10. Tiladakkhiṇavimānavaṇṇanā

Abhikkantena vaṇṇenāti tiladakkhiṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena rājagahe aññatarā itthī gabbhinī tile dhovitvā ātape sukkhāpeti telaṃ kātukāmā. Sā ca parikkhīṇāyukā taṃ divasameva cavanadhammā, nirayasaṃvattanikaṃ cassā kammaṃ okāsaṃ katvā ṭhitaṃ. Atha naṃ bhagavā paccūsavelāyaṃ lokaṃ volokento dibbacakkhunā disvā cintesi “ayaṃ itthī ajja kālaṃ katvā niraye nibbattissati, yaṃnūnāhaṃ tilabhikkhāpaṭiggahaṇena taṃ saggūpagaṃ kareyyan”ti. So sāvatthito taṅkhaṇeneva rājagahaṃ gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya caranto anupubbena tassā gehadvāraṃ pāpuṇi. Sā itthī bhagavantaṃ passitvā sañjātapītisomanassā sahasā uṭṭhahitvā katañjalī aññaṃ dātabbayuttakaṃ apassantī hatthapāde dhovitvā tile rāsiṃ katvā ubhohi hatthehi pariggahetvā añjalipūraṃ tilaṃ bhagavato patte ākiritvā bhagavantaṃ vandi. Taṃ bhagavā anukampamāno “sukhinī hohī”ti vatvā pakkāmi. Sā tassā rattiyā paccūsasamaye kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne suttapabuddhā viya nibbatti.
Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ accharāsahassaparivutaṃ mahatiyā deviddhiyā virocamānamupagantvā–
85. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
86. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
87. “Pucchāmi taṃ devi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Pucchi.
88. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
89. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
90. “addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;
āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇaṃ;
dakkhiṇeyyassa buddhassa, pasannā sehi pāṇibhi.
91. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
92. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Sā vissajjesi.

90. Tattha āsajjāti ayaṃ āsajja-saddo “āsajja naṃ tathāgatan”ti-ādīsu (cūḷava. 350) ghaṭṭena āgato. “Āsajja dānaṃ detī”ti-ādīsu (dī. ni. 3.336; a. ni. 8.31) samāgame. Idhāpi samāgameyeva daṭṭhabbo. Tasmā āsajjāti samāgantvā, samavāyena sampatvāti attho. Tenāha “akāmā”ti. Sā hi deyyadhammasaṃvidhānapubbakaṃ purimasiddhaṃ dānasaṅkappaṃ vinā sahasā sampatte bhagavati pavattitaṃ tiladānaṃ sandhāyāha “āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇan”ti. Sesaṃ vuttanayameva.

Tiladakkhiṇavimānavaṇṇanā niṭṭhitā.