11. Sunikkhittavimānavatthu

1282. “Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;
kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.
1283. “Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;
dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.
1284. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
1285. “Pucchāmi ‘taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī”ti.
1286. So devaputto attamano, moggallānena pucchito;
pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ.
1287. “Dunnikkhittaṃ mālaṃ sunikkhipitvā, patiṭṭhapetvā sugatassa thūpe;
mahiddhiko camhi mahānubhāvo, dibbehi kāmehi samaṅgibhūto.
1288. “Tena metādiso vaṇṇo,
tena me idha mijjhati;
uppajjanti ca me bhogā,
ye keci manaso piyā.
1289. “Akkhāmi te bhikkhu mahānubhāva,
manussabhūto yamahaṃ akāsiṃ;
tenamhi evaṃ jalitānubhāvo,
vaṇṇo ca me sabbadisā pabhāsatī”ti.

Sunikkhittavimānaṃ ekādasamaṃ.

Sunikkhittavaggo sattamo niṭṭhito.

Tassuddānaṃ
Dve daliddā vanavihārā, bhatako gopālakaṇḍakā;
anekavaṇṇamaṭṭhakuṇḍalī, serīsako sunikkhittaṃ;
purisānaṃ tatiyo vaggo pavuccatīti.

Bhāṇavāraṃ catutthaṃ niṭṭhitaṃ.

Vimānavatthupāḷi niṭṭhitā.