1. Itthivimānaṃ

1. Pīṭhavaggo

1. Paṭhamapīṭhavimānavaṇṇanā

Tattha paṭhamavatthussa ayaṃ aṭṭhuppatti– bhagavati sāvatthiyaṃ viharante jetavane anāthapiṇḍikassa ārāme raññā pasenadinā kosalena buddhappamukhassa bhikkhusaṅghassa sattāhaṃ asadisadāne pavattite tadanurūpena anāthapiṇḍikena mahāseṭṭhinā tayo divase, tathā visākhāya mahā-upāsikāya mahādāne dinne asadisadānassa pavatti sakalajambudīpe pākaṭā ahosi. Atha mahājano tattha tattha kathaṃ samuṭṭhāpesi “kiṃ nu kho evaṃ uḷāravibhavapariccāgeneva dānaṃ mahapphalataraṃ bhavissati, udāhu attano vibhavānurūpapariccāgenāpī”ti. Bhikkhū taṃ kathaṃ sutvā bhagavato ārocesuṃ. Bhagavā “na, bhikkhave, deyyadhammasampattiyāva dānaṃ mahapphalataraṃ bhavissati, atha kho cittapasādasampattiyā ca khettasampattiyā ca, tasmā kuṇḍakamuṭṭhimattampi pilotikāmattampi tiṇapaṇṇasanthāramattampi pūtimuttaharītakamattampi vippasannena cetasā dakkhiṇeyyapuggale patiṭṭhāpitaṃ, tampi mahapphalataraṃ bhavissati mahājutikaṃ mahāvipphāran”ti āha. Tathā hi vuttaṃ sakkena devānamindena–
“Natthi citte pasannamhi, appikā nāma dakkhiṇā;
tathāgate vā sambuddhe, atha vā tassa sāvake”ti. (Vi. va. 804).
Sā panesā kathā sakalajambudīpe vitthārikā ahosi. Manussā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ yathāvibhavaṃ dānāni denti, gehaṅgaṇe pānīyaṃ upaṭṭhapenti, dvārakoṭṭhakesu āsanāni ṭhapenti. Tena ca samayena aññataro piṇḍapātacāriko thero pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhu iriyāpathasampanno piṇḍāya caranto upakaṭṭhe kāle aññataraṃ gehaṃ sampāpuṇi. Tatthekā kuladhītā saddhā pasannā theraṃ passitvā sañjātagāravabahumānā uḷārapītisomanassaṃ uppādetvā gehaṃ pavesetvā pañcapatiṭṭhitena vanditvā attano pīṭhaṃ paññāpetvā tassa upari pītakaṃ maṭṭhavatthaṃ attharitvā adāsi. Atha there tattha nisinne “idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhitan”ti pasannacittā yathāvibhavaṃ āhārena parivisi, bījaniñca gahetvā bīji. So thero katabhattakicco āsanadānabhojanadānādipaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetvā pakkāmi. Sā itthī taṃ attano dānaṃ tañca dhammakathaṃ paccavekkhantī pītiyā nirantaraṃ phuṭṭhasarīrā hutvā taṃ pīṭhampi therassa adāsi.
Tato aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Accharāsahassaṃ cassā parivāro ahosi, pīṭhadānānubhāvena cassā yojaniko kanakapallaṅko nibbatti ākāsacārī sīghajavo upari kūṭāgārasaṇṭhāno, tena taṃ “pīṭhavimānan”ti vuccati. Tañhi suvaṇṇavaṇṇaṃ vatthaṃ attharitvā dinnattā kammasarikkhataṃ vibhāventaṃ suvaṇṇamayaṃ ahosi, pītivegassa balavabhāvena sīghajavaṃ, dakkhiṇeyyassa cittarucivasena dinnattā yathārucigāmī pasādasampattiyā uḷāratāya sabbasova pāsādikaṃ sobhātisayayuttañca ahosi.
Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsu sā devatā dibbavatthanivatthā dibbābharaṇavibhūsitā accharāsahassaparivārā sakabhavanā nikkhamitvā taṃ pīṭhavimānaṃ abhiruyha mahatiyā deviddhiyā mahantena sirisobhaggena samantato cando viya sūriyo viya ca obhāsentī uyyānaṃ gacchati. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato tassā devatāya avidūre attānaṃ dassesi. Atha sā devatā taṃ disvā samuppannabalavapasādagāravā sahasā pallaṅkato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha namassamānā aṭṭhāsi. Thero kiñcāpi tāya aññehi ca sattehi yathūpacitaṃ kusalākusalaṃ attano yathākammūpagañāṇānubhāvena hatthatale ṭhapita-āmalakaṃ viya paññābalabhedena paccakkhato passati, tathāpi yasmā devatānaṃ upapattisamanantarameva “kuto nu kho ahaṃ cavitvā idhūpapannā, kiṃ nu kho kusalakammaṃ katvā imaṃ sampattiṃ paṭilabhāmī”ti atītabhavaṃ yathūpacitañca kammaṃ uddissa yebhuyyena dhammatāsiddhā upadhāraṇā tassā ca yāthāvato ñāṇaṃ uppajjati, tasmā tāya devatāya katakammaṃ kathāpetvā sadevakassa lokassa kammaphalaṃ paccakkhaṃ kātukāmo–
1. “Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.
2. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
3. “Pucchāmi taṃ devi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti. Āha–
4. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
5. “Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;
abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.
6. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
7. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
1. Tattha pīṭhanti yaṃkiñci tādisaṃ dārukkhandhampi āpaṇampi balikaraṇapīṭhampi vettāsanampi masārakādivisesanāmaṃ dārumayādi-āsanampi vuccati. Tathā hi “pādapīṭhaṃ pādakathalikan”ti (mahāva. 209; cūḷava. 75) ettha pādaṭhapanayoggaṃ pīṭhādikaṃ dārukkhandhaṃ vuccati, “pīṭhasappī”ti (mi. pa. 5.3.1) ettha hatthena gahaṇayoggaṃ. “Pīṭhikā”ti pana ekaccesu janapadesu desavohārena āpaṇaṃ. “Bhūtapīṭhikā devakulapīṭhikā”ti ettha devatānaṃ balikaraṇaṭṭhānabhūtaṃ pīṭhaṃ. “Bhaddapīṭhan”ti ettha vettalatādīhi upari vītaṃ āsanaṃ, yaṃ sandhāya vuttaṃ “bhaddapīṭhaṃ upānayī”ti “Supaññattaṃ mañcapīṭhaṃ. Mañcaṃ vā pīṭhaṃ vā kārayamānenā”ti (pāci. 522) ca ādīsu masārakādibhedaṃ dārumayādi-āsanaṃ. Idha pana pallaṅkākārasaṇṭhitaṃ devatāya puññānubhāvābhinibbattaṃ yojanikaṃ kanakavimānaṃ veditabbaṃ.
Teti te-saddo “na te sukhaṃ pajānanti, ye na passanti nandanan”ti-ādīsu (saṃ. ni. 1.11, 226) ta-saddassa vasena paccattabahuvacane āgato. “Namo te purisājañña, namo te purisuttama (dī. ni. 3.278; su. ni. 549). Namo te buddha vīratthū”ti (saṃ. ni. 1.90) ca ādīsu tumha-saddassa vasena sampadāne, tuyhanti attho. “Kiṃ te diṭṭhaṃ kinti te sutaṃ. Upadhī te samatikkantā, āsavā te padālitā”ti (ma. ni. 2.400; su. ni. 551) ca ādīsu karaṇe. “Kiṃ te vataṃ kiṃ pana brahmacariyan”ti-ādīsu (vi. va. 1251; jā. 1.10.92) sāmi-atthe. Idhāpi sāmi-atthe daṭṭhabbo. Tavāti hi attho.
Sovaṇṇamayanti ettha suvaṇṇa-saddo “suvaṇṇe dubbaṇṇe sugate duggate”ti (ma. ni. 1.148) ca “suvaṇṇatā susaratā”ti (khu. pā. 8.11) ca evamādīsu chavisampattiyaṃ āgato. “Kākaṃ suvaṇṇā parivārayantī”ti-ādīsu (jā. 1.1.77) garuḷe. “Suvaṇṇavaṇṇo kañcanasannibhattaco”ti-ādīsu (dī. ni. 3.200) jātarūpe. Idhāpi jātarūpe eva daṭṭhabbo. Tañhi buddhānaṃ samānavaṇṇatāya sobhano vaṇṇo etassāti suvaṇṇanti vuccati. Suvaṇṇameva sovaṇṇaṃ yathā “vekataṃ vesaman”ti ca. Maya-saddo ca “anuññātapaṭiññātā, tevijjā mayamasmubho”ti-ādīsu (su. ni. 599; ma. ni. 2.455) asmadatthe āgato. “Mayaṃ nissāya hemāya, jātamaṇḍo darī subhā”ti ettha paññattiyaṃ. “Manomayā pītibhakkhā sayaṃpabhā”ti-ādīsu (dī. ni. 1.39; 3.38) nibbatti-atthe, bāhirena paccayena vinā manasāva nibbattāti manomayāti vuttā. “Yaṃnūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyan”ti-ādīsu (pārā. 84) vikāratthe. “Dānamayaṃ sīlamayan”ti-ādīsu (dī. ni. 3.305) padapūraṇamatte. Idhāpi vikāratthe, padapūraṇamatte vā daṭṭhabbo. Yadā hi suvaṇṇena nibbattaṃ sovaṇṇamayanti ayamattho, tadā suvaṇṇassa vikāro sovaṇṇamayanti vikāratthe maya-saddo daṭṭhabbo, “nibbatti-atthe”tipi vattuṃ vaṭṭatiyeva. Yadā pana suvaṇṇena nibbattaṃ sovaṇṇanti ayamattho, tadā sovaṇṇameva sovaṇṇamayanti padapūraṇamatte maya-saddo daṭṭhabbo.
Uḷāranti paṇītampi seṭṭhampi mahantampi. Uḷāra-saddo hi “pubbenāparaṃ uḷāraṃ visesaṃ adhigacchatī”ti-ādīsu (saṃ. ni. 5.376) paṇīte āgato. “Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī”ti-ādīsu (ma. ni. 1.288) seṭṭhe. “Uḷārabhogā uḷārayasā oḷārikan”ti ca ādīsu (dha. sa. 894, 896; ma. ni. 1.244) mahante. Tampi ca vimānaṃ manuññabhāvena upabhuñjantānaṃ atittikaraṇatthena paṇītaṃ, samantapāsādikatādinā pasaṃsitatāya seṭṭhaṃ, pamāṇamahantatāya ca mahagghatāya ca mahantaṃ, tīhipi atthehi uḷāramevāti vuttaṃ uḷāranti.
Manojavanti ettha manoti cittaṃ. Yadipi mano-saddo sabbesampi kusalākusalābyākatacittānaṃ sādhāraṇavācī, “manojavan”ti pana vuttattā yattha katthaci ārammaṇe pavattanakassa kiriyamayacittassa vasena veditabbaṃ. Tasmā manaso viya javo etassāti manojavaṃ yathā oṭṭhamukhoti, ativiya sīghagamananti attho. Mano hi lahuparivattitāya atidūrepi visaye khaṇeneva nipatati, tenāha bhagavā– “nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yaṃ evaṃ lahuparivattaṃ, yathayidaṃ, bhikkhave, cittan”ti (a. ni. 1.48) “dūraṅgamaṃ ekacaran”ti (dha. pa. 37) ca. Gacchatīti tassā devatāya vasanavimānato uyyānaṃ uddissa ākāsena gacchati.
Yenakāmanti ettha kāma-saddo “kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittan”ti-ādīsu (su. ni. 50; theragā. 787) manāpiye rūpādivisaye āgato. “Chando kāmo rāgo kāmo”ti-ādīsu (vibha. 564; mahāni. 1; cūḷani. 8 ajitamāṇavapucchāniddesa) chandarāge. “Kilesakāmo kāmupādānan”ti-ādīsu (dha. sa. 1219; mahāni. 2) sabbasmiṃ lobhe. “Attakāmapāricariyāya vaṇṇaṃ bhāseyyā”ti-ādīsu (pārā. 291) gāmadhamme. “Santettha tayo kulaputtā attakāmarūpā viharantī”ti-ādīsu (ma. ni. 1.325; mahāva. 466) hitacchande. “Attādhīno aparādhīno bhujisso yenakāmaṃgamo”ti-ādīsu (dī. ni. 1.221; ma. ni. 1.426) seribhāve. Idhāpi seribhāve eva daṭṭhabbo, tasmā yenakāmanti yathāruci, devatāya icchānurūpanti attho.
Alaṅkateti alaṅkatagatte, nānāvidharaṃsijālasamujjalavividharatanavijjotitehi hatthūpagapādūpagādibhedehi saṭṭhisakaṭabhāraparimāṇehi dibbālaṅkārehi vibhūsitasarīreti attho. Sambodhane cetaṃ ekavacanaṃ. Malyadhareti kapparukkhapāricchattakasantānakalatādisambhavehi, suvisuddhacāmīkaravividharatanamayapattakiñjakkhakesarehi, samantato vijjotamānavipphurantakiraṇanikararucirehi dibbakusumehi sumaṇḍitakesahatthāditāya mālābhārinī. Suvattheti kappalatānibbattānaṃ, nānāvirāgavaṇṇavisesānaṃ suparisuddhabhāsurappabhānaṃ nivāsanuttariyapaṭicchadādīnaṃ dibbavatthānaṃ vasena sundaravatthe. Obhāsasīti vijjotasi. Vijjurivāti vijjulatā viya. Abbhakūṭanti valāhakasikhare. Bhummatthe hi etaṃ upayogavacanaṃ. Obhāsasīti vā antogadhahetu-atthavacanaṃ, obhāsesīti attho. Imasmiṃ pakkhe “abbhakūṭan”ti upayogatthe eva upayogavacanaṃ daṭṭhabbaṃ.