Tathā hi buddhā bhagavanto paccekabuddhā aggasāvakā mahāsāvakā cakkavattino aññe ca mahānubhāvā sattā ettheva uppajjanti. Tehi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi “manussā”tveva paññāyiṃsūti eke.
Apare pana bhaṇanti– lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo alobhādayo ca ussannā, te lobhādi-ussannatāya apāyamaggaṃ, alobhādi-ussannatāya sugatimaggaṃ nibbānagāmimaggañca pūrenti, tasmā lobhādīhi alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catumahādīpavāsino sattavisesā “manussā”ti vuccantīti.
Lokiyā pana “manuno apaccabhāvena manussā”ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto hitāhitavidhāyako sattānaṃ pituṭṭhāniyo, yo sāsane “mahāsammato”ti vuccati. Paccakkhato paramparāya ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya “manussā”ti vuccanti. Tato eva hi te māṇavā “manujā”ti ca voharīyanti. Manussesu bhūtā jātā, manussabhāvaṃ vā pattāti manussabhūtā.
Kimakāsi puññanti kiṃ dānasīlādippabhedesu kīdisaṃ pujjabhāvaphalanibbattanato, yattha sayaṃ uppannaṃ, taṃ santānaṃ punāti visodhetīti ca “puññan”ti laddhanāmaṃ sucaritaṃ kusalakammaṃ akāsi, upacini nibbattesīti attho. Jalitānubhāvāti sabbaso vijjotamānapuññiddhikā.
Kasmā panettha “manussabhūtā kimakāsi puññan”ti vuttaṃ, kiṃ aññāsu gatīsu puññakiriyā natthīti? No natthi. Yasmā nirayepi nāma kāmāvacarakusalacittapavatti kadāci labbhateva, kimaṅgaṃ panaññattha, nanu avocumhā “diṭṭhasaṃsandanā pucchā”ti. Tasmā mahāthero manussattabhāve ṭhatvā puññakammaṃ katvā uppannaṃ taṃ disvā bhūtatthavasena pucchanto “manussabhūtā kimakāsi puññan”ti avoca.
Atha vā aññāsu gatīsu ekantasukhatāya ekantadukkhatāya dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo sappurisūpanissayādipaccayasamavāyassa sudullabhabhāvato. Kadāci uppajjamānopi yathāvuttakāraṇena uḷāro vipulo na ca hoti, manussagatiyaṃ pana sukhabahulatāya puññakiriyāya okāso sulabharūpo sappurisūpanissayādipaccayasamavāyassa yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati, tampi visesato puññakiriyāya upanissayo hoti. Dukkhūpanissayā hi saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato na aggimhi tāpanaṃ udakena vā temanaṃ chedanakiriyāsamatthatāya visesapaccayo, tāpetvā pana pamāṇayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā ca puññakiriyāya na visesapaccayo hoti. Sati pana dukkhasantāpane pamāṇayogato sukhūpabrūhane ca laddhūpanissayā puññakiriyā uppajjati, uppajjamānā ca mahājutikā mahāvipphārā paṭipakkhachedanasamatthā ca hoti, tasmā manussabhāvo puññakiriyāya visesapaccayo Tena vuttaṃ “manussabhūtā kimakāsi puññan”ti. Sesaṃ suviññeyyameva.
4. Evaṃ pana therena pucchitā sā devatā pañhaṃ vissajjesi. Tamatthaṃ dassetuṃ “sā devatā attamanā”ti gāthā vuttā. Kena panāyaṃ gāthā vuttā? Dhammasaṅgāhakehi. Tattha ti yā pubbe “pucchāmi taṃ devi mahānubhāve”ti vuttā, sā. Devatāti devaputtopi brahmāpi devadhītāpi vuccati. “Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā”ti-ādīsu (saṃ. ni. 1.1; khu. pā. 5.1) hi devaputto “devatā”ti vutto devoyeva devatāti katvā. Tathā “tā devatā sattasatā uḷārā, brahmavimānā abhinikkhamitvā”ti-ādīsu brahmāno.
“Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā”ti. (Vi. va. 75)–

Ādīsu devadhītā. Idhāpi devadhītā eva daṭṭhabbā. Attamanāti tuṭṭhamanā pītisomanassehi gahitamanā. Pītisomanassasahagatañhi cittaṃ domanassassa anokāsato tehi taṃ sakaṃ katvā gahitaṃ viya hoti. Attamanāti vā sakamanā. Anavajjapītisomanassasampayuttañhi cittaṃ sampati āyatiñca taṃsamaṅgino hitasukhāvahato “sakan”ti vattabbataṃ labhati, na itaraṃ.

Moggallānenāti moggallānagottassa brāhmaṇamahāsālassa puttabhāvato so mahāthero gottavasena “moggallāno”ti paññāto, tena moggallānena Pucchitāti diṭṭhasaṃsandanavasena pucchitā, attamanā sā devatā pañhaṃ byākāsīti yojanā. Attamanatā cassā “tampi nāma parittakampi kammaṃ evaṃ mahatiyā dibbasampattiyā kāraṇaṃ ahosī”ti pubbepi sā attano puññaphalaṃ paṭicca antarantarā somanassaṃ paṭisaṃvedeti, idāni pana “aññatarassa therassa katopi nāma kāro evaṃ uḷāraphalo, ayaṃ pana buddhānaṃ aggasāvako uḷāraguṇo mahānubhāvo imampi passituṃ nipaccakārañca kātuṃ labhāmi, mama puññaphalapaṭisaṃyuttameva ca pucchaṃ karotī”ti dvīhi kāraṇehi uppannā. Evaṃ sañjātabalavapītisomanassā sā therassa vacanaṃ sirasā sampaṭicchitvā pañhaṃ puṭṭhā byākāsi.
Pañhanti ñātuṃ icchitaṃ taṃ atthaṃ viyākāsi kathesi vissajjesi. Kathaṃ pana byākāsi? Puṭṭhāti puṭṭhākārato, pucchitākārenevāti attho. Ettha hi “pucchitā”ti vatvā puna “puṭṭhā”ti vacanaṃ visesatthaniyamanaṃ daṭṭhabbaṃ. Siddhe hi sati ārambho visesatthañāpakova hoti. Ko paneso visesattho? Byākaraṇassa pucchānurūpatā. Yañhi kammaphalaṃ dassetvā tassa kāraṇabhūtaṃ kammaṃ pucchitaṃ, tadubhayassa aññamaññānurūpabhāvavibhāvanā. Yena ca ākārena pucchā pavattā atthato ca byañjanato ca, tadākārassa byākaraṇassa pucchānurūpatā, tathā ceva vissajjanaṃ pavattaṃ. Iti imassa visesassa ñāpanatthaṃ “pucchitā”ti vatvā puna “puṭṭhā”ti vuttaṃ.
“Pucchitā”ti vā tāya devatāya visesanamukhena puṭṭhabhāvassa pañhabyākaraṇassa ca kāraṇakittanaṃ. Idaṃ vuttaṃ hoti– “kena tetādiso vaṇṇo”ti-ādinā therena pucchīyatīti pucchā, tāya devatāya katakammaṃ, tassā pucchāya kāritā ācikkhitā vāti sā devatā “pucchitā”ti vuttā. Yasmā pucchitā pucchiyamānassa kammassa kāritā, tasmā pañhaṃ puṭṭhā. Yasmā ca pucchitā pucchiyamānassa kammassa ācikkhanasabhāvā, tasmā pañhaṃ byākāsīti. Yassa kammassidaṃ phalanti idaṃ “pañhan”ti vuttassa atthassa sarūpadassanaṃ. Ayaṃ cettha attho– idaṃ pucchantassa pucchiyamānāya ca paccakkhabhūtaṃ anantaraṃ vuttappakāraṃ puññaphalaṃ, yassa kammassa taṃ ñātuṃ icchitattā pañhanti vuttaṃ puññakammaṃ byākāsīti.
5. Ahaṃ manussesūti-ādi pañhassa byākaraṇākāro. Tattha ahanti devatā attānaṃ niddisati. “Manussesū”ti vatvā puna “manussabhūtā”ti vacanaṃ tadā attani manussaguṇānaṃ vijjamānatādassanatthaṃ. Yo hi manussajātikova samāno pāṇātipātādiṃ akattabbaṃ katvā daṇḍāraho tattha tattha rājādito hatthacchedādikammakāraṇaṃ pāpuṇanto mahādukkhaṃ anubhavati, ayaṃ manussanerayiko nāma. Aparo manussajātikova samāno pubbekatakammunā ghāsacchādanampi na labhati, khuppipāsābhibhūto dukkhabahulo katthaci patiṭṭhaṃ alabhamāno vicarati, ayaṃ manussapeto nāma. Aparo manussajātikova samāno parādhīnavutti paresaṃ bhāraṃ vahanto bhinnamariyādo vā anācāraṃ ācaritvā parehi santajjito maraṇabhayabhīto gahananissito dukkhabahulo vicarati hitāhitaṃ ajānanto niddājighacchādukkhavinodanādiparo, ayaṃ manussatiracchāno nāma. Yo pana attano hitāhitaṃ jānanto kammaphalaṃ saddahanto hirottappasampanno dayāpanno sabbasattesu saṃvegabahulo akusalakammapathe parivajjento kusalakammapathe samācaranto puññakiriyavatthūni paripūreti, ayaṃ manussadhamme patiṭṭhito paramatthato manusso nāma. Ayampi tādisā ahosi. Tena vuttaṃ “manussesu manussabhūtā”ti. Manusse sattanikāye manussabhāvaṃ pattā manussadhammañca appahāya ṭhitāti attho.
Abbhāgatānanti abhi-āgatānaṃ, sampatta-āgantukānanti attho. Duvidhā hi āgantukā atithi abbhāgatoti. Tesu kataparicayo āgantuko atithi, akataparicayo abbhāgato. Kataparicayo akataparicayopi vā puretaraṃ āgato atithi, bhojanavelāyaṃ upaṭṭhito sampati āgato abbhāgato. Nimantito vā bhattena atithi, animantito abbhāgato. Ayaṃ pana akataparicayo animantito sampati āgato ca, taṃ sandhāyāha “abbhāgatānan”ti, garukārena panettha bahuvacanaṃ vuttaṃ. Āsati nisīdati etthāti āsanaṃ. Yaṃkiñci nisīdanayoggaṃ, idha pana pīṭhaṃ adhippetaṃ, tassa ca appakattā anuḷārattā ca “āsanakan”ti āha. Adāsinti “idamassa therassa dinnaṃ mayhaṃ mahapphalaṃ bhavissati mahānisaṃsan”ti sañjātasomanassā kammaṃ kammaphalañca saddahitvā tassa therassa paribhogatthāya adāsiṃ, nirapekkhapariccāgavasena pariccajinti attho.
Abhivādayinti abhivādanamakāsiṃ, pañcapatiṭṭhitena dakkhiṇeyyapuggale vandinti anto. Vandamānā hi taṃ tāyeva vandanakiriyāya vandiyamānaṃ “sukhinī hohi, arogā hohī”ti-ādinā āsivādaṃ atthato vadāpesi nāma. Añjalikaṃ akāsinti dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggaṇhantī guṇavisiṭṭhānaṃ apacāyanaṃ akāsinti attho. Yathānubhāvanti yathābalaṃ, tadā mama vijjamānavibhavānurūpanti attho. Adāsi dānanti annapānādideyyadhammapariccāgena dakkhiṇeyyaṃ bhojentī dānamayaṃ puññaṃ pasaviṃ.
Ettha ca “ahan”ti idaṃ kammassa phalassa ca ekasantatipatitatādassanena sambandhabhāvadassanaṃ, “manussesu manussabhūtā”ti idaṃ tassā puññakiriyāya adhiṭṭhānabhūtasantānavisesadassanaṃ, “abbhāgatānan”ti idaṃ cittasampattidassanañceva khettasampattidassanañca dānassa viya paṭiggahaṇassa ca kiñci anapekkhitvā pavattitabhāvadīpanato. “Āsanakaṃ adāsiṃ yathānubhāvañca adāsi dānan”ti idaṃ bhogasāradānadassanaṃ, “abhivādayiṃ añjalikaṃ akāsin”ti idaṃ kāyasāradānadassanaṃ.
6. Tenāti tena yathāvuttena puññena hetubhūtena. Meti ayaṃ me-saddo “kicchena me adhigataṃ, halaṃ dāni pakāsitun”ti-ādīsu (dī. ni. 2.65; ma. ni. 1.281; saṃ. ni. 1.172) karaṇe āgato, mayāti attho. “Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū”ti-ādīsu (saṃ. ni. 3.182; a. ni. 4.257) sampadāne, mayhanti attho. “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato”ti-ādīsu (ma. ni. 1.206; saṃ. ni. 4.14; a. ni. 3.104) sāmi-atthe āgato, idhāpi sāmi-atthe eva, mamāti attho. Svāyaṃ me-saddo tena me puññenāti ca me etādisoti ca ubhayattha sambandhitabbo. Sesaṃ vuttanayameva.
Evaṃ tāya devatāya pañhe byākate āyasmā mahāmoggallāno vitthārena dhammaṃ desesi. Sā desanā saparivārāya tassā devatāya sātthikā ahosi. Thero tato manussalokaṃ āgantvā sabbaṃ taṃ pavattiṃ bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Gāthā eva pana saṅgahaṃ āruḷhāti.

Paṭhamapīṭhavimānavaṇṇanā niṭṭhitā.