9. Maṭṭhakuṇḍalīvimānavatthu

1207. [Pe va. 186] “alaṅkato maṭṭhakuṇḍalī [maṭṭakuṇḍalī (sī.)], māladhārī haricandanussado;
bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuvan”ti.
1208. “Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;
tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi [jahissaṃ (sī.), jahissāmi (syā. pī.)] jīvitan”ti.
1209. “Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ [lohitaṅgamayaṃ (syā.), lohitaṅkamayaṃ (sī.), lohamayaṃ (katthaci)] atha rūpiyamayaṃ;
ācikkha [ācikkhatha (ka.)] me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te”ti.
1210. So māṇavo tassa pāvadi, “candimasūriyā ubhayettha dissare;
sovaṇṇamayo ratho mama, tena cakkayugena sobhatī”ti.
1211. “Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;
maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candimasūriye”ti.
1212. “Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;
peto [peto pana (sī. syā.)] kālakato na dissati, ko nidha kandataṃ bālyataro”ti.
1213. “Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;
candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayin”ti.
1214. “Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;
vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.
1215. “Abbahī [abbūḷha (pī.), abbūḷhaṃ (syā. ka.)] vata me sallaṃ, sokaṃ hadayanissitaṃ;
yo me sokaparetassa, puttasokaṃ apānudi.
1216. “Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;
na socāmi na rodāmi, vata sutvāna māṇavāti.
1217. “Devatā nusi gandhabbo, adu [ādu (sī. syā.)] sakko purindado;
ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayan”ti.
1218. “Yañca [yaṃ (ka.)] kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;
svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato”ti [pattoti (sī. syā. pī.)].
1219. “Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;
uposathakammaṃ vā [uposathakammañca (ka.)] tādisaṃ, kena kammena gatosi devalokan”ti.
1220. “Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;
buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.
1221 . “Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;
tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato”ti.
1222. “Acchariyaṃ vata abbhutaṃ vata, añjalikammassa ayamīdiso vipāko;
ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī”ti.
1223. “Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;
tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.
1224. “Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;
amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho”ti.
1225. “Atthakāmosi me yakkha, hitakāmosi devate;
karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamāti.
1226. “Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;
saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.
1227. “Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;
amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho”ti.

Maṭṭhakuṇḍalīvimānaṃ navamaṃ.