4. Catutthapīṭhavimānavaṇṇanā

Pīṭhaṃ te veḷuriyamayanti catutthapīṭhavimānaṃ. Imassāpi vatthu rājagahe samuṭṭhitaṃ, taṃ dutiyavimāne vuttanayeneva veditabbaṃ. Nīlavatthena hi attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Sesaṃ paṭhamavimāne vuttasadisaṃ. Tena vuttaṃ–
23. “Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.
24. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
25. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
26. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
27. “Appassa kammassa phalaṃ mamedaṃ, yenamhi evaṃ jalitānubhāvā;
ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.
28. “Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.
29. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
30. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
Etthāpi hi nīlavatthena attharitvā pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Tenevettha “pīṭhaṃ te veḷuriyamayan”ti ādito āgataṃ. Sesaṃ tatiyasadisamevāti tattha vuttanayeneva attho veditabbo.

Catutthapīṭhavimānavaṇṇanā niṭṭhitā.