8. Anekavaṇṇavimānavatthu

1199. “Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;
parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.
1200. “Samassamo natthi kuto panuttaro [uttari (ka.)], yasena puññena ca iddhiyā ca;
sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;
imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.
1201. “Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1202. So devaputto attamano…pe… yassa kammassidaṃ phalaṃ;
1203. “ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;
puthujjano ananubodhohamasmi [anavabodhohamasmiṃ (sī.), ananubodhohamāsiṃ (?)], So satta vassāni paribbajissahaṃ [pabbajissahaṃ (syā. ka.), pabbajisāhaṃ (pī.)].
1204. “Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;
ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.
1205. “Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;
pūjetha naṃ pūjanīyassa [pūjaneyyassa (syā. ka.)] dhātuṃ, evaṃ kira saggamito gamissatha.
1206. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca dibbaṃ anubhomi attanā;
modāmahaṃ tidasagaṇassa majjhe, na tassa puññassa khayampi ajjhagan”ti.

Anekavaṇṇavimānaṃ aṭṭhamaṃ.