6. Paṭhamanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃ nāvanti nāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante soḷasamattā bhikkhū aññatarasmiṃ gāmakāvāse vasitvā vutthavassā “bhagavantaṃ passissāma, dhammañca suṇissāmā”ti sāvatthiṃ uddissa gimhasamaye addhānamaggaṃ paṭipannā, antarāmagge ca nirudako kantāro, te ca tattha ghammābhitattā kilantā tasitā pānīyaṃ alabhamānā aññatarassa gāmassa avidūrena gacchanti. Tattha aññatarā itthī udakabhājanaṃ gahetvā udakatthāya udapānābhimukhī gacchati. Atha te bhikkhū taṃ disvā “yatthāyaṃ itthī gacchati, tattha gate pānīyaṃ laddhuṃ sakkā”ti pipāsāparetā taṃdisābhimukhā gantvā udapānaṃ disvā tassā avidūre aṭṭhaṃsu. Sā itthī tato udakaṃ gahetvā nivattitukāmā te bhikkhū disvā “ime ayyā udakena atthikā pipāsitā”ti ñatvā garucittīkāraṃ upaṭṭhapetvā udakena nimantesi. Te pattathavikato parissāvanaṃ nīharitvā parissāvetvā yāvadatthaṃ pānīyaṃ pivitvā hatthapāde sītale katvā tassā itthiyā pānīyadāne anumodanaṃ vatvā agamaṃsu.
Sā taṃ puññaṃ hadaye ṭhapetvā antarantarā anussarantī aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassā puññānubhāvena kapparukkhopasobhitaṃ mahantaṃ vimānaṃ uppajji. Taṃ vimānaṃ parikkhipitvā muttajālarajatavibhūsitā viya sikatāvakiṇṇapaṇḍarapulinataṭā maṇikkhandhanimmalasalilavāhinī saritā. Tassā ubhosu tīresu uyyānavimānadvāre ca mahatī pokkharaṇī pañcavaṇṇapadumasaṇḍamaṇḍitā saha suvaṇṇanāvāya nibbatti. Sā tattha dibbasampattiṃ anubhavantī nāvāya kīḷantī laḷantī vicarati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devadhītaraṃ nāvāya kīḷantiṃ disvā tāya katapuññakammaṃ pucchanto–
43. “Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
44. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
45. “Pucchāmi taṃ devi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Āha.
Tato therena puṭṭhāya devatāya vissajjitākāraṃ dassetuṃ saṅgītikārehi–
46. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalan”ti.–

Ayaṃ gāthā vuttā.

47. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
48. “Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;
sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
49. “Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
50. “Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;
tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
51. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
52. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Ayaṃ devatāya vissajjitākāro.

43. Tattha suvaṇṇacchadananti vicittabhittiviracanehi rattasuvaṇṇamayehi ubhohi passehi paṭicchāditabbhantaratāya ceva nānāratanasamujjalitena kanakamayālaṅkārena upari chāditatāya ca suvaṇṇacchadanaṃ. Nāvanti potaṃ. So hi orato pāraṃ pavati gacchatīti poto, satte netīti nāvāti ca vuccati. Nārīti tassā devadhītāya ālapanaṃ. Narati netīti naro, puriso. Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhatthena puri setīti “puriso”ti vuccati, evaṃ nayanaṭṭhena “naro”ti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva bhattubhūto. Narassa esāti nārī, ayañca samaññā manussitthīsu pavattā ruḷhivasena itarāsupi tathā vuccati. Ogāhasi pokkharaṇinti satipi rattuppalanīluppalādike bahuvidhe ratanamaye jalajakusume pokkharasaṅkhātānaṃ dibbapadumānaṃ tattha yebhuyyena atthitāya “pokkharaṇī”ti laddhanāmaṃ dibbasaraṃ jalavihāraratiyā anupavisasi Padmaṃ chindasi pāṇināti rajatamayanāḷaṃ padumarāgaratanamayapattasaṅghātaṃ kanakamayakaṇṇikākiñjakkhakesaraṃ dibbakamalaṃ līlāravindaṃ kattukāmatāya tava hatthena bhañjasi.
47. Tasiteti pipāsite. Kilanteti tāya pipāsāya addhānaparissamena ca kilantakāye. Uṭṭhāyāti uṭṭhānavīriyaṃ katvā, ālasiyaṃ anāpajjitvāti attho.
48. Yo veti-ādinā yathā ahaṃ, evaṃ aññepi āyatanagatena udakadānapuññena etādisaṃ phalaṃ paṭilabhantīti diṭṭhena adiṭṭhassa anumānavidhiṃ dassentī therena puṭṭhamatthaṃ sādhāraṇato vissajjeti. Tattha tassāti tanti ca yathāvuttapuññakārinaṃ paccāmasati.
49. Anupariyantīti anurūpavasena parikkhipanti. Tassa vasanaṭṭhānaparikkhipanena sopi parikkhitto nāma hoti. Tilakāti bandhujīvakapupphasadisapupphā ekā rukkhajāti. Uddālakāti vātaghātakā, ye “rājarukkhā”tipi vuccanti.
50. Taṃbhūmibhāgehīti tādisehi bhūmibhāgehi, yathāvuttapokkharaṇīnadī-uyyānavantehi bhūmipadesehīti attho. Upetarūpanti pāsaṃsiyabhāvena upetaṃ, tesaṃ pokkharaṇī-ādīnaṃ vasena ramaṇīyasannivesanti vuttaṃ hoti. Bhusa sobhamānanti bhusaṃ ativiya virocamānaṃ vimānaseṭṭhaṃ labhantīti yojanā. Sesaṃ vuttanayamevāti.

Paṭhamanāvāvimānavaṇṇanā niṭṭhitā.