9. Dīpavimānavaṇṇanā

Abhikkantena vaṇṇenāti dīpavimānaṃ. Tassa kā uppatti? Bhagavati sāvatthiyaṃ viharante uposathadivase sambahulā upāsakā uposathikā hutvā purebhattaṃ yathāvibhavaṃ dānaṃ datvā kālasseva bhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā gandhamālādihatthā pacchābhattaṃ vihāraṃ gantvā manobhāvanīye bhikkhū payirupāsitvā sāyanhe dhammaṃ suṇanti. Vihāreyeva vasitukāmānaṃ tesaṃ dhammaṃ suṇantānaṃyeva sūriyo atthaṅgato, andhakāro jāto. Tatthekā aññatarā itthī “idāni dīpālokaṃ kātuṃ yuttan”ti cintetvā attano gehato padīpeyyaṃ āharāpetvā padīpaṃ ujjāletvā dhammāsanassa purato ṭhapetvā dhammaṃ suṇi. Sā tena padīpadānena attamanā pītisomanassajātā hutvā vanditvā attano gehaṃ gatā. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane jotirasavimāne nibbatti. Sarīrasobhā panassā ativiya pabhassarā aññe deve abhibhavitvā dasa disā obhāsayamānā tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ carantoti sabbaṃ heṭṭhā āgatanayeneva veditabbaṃ. Idha pana–
75. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
76. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
77. “Kena tvaṃ vimalobhāsā, atirocasi devatā;
kena te sabbagattehi, sabbā obhāsate disā.
78. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Catūhi gāthāhi pucchi.

79. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
80. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
tamandhakāramhi timīsikāyaṃ, padīpakālamhi adāsi dīpaṃ.
81. “Yo andhakāramhi timīsikāyaṃ, padīpakālamhi dadāti dīpaṃ;
uppajjati jotirasaṃ vimānaṃ, pahūtamalyaṃ bahupuṇḍarīkaṃ.
82. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
83. “Tenāhaṃ vimalobhāsā, atirocāmi devatā;
tena me sabbagattehi, sabbā obhāsate disā.
84. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Vissajjesi.

75. Tattha abhikkantena vaṇṇenāti ettha abhikkanta-saddo “abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo”ti-ādīsu (a. ni. 8.20; udā. 45; cūḷava. 383) khaye āgato. “Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā”ti-ādīsu (a. ni. 4.100) sundare. “Abhikkantaṃ, bhante, abhikkantaṃ, bhante”ti-ādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane. “Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā”ti-ādīsu (vi. va. 857) abhirūpe. Idhāpi abhirūpe eva daṭṭhabbo. Tasmā abhikkantenāti atikantena atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Kiṃ viyāti āha “osadhī viya tārakā”ti. Ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikāti katvā “osadhī”ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbā disā obhāsayantī tiṭṭhasīti.
77. Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti sabbāpi dasadisā vijjotati. “Obhāsare”tipi paṭhanti, tesaṃ sabbā disāti bahuvacanameva daṭṭhabbaṃ.
81. Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti attho. Tenāha “yo andhakāramhi timīsikāyan”ti, bahale mahandhakāreti attho. Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti, padīpopakaraṇāni dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. Sesaṃ vuttanayameva.
Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi, saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ vatthusmiṃ sampattaparisāya vitthārena dhammaṃ desesi Sā desanā mahājanassa sātthikā jātā, mahājano visesato dīpadāne sakkaccakārī ahosīti.

Dīpavimānavaṇṇanā niṭṭhitā.