10. Serīsakavimānavatthu

1228. [Pe va. 604] suṇotha yakkhassa ca vāṇijāna ca, samāgamo yattha tadā ahosi;
yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.
1229. “Yo so ahu rājā pāyāsi nāma [nāmo (sī.)], bhummānaṃ sahabyagato yasassī;
so modamānova sake vimāne, amānuso mānuse ajjhabhāsīti.
1230. “Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;
suduggame vaṇṇupathassa majjhe, vaṅkaṃ bhayā [dhaṅkaṃbhayā (ka.)] naṭṭhamanā manussā.
1231. “Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho;
aññatra paṃsūhi ca vālukāhi ca, tatāhi uṇhāhi ca dāruṇāhi ca.
1232. “Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;
luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.
1233. “Atha tumhe kena [kena nu (syā. ka.)] vaṇṇena, kimāsamānā imaṃ padesaṃ hi;
anupaviṭṭhā sahasā samecca, lobhā bhayā atha vā sampamūḷhā”ti.
1234. “Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;
te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.
1235. “Divā pipāsaṃ nadhivāsayantā, yoggānukampañca samekkhamānā,
etena vegena āyāma sabbe [sabbe te (ka.)], rattiṃ maggaṃ paṭipannā vikāle.
1236. “Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;
suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.
1237. “Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;
tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā”ti.
1238. “Pāraṃ samuddassa imañca vaṇṇuṃ [vanaṃ (syā.), vaṇṇaṃ (ka.)], vettācaraṃ [vettaṃ paraṃ (syā.), vettācāraṃ (ka.)] saṅkupathañca maggaṃ;
nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.
1239. “Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;
yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā”ti.
1240. “Itopi accherataraṃ kumāra, na to sutaṃ vā atha vāpi diṭṭhaṃ;
atītamānussakameva sabbaṃ, disvāna tappāma anomavaṇṇaṃ.
1241. “Vehāyasaṃ pokkharañño savanti, pahūtamalyā [pahūtamālyā (syā.)] bahupuṇḍarīkā;
dumā cime [dumā ca te (syā. ka.)] niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.
1242. “Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;
masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.
1243. “Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;
ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.
1244. “Jambonaduttattamidaṃ sumaṭṭho, pāsādasopāṇaphalūpapanno;
daḷho ca vaggu ca susaṅgato ca [vaggu sumukho susaṅgato (sī.)], atīva nijjhānakhamo manuñño.
1245. “Ratanantarasmiṃ bahu-annapānaṃ, parivārito accharāsaṅgaṇena;
muraja-ālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.
1246. “So modasi nārigaṇappabodhano, vimānapāsādavare manorame;
acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā [naḷiññaṃ (ka.)].
1247. “Devo nu āsi udavāsi yakkho, udāhu devindo manussabhūto;
pucchanti taṃ vāṇijā satthavāhā, ācikkha ko nāma tuvaṃsi yakkho”ti.
1248. “Serīsako [serissako (sī. syā.)] nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;
imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño”ti.
1249. “Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃ kataṃ udāhu devehi dinnaṃ;
pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuññan”ti.
1250. “Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃ kataṃ na hi devehi dinnaṃ;
sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuññan”ti.
1251. “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;
pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimānan”ti.
1252. “Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;
natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.
1253. “Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;
so me tadā dhammakathaṃ abhāsi [akāsi (sī.)], diṭṭhivisūkāni vinodayī me.
1254. “Tāhaṃ tassa [tāhaṃ (ka.)] dhammakathaṃ suṇitvā, upāsakattaṃ paṭivedayissaṃ;
pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;
amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosi tuṭṭho.
1255. “Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;
teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimānan”ti.
1256. “Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;
yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.
1257. “Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;
tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī”ti.
1258. “Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;
janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī”ti.
1259. “Ime ca sirīsavanā [ime sirīsūpavanā ca (sī.), imepi sirīsavanā ca (pī. ka.)] tātā, dibbā [dibbā ca (pī. ka.)] gandhā surabhī [surabhiṃ (sī. ka.)] sampavanti [sampavāyanti (ka.)];
te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.
1260. “Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;
mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.
1261. “Disvānahaṃ vassasatāni pañca, asmiṃ vimāne ṭhatvāna tātā;
āyukkhayā puññakkhayā cavissaṃ, teneva sokena pamucchitosmī”ti [samucchitosmīti (pī. ka.)].
1262. “Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;
ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā”ti.
1263. “Anucchaviṃ ovadiyañca me taṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;
tumhe ca kho tātā mayānuguttā, yenicchakaṃ tena paletha sotthin”ti.
1264. “Gantvā mayaṃ sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;
yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāran”ti.
1265. “Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;
pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahātha.
1266. “Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;
saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.
1267. “Sañjānamāno na musā bhaṇeyya, parūpaghātāya na cetayeyya;
vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.
1268. “Sagāravo sappaṭisso vinīto, apāpako adhisīle visuddho;
so mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.
1269. “Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;
mātāpitūnañca yo [so (?)] Accayena, nekkhammapoṇo carissati brahmacariyaṃ.
1270. “Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;
so tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.
1271. “Taṃ kāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;
aññatra teniha bhasmī [bhasmi (syā.), bhasma (ka.)] bhavetha, andhākulā vippanaṭṭhā araññe;
taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo”ti.
1272. “Kiṃ nāma so kiñca karoti kammaṃ,
kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;
mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;
lābhā hi tassa, yassa tuvaṃ pihesī”ti.
1273. “Yo kappako sambhavanāmadheyyo,
upāsako kocchaphalūpajīvī;
jānātha naṃ tumhākaṃ pesiyo so,
mā kho naṃ hīḷittha supesalo so”ti.
1274. “Jānāmase yaṃ tvaṃ pavadesi [vadesi (sī.)] yakkha,
na kho naṃ jānāma sa edisoti;
mayampi naṃ pūjayissāma yakkha,
sutvāna tuyhaṃ vacanaṃ uḷāran”ti.
1275. “Ye keci imasmiṃ satthe manussā,
daharā mahantā athavāpi majjhimā;
sabbeva te ālambantu vimānaṃ,
passantu puññānaṃ phalaṃ kadariyā”ti.
1276. Te tattha sabbeva ‘ahaṃ pure’ti,
taṃ kappakaṃ tattha purakkhatvā [purakkhipitvā (sī.)];
sabbeva te ālambiṃsu vimānaṃ,
masakkasāraṃ viya vāsavassa.
1277. Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayiṃsu;
pāṇātipātā viratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;
amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.
1278. Te tattha sabbeva ‘ahaṃ pure’ti, upāsakattaṃ paṭivedayitvā;
pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.
1279. “Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ [udaya (pī. ka.)] patthayānā;
yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.
1280. “Gantvāna te saṅgharaṃ sotthivanto,
puttehi dārehi samaṅgibhūtā;
ānandī vittā [ānandacittā (syā.), ānandīcittā (ka.)] sumanā patītā,
akaṃsu serīsamahaṃ uḷāraṃ;
serīsakaṃ te pariveṇaṃ māpayiṃsu.
1281. Etādisā sappurisāna sevanā,
mahatthikā dhammaguṇāna sevanā;
ekassa atthāya upāsakassa,
sabbeva sattā sukhitā [sukhino (pī. ka.)] ahesunti.

Serīsakavimānaṃ dasamaṃ.