2. Dutiyapīṭhavimānavaṇṇanā

Pīṭhaṃ te veḷuriyamayanti dutiyapīṭhavimānaṃ. Tassa aṭṭhuppatti ca atthavaṇṇanā ca paṭhame vuttanayeneva veditabbā. Ayaṃ pana viseso– sāvatthivāsinī kira ekā itthī attano gehaṃ piṇḍāya paviṭṭhaṃ ekaṃ theraṃ passitvā pasannacittā tassa āsanaṃ dentī attano pīṭhaṃ upari nīlavatthena attharitvā adāsi. Tena tassā devaloke nibbattāya veḷuriyamayaṃ pallaṅkavimānaṃ nibbattaṃ. Tena vuttaṃ–
8. “Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbha kūṭaṃ.
9. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
10. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
11. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
12. “Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;
abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.
13. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
14. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
8. Tattha veḷuriyamayanti veḷuriyamaṇimayaṃ. Veḷuriyamaṇi nāma viḷūrapabbatassa viḷūragāmassa ca avidūre uppajjanakamaṇi. Tassa kira viḷūragāmaṭṭhāne ākaro, viḷūrassa pana avidūre bhavattā veḷuriyanteva paññāyittha. Taṃsadisavaṇṇanibhatāya devalokepissa tatheva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavaseneva devaloke devaputtānaṃ. Taṃ pana mayūragīvavaṇṇaṃ vā hoti, vāyasapattavaṇṇaṃ vā, siniddhaveṇupattavaṇṇaṃ vā. Idha pana mayūragīvavaṇṇaṃ veditabbaṃ. Sesaṃ sabbaṃ paṭhamapīṭhavimāne vuttasadisamevāti.

Dutiyapīṭhavimānavaṇṇanā niṭṭhitā.