6. Gopālavimānavatthu

1159. “Disvāna devaṃ paṭipucchi bhikkhu, ucce vimānamhi ciraṭṭhitike;
āmuttahatthābharaṇaṃ yasassiṃ [āmuttahatthābharaṇo yasassī (syā. pī. ka.)], dibbe vimānamhi yathāpi candimā.
1160. “Alaṅkato malyadharo [mālabhārī (sī.), māladharī (ka.)] suvattho, sukuṇḍalī kappitakesamassu;
āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.
1161. “Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;
dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.
1162. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1163. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1164. “ahaṃ manussesu manussabhūto, saṅgamma rakkhissaṃ paresaṃ dhenuyo;
tato ca āgā samaṇo mamantike gāvo ca māse agamaṃsu khādituṃ.
1165. “Dvayajja kiccaṃ ubhayañca kāriyaṃ, iccevahaṃ [iccevaṃ (ka.)] bhante tadā vicintayiṃ;
tato ca saññaṃ paṭiladdhayoniso, dadāmi bhanteti khipiṃ anantakaṃ.
1166. “So māsakhettaṃ turito avāsariṃ, purā ayaṃ bhañjati yassidaṃ dhanaṃ;
tato ca kaṇho urago mahāviso, aḍaṃsi pāde turitassa me sato.
1167. “Svāhaṃ aṭṭomhi dukkhena pīḷito, bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ [muñcitva nantakaṃ (sī.), muñcitvā anantakaṃ (syā.)];
ahāsi kummāsaṃ mamānukampayā [mamānukampiyā (pī. ka.), mamānukampāya (syā.)], tato cuto kālakatomhi devatā.
1168. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
tayā hi bhante anukampito bhusaṃ, kataññutāya abhipādayāmi taṃ.
1169. “Sadevake loke samārake ca, añño muni natthi tayānukampako;
tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.
1170. “Imasmiṃ loke parasmiṃ vā pana, añño munī natthi tayānukampako;
tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi tan”ti.

Gopālavimānaṃ chaṭṭhaṃ.