7. Kaṇḍakavimānavatthu

1171. “Puṇṇamāse yathā cando, nakkhattaparivārito;
samantā anupariyāti, tārakādhipatī sasī.
1172. “Tathūpamaṃ idaṃ byamhaṃ, dibbaṃ devapuramhi ca;
atirocati vaṇṇena, udayantova raṃsimā.
1173. “Veḷuriyasuvaṇṇassa, phalikā rūpiyassa ca;
masāragallamuttāhi, lohitaṅgamaṇīhi ca.
1174. “Citrā manoramā bhūmi, veḷūriyassa santhatā;
kūṭāgārā subhā rammā, pāsādo te sumāpito.
1175. “Rammā ca te pokkharaṇī, puthulomanisevitā;
acchodakā vippasannā, sovaṇṇavālukasanthatā.
1176. “Nānāpadumasañchannā, puṇḍarīkasamotatā [samotthatā (ka.), samogatā (syā.)];
surabhiṃ sampavāyanti, manuññā māluteritā.
1177. “Tassā te ubhato passe, vanagumbā sumāpitā;
upetā puppharukkhehi, phalarukkhehi cūbhayaṃ.
1178. “Sovaṇṇapāde pallaṅke, muduke goṇakatthate [colasanthate (sī.)];
nisinnaṃ devarājaṃva, upatiṭṭhanti accharā.
1179. “Sabbābharaṇasañchannā, nānāmālāvibhūsitā;
ramenti taṃ mahiddhikaṃ, vasavattīva modasi.
1180. “Bherisaṅkhamudiṅgāhi, vīṇāhi paṇavehi ca;
ramasi ratisampanno, naccagīte suvādite.
1181. “Dibbā te vividhā rūpā, dibbā saddā atho rasā;
gandhā ca te adhippetā, phoṭṭhabbā ca manoramā.
1182. “Tasmiṃ vimāne pavare, devaputta mahappabho;
atirocasi vaṇṇena, udayantova bhāṇumā.
1183. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchito”.
1184. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1185. “ahaṃ kapilavatthusmiṃ, sākiyānaṃ puruttame;
suddhodanassa puttassa, kaṇḍako sahajo ahaṃ.
1186. “Yadā so aḍḍharattāyaṃ, bodhāya mabhinikkhami;
so maṃ mudūhi pāṇīhi, jāli [jāla (sī.)] tambanakhehi ca.
1187. “Satthiṃ ākoṭayitvāna, vaha sammāti cabravi;
ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttamaṃ.
1188. “Taṃ me giraṃ suṇantassa, hāso me vipulo ahu;
udaggacitto sumano, abhisīsiṃ [abhisiṃsiṃ (sī.), abhisīsi (pī.)] tadā ahaṃ.
1189. “Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasaṃ;
udaggacitto mudito, vahissaṃ purisuttamaṃ.
1190. “Paresaṃ vijitaṃ gantvā, uggatasmiṃ divākare [divaṅkare (syā. ka.)];
mamaṃ channañca ohāya, anapekkho so apakkami.
1191. “Tassa tambanakhe pāde, jivhāya parilehisaṃ;
gacchantañca mahāvīraṃ, rudamāno udikkhisaṃ.
1192. “Adassanenahaṃ tassa, sakyaputtassa sirīmato;
alatthaṃ garukābādhaṃ, khippaṃ me maraṇaṃ ahu.
1193. “Tasseva ānubhāvena, vimānaṃ āvasāmidaṃ;
sabbakāmaguṇopetaṃ dibbaṃ devapuramhi ca.
1194. “Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyā;
teneva kusalamūlena, phusissaṃ āsavakkhayaṃ.
1195. “Sace hi bhante gaccheyyāsi, satthu buddhassa santike;
mamāpi naṃ vacanena, sirasā vajjāsi vandanaṃ.
1196. “Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalaṃ;
dullabhaṃ dassanaṃ hoti, lokanāthāna tādinan”ti.
1197. So kataññū katavedī, satthāraṃ upasaṅkami;
sutvā giraṃ cakkhumato, dhammacakkhuṃ visodhayi.
1198. Visodhetvā diṭṭhigataṃ, vicikicchaṃ vatāni ca;
vanditvā satthuno pāde, tatthevantaradhāyathāti [tatthevantaradhāyatīti (ka.)].

Kaṇḍakavimānaṃ sattamaṃ.