3. Tatiyapīṭhavimānavaṇṇanā

Pīṭhaṃ te sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ. Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāragehaṃ upasaṅkami. Tasmiṃ pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā “etha, bhante, idha nisīditvā bhattakiccaṃ karothā”ti attano bhaddapīṭhaṃ paññāpetvā upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, “idaṃ me puññaṃ āyatiṃ sovaṇṇapīṭhapaṭilābhāya hotū”ti patthanañca paṭṭhapesi. Atha there tattha nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā uṭṭhāya gacchante “bhante, idamāsanaṃ tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā”ti āha. Thero tassā anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṅghassa dāpesi. Sā aparena samayena aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattīti-ādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Tena vuttaṃ–
15. “Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare suvatthe,obhāsasi vijjurivabbhakūṭaṃ.
16. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
17. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
18. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
19. “Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;
ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.
20. “Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.
21. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjantī ca me bhogā, ye keci manaso piyā.
22. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
19. Yañca pana pañcamagāthāyaṃ purimāya jātiyā manussaloketi-ādi, ettha jāti-saddo attheva saṅkhatalakkhaṇe “jāti dvīhi khandhehi saṅgahitā”ti-ādīsu (dhātu. 71). Atthi nikāye “nigaṇṭhā nāma samaṇajātī”ti-ādīsu (a. ni. 3.71). Atthi paṭisandhiyaṃ “yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī”ti-ādīsu (mahāva. 124). Atthi kule “akkhitto anupakuṭṭho jātivādenā”ti-ādīsu (dī. ni. 1.303). Atthi pasutiyaṃ “sampatijāto, ānanda, bodhisatto”ti-ādīsu (dī. ni. 2.31; ma. ni. 3.207). Atthi bhave “ekampi jātiṃ dvepi jātiyo”ti-ādīsu (dī. ni. 1.244; ma. ni. 1.53). Idhāpi bhave eva daṭṭhabbo. Tasmā purimāya jātiyā purimasmiṃ bhave anantarātīte purime attabhāveti attho. Bhummatthe hidaṃ karaṇavacanaṃ. Manussaloketi manussalokabhave, rājagahaṃ sandhāya vadati. Okāsaloko hi idha adhippeto, sattaloko pana “manussesū”ti iminā vuttoyeva.
20. Addasanti addakkhiṃ. Virajanti vigatarāgādirajattā virajaṃ. Bhikkhunti bhinnakilesattā bhikkhuṃ, sabbaso kilesakālussiyābhāvena vippasannacittatāya vippasannaṃ, anāvilasaṅkappatāya anāvilaṃ. Purimaṃ purimañcettha padaṃ pacchimassa pacchimassa kāraṇavacanaṃ, vigatarāgādirajattā bhinnakilesatāya bhikkhuṃ, bhinnakilesattā kilesakālussiyābhāvena vippasannaṃ, vippasannamanattā anāvilanti. Pacchimaṃ pacchimaṃ vā padaṃ purimassa purimassa kāraṇavacanaṃ, virajaṃ bhikkhuguṇayogato. Bhinnakileso hi bhikkhu. Bhikkhuṃ vippasannabhāvato. Kilesakālussiyābhāvena vippasannamānaso hi bhikkhu. Vippasannaṃ anāvilasaṅkappabhāvatoti Rāgarajābhāvena vā “virajan”ti vuttaṃ, dosakālussiyābhāvena “vippasannan”ti, mohabyākulābhāvena “anāvilan”ti. Evaṃbhūto paramatthato bhikkhu nāma hotīti “bhikkhun”ti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattayasaddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi upanīya pīṭhaṃ paññāpetvā adāsinti attho.
Ettha ca “virajaṃ bhikkhuṃ vippasannamanāvilan”ti iminā khettasampattiṃ dasseti, “pasannā”ti iminā cittasampattiṃ, “sehi pāṇibhī”ti iminā payogasampattiṃ. Tathā “pasannā”ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā, “sehi pāṇibhī”ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ katvā dānaṃ kālena dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva.

Tatiyapīṭhavimānavaṇṇanā niṭṭhitā.