7. Dutiyanāvāvimānavaṇṇanā

Suvaṇṇacchadanaṃ nāvanti dutiyanāvāvimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante aññataro khīṇāsavatthero upakaṭṭhāya vassūpanāyikāya gāmakāvāse vassaṃ upagantukāmo sāvatthito taṃ gāmaṃ uddissa pacchābhattaṃ addhānamaggapaṭipanno, maggaparissamena kilanto tasito antarāmagge aññataraṃ gāmaṃ sampatto, bahigāme tādisaṃ chāyūdakasampannaṭṭhānaṃ apassanto parissamena ca abhibhuyyamāno cīvaraṃ pārupitvā gāmaṃ pavisitvā dhuragehasseva dvāre aṭṭhāsi. Tattha aññatarā itthī theraṃ passitvā “kuto, bhante, āgatatthā”ti pucchitvā maggaparissamaṃ pipāsitabhāvañca ñatvā “etha, bhante”ti gehaṃ pavesetvā “idha nisīdathā”ti āsanaṃ paññāpetvā adāsi. Tattha nisinne pādodakaṃ pādabbhañjanatelañca datvā tālavaṇṭaṃ gahetvā bīji. Pariḷāhe vūpasante madhuraṃ sītalaṃ sugandhaṃ pānakaṃ yojetvā adāsi. Thero taṃ pivitvā paṭippassaddhakilamatho anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbattīti sabbaṃ anantaravimānasadisanti veditabbaṃ. Gāthāsupi apubbaṃ natthi. Tena vuttaṃ–
53. “Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
54. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
55. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
56. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
57. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
disvāna bhikkhuṃ tasitaṃ kilantaṃ, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
58. “Yo ve kilantassa pipāsitassa, ṭṭhāya pātuṃ udakaṃ dadāti;
sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
59. “Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
60. “Taṃbhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusa sobhamānaṃ;
tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
61. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
62. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi.

Dutiyanāvāvimānavaṇṇanā niṭṭhitā.