5. Kuñjaravimānavaṇṇanā

Kuñjaro te varārohoti kuñjaravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athekadivasaṃ rājagahanagare nakkhattaṃ ghositaṃ. Nāgarā vīthiyo sodhetvā vālukaṃ okiritvā lājapañcamakāni pupphāni vippakiriṃsu, gehadvāre gehadvāre kadaliyo ca puṇṇaghaṭe ca ṭhapesuṃ, yathāvibhavaṃ nānāvirāgavaṇṇavicittā dhajapaṭākādayo ussāpesuṃ, sabbo jano attano attano vibhavānurūpaṃ sumaṇḍitapasādhito nakkhattakīḷaṃ kīḷi, sakalanagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Atha bimbisāramahārājā pubbacārittavasena mahājanassa cittānurakkhaṇatthañca attano rājabhavanato nikkhamitvā mahantena parivārena mahatā rājānubhāvena uḷārena sirisobhaggena nagaraṃ padakkhiṇaṃ karoti.
Tena ca samayena rājagahavāsinī ekā kuladhītā rañño taṃ vibhavasampattiṃ sirisobhaggaṃ rājānubhāvañca passitvā acchariyabbhutacittajātā “ayaṃ deviddhisadisā vibhavasampatti kīdisena nu kho kammunā labbhatī”ti paṇḍitasammate pucchi. Te tassā kathesuṃ “bhadde, puññakammaṃ nāma cintāmaṇisadisaṃ kapparukkhasadisaṃ, khettasampattiyā cittasampattiyā ca sati yaṃ yaṃ patthetvā karoti, taṃ taṃ nipphādetiyeva. Apica āsanadānena uccākulīnatā hoti, annadānena balasampattipaṭilābho, vatthadānena vaṇṇasampattipaṭilābho, yānadānena sukhavisesapaṭilābho, dīpadānena cakkhusampattipaṭilābho, āvāsadānena sabbasampattipaṭilābho hotī”ti. Sā taṃ sutvā “devasampatti ito uḷārā hoti maññe”ti tattha cittaṃ ṭhapetvā puññakiriyāya ativiya ussāhajātā ahosi.
Mātāpitaro cassā ahataṃ vatthayugaṃ navapīṭhaṃ ekaṃ padumakalāpaṃ sappimadhusakkharā taṇḍulakhīrāni ca paribhogatthāya pesesuṃ. Sā tāni disvā “ahañca dānaṃ dātukāmā, ayañca me deyyadhammo laddho”ti tuṭṭhamānasā dutiyadivase dānaṃ sajjentī appodakamadhupāyāsaṃ sampādetvā, tassa parivārabhāvena aññampi bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā dānagge gandhaparibhaṇḍaṃ katvā vikasitapadumapattakiñjakkhakesaropasobhitesu padumesu āsanaṃ paññāpetvā, ahatena setavatthena attharitvā āsanassa catunnaṃ pādānaṃ upari cattāri padumāni mālāguḷañca ṭhapetvā, āsanassa upari vitānaṃ bandhitvā mālādāma-olambakadāmāni olambitvā, āsanassa samantato bhūmiṃ sakesarehi padumapattehi sabbasantharaṃ santharitvā “dakkhiṇeyye āgate pūjessāmī”ti pupphapūritaṃ caṅkoṭakaṃ ekamante ṭhapesi.
Athevaṃ katadānūpakaraṇasaṃvidhānā sīsaṃnhātā suddhavatthanivatthā suddhuttarāsaṅgā velaṃ sallakkhetvā ekaṃ dāsiṃ āṇāpesi “gaccha je, amhākaṃ tādisaṃ dakkhiṇeyyaṃ pariyesāhī”ti. Tena ca samayena āyasmā sāriputto sahassathavikaṃ nikkhipanto viya rājagahe piṇḍāya caranto antaravīthiṃ paṭipanno hoti. Atha sā dāsī theraṃ vanditvā āha “bhante, tumhākaṃ pattaṃ me dethā”ti. “Ekissā upāsikāya anuggahatthaṃ ito ethā”ti ca āha. Thero tassā pattaṃ adāsi. Sā theraṃ gehaṃ pavesesi. Atha sā itthī therassa paccuggamanaṃ katvā āsanaṃ dassetvā “nisīdatha, bhante, idamāsanaṃ paññattan”ti vatvā there tattha nisinne sakesarehi padumapattehi theraṃ pūjayamānā āsanassa samantato okiritvā pañcapatiṭṭhitena vanditvā sappimadhusakkharāsammissena appodakamadhupāyāsena parivisi. Parivisantī ca “imassa me puññassānubhāvena dibbagajakūṭāgārapallaṅkasobhitā dibbasampattiyo hontu, sabbāsu pavattīsu padumā nāma mā vigatā hontū”ti patthanaṃ akāsi. Puna there katabhattakicce pattaṃ dhovitvā sappimadhusakkharāhi pūretvā pallaṅke atthataṃ sāṭakaṃ cumbaṭakaṃ katvā therassa hatthe ṭhapetvā there ca anumodanaṃ katvā pakkamante dve purise āṇāpesi “therassa hatthe pattaṃ imañca pallaṅkaṃ vihāraṃ netvā therassa niyyātetvā āgacchathā”ti. Te tathā akaṃsu.
Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane yojanasatubbedhe kanakavimāne nibbatti accharāsahassaparivārā. Patthanāvasena cassā pañcayojanubbedho padumamālālaṅkato samantato padumapattakiñjakkhakesaropasobhito manuññadassano sukhasamphasso vividharatanaraṃsijālasamujjalahemābharaṇavibhūsito gajavaro nibbatti. Tassūpari yathāvuttasobhātisayayutto yojaniko kanakapallaṅko nibbatti. Sā dibbasampattiṃ anubhavantī antarantarā taṃ kuñjaravimānassa upari ratanavicittaṃ pallaṅkaṃ abhiruyha mahatā devatānubhāvena nandanavanaṃ gacchati. Athekasmiṃ ussavadivase devatāsu yathāsakaṃ dibbānubhāvena uyyānakīḷanatthaṃ nandanavanaṃ gacchantīsūti-ādinā sabbaṃ paṭhamapīṭhavimānavaṇṇanāyaṃ āgatasadisaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Idha pana thero–
31. “Kuñjaro te varāroho, nānāratanakappano;
ruciro thāmavā javasampanno, ākāsamhi samīhati.
32. “Padumi padmapattakkhi, padmuppalajutindharo;
padmacuṇṇābhikiṇṇaṅgo, soṇṇapokkharamāladhā.
33. “Padumānusaṭaṃ maggaṃ, padmapattavibhūsitaṃ;
ṭhitaṃ vaggu manugghātī, mitaṃ gacchati vāraṇo.
34. “Tassa pakkamamānassa, soṇṇakaṃsā ratissarā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
35. “Tassa nāgassa khandhamhi, sucivatthā alaṅkatā;
mahantaṃ accharāsaṅghaṃ, vaṇṇena atirocasi.
36. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchitā”ti.– Āha.
31. Tattha kuñjaro te varārohoti kuñje giritaṭe ramati abhiramati, tattha vā ravati koñcanādaṃ nadanto vicarati. Kuṃ vā pathaviṃ tadabhighātena jarayatīti kuñjaro, giricarādibhedo manussaloke hatthī, ayaṃ pana kīḷanakāle kuñjarasadisatāya evaṃ vutto. Āruyhatīti āroho, ārohanīyoti attho. Varo aggo seṭṭho ārohoti varāroho, uttamayānanti vuttaṃ hoti. Nānāratanakappanoti nānāvidhāni ratanāni etesanti nānāratanā, kumbhālaṅkārādihatthālaṅkārā. Tehi vihito kappanno sannāho yassa so nānāratanakappano. Ruciṃ abhiratiṃ detīti ruciro, manuññoti attho. Thāmavāti thiro, balavāti attho. Javasampannoti sampannajavo, sīghajavoti vuttaṃ hoti. Ākāsamhi samīhatīti ākāse antalikkhe sammā īhati, āruḷhānaṃ khobhaṃ akaronto carati gacchatīti attho.
32. Padumīti padumasamānavaṇṇatāya “paduman”ti laddhanāmena kumbhavaṇṇena samannāgatattā padumī. Padmapattakkhīti kamaladalasadisanayane, ālapanametaṃ tassā devatāya. Padmuppalajutindharoti dibbapadumuppalamālālaṅkatasarīratāya tahaṃ tahaṃ vipphurantaṃ vijjotamānaṃ padumuppalajutiṃ dhāretīti padumuppalajutindharo. Padmacuṇṇābhikiṇṇaṅgoti padumapattakiñjakkhakesarehi samantato okiṇṇagatto. Soṇṇapokkharamāladhāti hemamayakamalamālābhārī.
33. Padumānusaṭaṃ maggaṃ padmapattavibhūsitanti hatthino padanikkhepe padanikkhepe tassa pādaṃ sandhārentehi mahantehi padumehi anusaṭaṃ vippakiṇṇaṃ, nānāvirāgavaṇṇehi tesaṃyeva ca pattehi ito cito ca paribbhamantehi visesato maṇḍitatāya vibhūsitaṃ maggaṃ gacchatīti yojanā. Ṭhitanti idaṃ maggavisesanaṃ, padumapattavibhūsitaṃ hutvā ṭhitaṃ magganti attho. Vaggūti cāru, kiriyāvisesanañcetaṃ, ma-kāro padasandhikaro. Anugghātīti na ugghāti, attano upari nisinnānaṃ īsakampi khobhaṃ akarontoti attho. Mitanti nimmitaṃ, nikkhepapadaṃ vītikkamanti attho. Ayañhettha attho “vaggu cāru padanikkhepaṃ katvā gacchatī”ti. Mitanti vā parimitaṃ pamāṇayuttaṃ, nātisīghaṃ, nātisaṇikanti vuttaṃ hoti. Vāraṇoti hatthī. So hi paccatthikavāraṇato gamanaparikkilesavāraṇato ca “vāraṇo”ti vuccati.
34. Tassa pakkamamānassa, soṇṇasaṃkā ratissarāti tassa yathāvuttassa kuñjarassa gacchantassa soṇṇakaṃsā suvaṇṇamayā ghaṇṭā ratissarā ramaṇīyasaddā manuññanigghosā olambantīti adhippāyo. Tassa hi kuñjarassa ubhosu passesu mahākolambappamāṇā maṇimuttādikhacitā hemamayā anekasatā mahantiyo ghaṇṭā tahaṃ tahaṃ olambamānā pacalanti, yato chekena gandhabbakena payuttavāditato ativiya manoharasaddo niccharati Tenāha “tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā”ti. Tassattho– yathā nāma ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiranti evaṃ pañcaṅgike tūriye kusalehi vādiyamāne ṭhānuppattiyā mandatāravibhāgaṃ dassentena gāyantena samīrito vāditasaro vaggu rajanīyo nigghoso suyyati, evaṃ tesaṃ sovaṇṇakaṃsānaṃ tapanīyaghaṇṭānaṃ nigghoso suyyatīti.
35. Nāgassāti hatthināgassa. Mahantanti sampattimahattenāpi saṅkhyāmahattenāpi mahantaṃ. Accharāsaṅghanti devakaññāsamūhaṃ. Vaṇṇenāti rūpena.
36. Dānassāti dānamayapuññassa. Sīlassāti kāyikasaṃvarādisaṃvarasīlassa. Vā-saddo avuttavikappanattho. Tena abhivādanādiṃ avuttaṃ cārittasīlaṃ saṅgaṇhāti.
Evaṃ therena pucchitā sā devatā pañhaṃ vissajjesi, tamatthaṃ dassetuṃ–
37. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalan”ti.–

Ayaṃ gāthā dhammasaṅgāhakehi vuttā, tassā attho heṭṭhā vutto eva.

38. “Disvāna guṇasampannaṃ, jhāyiṃ jhānarataṃ sataṃ;
adāsiṃ pupphābhikiṇṇaṃ, āsanaṃ dussasanthataṃ.
39. “Upaḍḍhaṃ padmamālāhaṃ, āsanassa samantato;
abbhokirissaṃ pattehi, pasannā sehi pāṇibhi.
40. “Tassa kammakusalassa, idaṃ me īdisaṃ phalaṃ;
sakkāro garukāro ca, devānaṃ apacitā ahaṃ.
41. “Yo ve sammāvimuttānaṃ, santānaṃ brahmacārinaṃ;
pasanno āsanaṃ dajjā, evaṃ nande yathā ahaṃ.
42. “Tasmā hi attakāmena, mahattamabhikaṅkhatā;
āsanaṃ dātabbaṃ hoti, sarīrantimadhārinan”ti.– Devatāya vuttagāthā.
38. Tattha guṇasampannanti sabbehi sāvakaguṇehi samannāgataṃ, tehi vā paripuṇṇaṃ. Etena sāvakapāramiñāṇassa matthakappattiṃ dasseti. Jhāyinti ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti duvidhenāpi jhānena jhāyanasīlaṃ, tena vā jhāpetabbaṃ sabbasaṃkilesapakkhaṃ jhāpetvā ṭhitaṃ. Tato eva jhāne ratanti jhānarataṃ. Satanti samānaṃ, santaṃ vā, sappurisanti attho. Pupphābhikiṇṇanti pupphehi abhikiṇṇaṃ, kamaladalehi abhippakiṇṇanti attho. Dussasanthatanti vatthena upari atthataṃ.
39. Upaḍḍhaṃ padmamālāhanti upaḍḍhaṃ padumapupphaṃ ahaṃ. Āsanassa samantatoti therena nisinnassa āsanassa samantā bhūmiyaṃ. Abbhokirissanti abhi-okiriṃ abhippakiriṃ. Kathaṃ? Pattehīti, tassa upaḍḍhapadumassa visuṃ visuṃ katehi pattehi pupphavassābhivassanakaniyāmena okirinti attho.
40. Idaṃ me īdisaṃ phalanti iminā “kuñjaro te varāroho”ti-ādinā therena gahitaṃ aggahitañca āyuyasasukharūpādibhedaṃ attano dibbasampattiṃ ekato dassetvā punapi therena aggahitameva attano ānubhāvasampattiṃ dassetuṃ “sakkāro garukāro”ti-ādimāha. Tena “na kevalaṃ bhante tumhehi yathāvuttameva idha mayhaṃ puññaphalaṃ, apica kho idaṃ dibbaṃ ādhipateyyampī”ti dasseti. Tattha sakkāroti ādarakiriyā, devehi attano sakkātabbatāti attho. Tathā garukāroti garukātabbatā. Devānanti devehi. Apacitāti pūjitā.
41. Sammāvimuttānanti suṭṭhu vimuttānaṃ sabbasaṃkilesappahāyīnaṃ. Santānanti santakāyavacīmanokammānaṃ sādhūnaṃ. Maggabrahmacariyassa ca sāsanabrahmacariyassa ca ciṇṇattā brahmacārinaṃ. Pasanno āsanaṃ dajjāti kammaphalasaddhāya ratanattayasaddhāya ca pasannamānaso hutvā yadi āsanamattampi dadeyya. Evaṃ nande yathā ahanti yathā ahaṃ tena āsanadānena etarahi nandāmi modāmi, evameva aññopi nandeyya modeyya.
42. Tasmāti tena kāraṇena. Hi-saddo nipātamattaṃ. Attakāmenāti attano hitakāmena. Yo hi attano hitāvahaṃ kammaṃ karoti, na ahitāvahaṃ, so attakāmo. Mahattanti vipākamahattaṃ. Sarīrantimadhārinanti antimaṃ dehaṃ dhārentānaṃ, khīṇāsavānanti attho. Ayañhettha attho– yasmā arahataṃ āsanadānena ahaṃ evaṃ dibbasampattiyā modāmi, tasmā aññenāpi attano abhivuddhiṃ patthayamānena antimasamussaye ṭhitānaṃ āsanaṃ dātabbaṃ, natthi tādisaṃ puññanti dasseti. Tesaṃ vuttasadisamevāti.

Kuñjaravimānavaṇṇanā niṭṭhitā.