Ayañhettha attho– yathā nāma sañjhāpabhānurañjitaṃ rattavalāhakasikharaṃ pakatiyāpi obhāsamānaṃ samantato vijjotamānā vijjulatā niccharantī visesato obhāseti, evamevaṃ suparisuddhatapanīyamayaṃ nānāratanasamujjalaṃ pakatipabhassaraṃ imaṃ vimānaṃ tvaṃ sabbālaṅkārehi vibhūsitā sabbaso vijjotayantīhi attano sarīrappabhāhi vatthābharaṇobhāsehi ca visesato obhāsesīti.
Ettha hi “pīṭhan”ti nidassetabbavacanametaṃ “abbhakūṭan”ti nidassanavacanaṃ. Tathā “te”ti nidassetabbavacanaṃ. Tañhi “pīṭhan”ti idaṃ apekkhitvā sāmivacanena vuttampi “alaṅkate malyadhare suvatthe obhāsasī”ti imāni padāni apekkhitvā paccattavasena pariṇamati, tasmā “tvan”ti vuttaṃ hoti. “Vijjurivā”ti nidassanavacanaṃ. “Obhāsasī”ti idaṃ dvinnampi upameyyupamānānaṃ sambandhadassanaṃ. “Obhāsasī”ti hi idaṃ “tvan”ti padaṃ apekkhitvā majjhimapurisavasena vuttaṃ, “pīṭhan”ti idaṃ apekkhitvā paṭhamapurisavasena pariṇamati. Ca-saddo cettha luttaniddiṭṭho daṭṭhabbo. “Gacchati yenakāmaṃ obhāsasī”ti ca “vijjulatobhāsitaṃ abbhakūṭaṃ viyā”ti paccattavasena cetaṃ upayogavacanaṃ pariṇamati. Tathā “pīṭhan”ti visesitabbavacanametaṃ, “te sovaṇṇamayaṃ uḷāran”ti-ādi tassa visesanaṃ.
Nanu ca “sovaṇṇamayan”ti vatvā suvaṇṇassa aggalohatāya seṭṭhabhāvato dibbassa ca idhādhippetattā “uḷāran”ti na vattabbanti? Na, kiñci visesasabbhāvato. Yatheva hi manussaparibhogasuvaṇṇavikatito rasaviddhaṃ seṭṭhaṃ suvisuddhaṃ, tato ākaruppannaṃ, tato yaṃkiñci dibbaṃ seṭṭhaṃ, evaṃ dibbasuvaṇṇepi cāmīkaraṃ, cāmīkarato sātakumbhaṃ, sātakumbhato jambunadaṃ, jambunadato siṅgīsuvaṇṇaṃ. Tañhi sabbaseṭṭhaṃ. Tenāha sakko devānamindo–
“Mutto muttehi saha purāṇajaṭilehi, vippamutto vippamuttehi;
siṅgīnikkhasavaṇṇo, rājagahaṃ pāvisi bhagavā”ti. (Mahāva. 58).
Tasmā “sovaṇṇamayan”ti vatvāpi “uḷāran”ti vuttaṃ. Atha vā “uḷāran”ti idaṃ na tassa seṭṭhapaṇītabhāvameva sandhāya vuttaṃ, atha kho mahantabhāvampīti vuttovāyamattho Ettha ca “pīṭhan”ti-ādi phalassa kammasarikkhatādassanaṃ. Tatthāpi “sovaṇṇamayan”ti iminā tassa vimānassa vatthusampadaṃ dasseti, “uḷāran”ti iminā sobhātisayasampadaṃ, “manojavan”ti iminā gamanasampadaṃ. “Gacchati yenakāman”ti iminā sīghajavatāya pīṭhasampattibhāvasampadaṃ dasseti.
Atha vā “sovaṇṇamayan”ti iminā tassa paṇītabhāvaṃ dasseti, “uḷāran”ti iminā vepullamahattaṃ. “Manojavan”ti iminā ānubhāvamahattaṃ. “Gacchati yenakāman”ti iminā vihārasukhattaṃ dasseti. “Sovaṇṇamayan”ti vā iminā tassa abhirūpataṃ vaṇṇapokkharatañca dasseti, “uḷāran”ti iminā dassanīyataṃ pāsādikatañca dasseti, “manojavan”ti iminā sīghasampadaṃ, “gacchati yenakāman”ti iminā katthaci appaṭihatacārataṃ dasseti.
Atha vā taṃ vimānaṃ yassa puññakammassa nissandaphalaṃ, tassa alobhanissandatāya sovaṇṇamayaṃ, adosanissandatāya uḷāraṃ, amohanissandatāya manojavaṃ gacchati yenakāmaṃ. Tathā tassa kammassa saddhānissandabhāvena sovaṇṇamayaṃ, paññānissandabhāvena uḷāraṃ, vīriyanissandabhāvena manojavaṃ, samādhinissandabhāvena gacchati yenakāmaṃ. Saddhāsamādhinissandabhāvena vā sovaṇṇamayaṃ, samādhipaññānissandabhāvena uḷāraṃ, samādhivīriyanissandabhāvena manojavaṃ, samādhisatinissandabhāvena gacchati yenakāmanti veditabbaṃ.
Tattha yathā “pīṭhan”ti-ādi vimānasampattidassanavasena tassā devatāya puññaphalavibhavasampattikittanaṃ, evaṃ “alaṅkate”ti-ādi attabhāvasampattidassanavasena puññaphalavibhavasampattikittanaṃ. Yathā hi susikkhitasippācariyaviracitopi rattasuvaṇṇālaṅkāro vividharaṃsijālasamujjalamaṇiratanakhacito eva sobhati, na kevalo, evaṃ sabbaṅgasampanno caturassasobhanopi attabhāvo sumaṇḍitapasādhitova sobhati, na kevalo. Tenassā “alaṅkate”ti-ādinā āharimaṃ sobhāvisesaṃ dasseti, “obhāsasī”ti iminā anāharimaṃ. Tathā purimena vattamānapaccayanimittaṃ sobhātisayaṃ dasseti, pacchimena atītapaccayanimittaṃ. Purimena vā tassā upabhogavatthusampadaṃ dasseti, pacchimena upabhuñjanakavatthusampadaṃ.
Etthāha “kiṃ pana taṃ vimānaṃ yuttavāhaṃ, udāhu ayuttavāhan”ti? Yadipi devaloke rathavimānāni yuttavāhānipi honti “sahassayuttaṃ ājaññarathan”ti (saṃ. ni. 1.264) ādivacanato, te pana devaputtā eva kiccakaraṇakāle vāharūpena attānaṃ dassenti yathā erāvaṇo devaputto kīḷanakāle hatthirūpena. Idaṃ pana aññañca edisaṃ ayuttavāhaṃ daṭṭhabbaṃ.
Yadi evaṃ kiṃ tassa vimānassa abbhantarā vāyodhātu gamane visesapaccayo, udāhu bāhirāti? Abbhantarāti gahetabbaṃ. Yathā hi candavimānasūriyavimānādīnaṃ desantaragamane tadupajīvīnaṃ sattānaṃ sādhāraṇakammanibbattaṃ ativiya sīghajavaṃ mahantaṃ vāyumaṇḍalaṃ tāni pelentaṃ pavatteti, na evaṃ taṃ peletvā pavattentī bāhirā vāyodhātu atthi. Yathā ca pana cakkaratanaṃ antosamuṭṭhitāya vāyodhātuyā vasena pavattati. Na hi tassa candavimānādīnaṃ viya bāhirā vāyodhātu peletvā pavattikā atthi rañño cakkavattissa cittavasena “pavattatu bhavaṃ cakkaratanan”ti-ādivacanasamananantarameva pavattanato, evaṃ tassā devatāya cittavasena attasannissitāya vāyodhātuyā gacchatīti veditabbaṃ. Tena vuttaṃ “manojavaṃ gacchati yenakāman”ti.
2. Evaṃ paṭhamagāthāya tassā devatāya puññaphalasampattiṃ kittetvā idāni tassā kāraṇabhūtaṃ puññasampadaṃ vibhāvetuṃ “kena tetādiso vaṇṇo”ti-ādi gāthādvayaṃ vuttaṃ. Tattha kenāti kiṃ-saddo “kiṃ rājā yo lokaṃ na rakkhati, kiṃ nu kho nāma tumhe maṃ vattabbaṃ maññathā”ti-ādīsu (pārā. 424) garahaṇe āgato. “Yaṃkiñci rūpaṃ atītānāgatapaccuppannan”ti-ādīsu (ma. ni. 1.244; saṃ. ni. 3.59) aniyame. “Kiṃ sūdha vittaṃ purisassa seṭṭhan”ti-ādīsu (su. ni. 183; saṃ. ni. 1.73) pucchāyaṃ. Idhāpi pucchāyameva daṭṭhabbo. “Kenā”ti ca hetu-atthe karaṇavacanaṃ, kena hetunāti attho. Teti tava. Etādisoti ediso, etarahi yathādissamānoti attho. Vaṇṇoti vaṇṇa-saddo “kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā”ti-ādīsu (ma. ni. 2.77) guṇe āgato. “Anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsatī”ti-ādīsu (dī. ni. 1.4) thutiyaṃ. “Atha kena nu vaṇṇena, gandhathenoti vuccatī”ti-ādīsu (saṃ. ni. 1.234; jā. 1.6.116) kāraṇe. “Tayo pattassa vaṇṇā”ti-ādīsu (pārā. 602) pamāṇe. “Cattārome, bho gotama, vaṇṇā”ti-ādīsu (dī. ni. 3.115; ma. ni. 2.379-380) jātiyaṃ. “Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā”ti-ādīsu saṇṭhāne. “Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā”ti-ādīsu (ma. ni. 2.399; su. ni. 553) chavivaṇṇe. Idhāpi chavivaṇṇe eva daṭṭhabbo. Ayañhettha attho– kena kīdisena puññavisesena hetubhūtena devate, tava etādiso evaṃvidho dvādasayojanāni pharaṇakappabho sarīravaṇṇo jātoti?
Kena te idha mijjhatīti kena puññātisayena te idha imasmiṃ ṭhāne idāni tayi labbhamānaṃ uḷāraṃ sucaritaphalaṃ ijjhati nipphajjati. Uppajjantīti nibbattanti, avicchedavasena uparūpari vattantīti attho. Bhogāti paribhuñjitabbaṭṭhena “bhogā”ti laddhanāmā vatthābharaṇādivittūpakaraṇavisesā. Yeti sāmaññena aniyamaniddeso, kecīti pakārabhedaṃ āmasitvā aniyamaniddeso, ubhayenāpi paṇītapaṇītatarādibhede tattha labbhamāne tādise bhoge anavasesato byāpetvā saṅgaṇhāti. Anavasesabyāpako hi ayaṃ niddeso yathā “ye keci saṅkhārā”ti. Manaso piyāti manasā piyāyitabbā, manāpiyāti attho.
Ettha ca “etādiso vaṇṇo”ti iminā heṭṭhā vuttavisesā tassā devatāya attabhāvapariyāpannā vaṇṇasampadā dassitā. “Bhogā”ti iminā upabhogaparibhogavatthubhūtā dibbarūpasaddagandharasaphoṭṭhabbabhedā kāmaguṇasampadā. “Manaso piyā”ti iminā tesaṃ rūpādīnaṃ iṭṭhakantamanāpatā. “Idha mijjhatī”ti iminā pana dibba-āyuvaṇṇayasasukha-ādhipateyyasampadā dassitā. “Ye keci manaso piyā”ti iminā yāni “so aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehī”ti (saṃ. ni. 4.341) sutte āgatāni dasa ṭhānāni. Tesaṃ idha anavasesato saṅgaho dassitoti veditabbo.
3. Pucchāmīti pañhaṃ karomi, ñātumicchāmīti attho. Kāmañcetaṃ “kena tetādiso vaṇṇo, kena te idha mijjhati. Kimakāsi puññaṃ, kenāsi evaṃ jalitānubhāvā”ti ca kiṃ-saddaggahaṇeneva atthantarassa asambhavato pucchāvasena gāthāttayaṃ vuttanti viññāyati. Pucchāvisesabhāvañāpanatthaṃ pana “pucchāmī”ti vuttaṃ. Ayañhi pucchā adiṭṭhajotanā tāva na hoti edisassa atthassa mahātherassa adiṭṭhabhāvābhāvato, vimaticchedanāpi na hoti sabbaso samugghātitasaṃsayattā, anumatipucchāpi na hoti “taṃ kiṃ maññasi rājaññā”ti-ādīsu (dī. ni. 2.413) viya anumatigahaṇākārena appavattattā, kathetukamyatāpucchāpi na hoti tassā devatāya kathetukamyatāvasena therena apucchitattā. Visesena pana diṭṭhasaṃsandanāti veditabbā. Svāyamattho heṭṭhā aṭṭhuppattikathāyaṃ “thero kiñcāpī”ti-ādinā vibhāvito eva. Tanti tvaṃ. Tayidaṃ pubbāparāpekkhaṃ, pubbāpekkhatāya upayogekavacanaṃ, parāpekkhatāya pana paccattekavacanaṃ daṭṭhabbaṃ.
Devīti ettha deva-saddo “imāni te deva caturāsīti nagarasahassāni kusavatīrājadhānipamukhāni, ettha, deva, chandaṃ karohi jīvite apekkhan”ti ca ādīsu (dī. ni. 2.266) sammutidevavasena āgato, “tassa devātidevassa, sāsanaṃ sabbadassino”ti-ādīsu visuddhidevavasena. Visuddhidevānañhi bhagavato atidevabhāve vutte itaresaṃ vutto eva hotīti. “Cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā”ti-ādīsu (dī. ni. 3.337) upapattidevavasena. Idhāpi upapattidevavaseneva veditabbo. Padatthato pana– dibbati attano puññiddhiyā kīḷati laḷati pañcahi kāmaguṇehi ramati, atha vā heṭṭhā vuttanayena jotati obhāsati, ākāsena vimānena ca gacchatīti devī. “Tvaṃ devī”ti sambodhane cetaṃ ekavacanaṃ. Mahānubhāveti uḷārappabhāve, so panassānubhāvo heṭṭhā dvīhi gāthāhi dassitoyeva.
Manussabhūtāti ettha manassa ussannatāya manussā, satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasā ukkaṭṭhaguṇacittā. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā–
“Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā, satimanto, idha brahmacariyavāso”ti (a. ni. 9.21).