvahaṃ.
1154. “Tassa me anukampāya, nikkhipi pattacīvaraṃ;
nisīdi rukkhamūlasmiṃ, chāyāya ekacīvaro.
1155. “Tañca acchena vārinā, pasannamānaso naro;
nhāpayī rukkhamūlasmiṃ, chāyāya ekacīvaraṃ.
1156. “Ambo ca sitto samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ;
iti so pītiyā kāyaṃ, sabbaṃ pharati attano.
1157. “Tadeva ettakaṃ kammaṃ, akāsiṃ tāya jātiyā;
pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.
1158. “Nandane ca vane ramme, nānādijagaṇāyute;
ramāmi naccagītehi, accharāhi purakkhato”ti.

Ambavimānaṃ pañcamaṃ.