11. Paṭhamapatibbatāvimānavaṇṇanā

Koñcā mayūrā diviyā ca haṃsāti patibbatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tattha aññatarā itthī patibbatā ahosi bhattu anukūlavattinī khamā padakkhiṇaggāhinī, na kuddhāpi paṭippharati, apharusavācā saccavādinī saddhā pasannā yathāvibhavaṃ dānāni ca adāsi. Sā kenacideva rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbatti. Athāyasmā mahāmoggallāno purimanayeneva devacārikaṃ caranto taṃ devadhītaraṃ mahatiṃ sampattiṃ anubhavantiṃ disvā tassā samīpamupagato. Sā accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā therassa pādesu sirasā vanditvā ekamantaṃ aṭṭhāsi. Theropi tāya katapuññakammaṃ pucchanto–
93. “Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;
pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ.
94. “Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;
imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
95. “Deviddhipattāsi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Āha.
96. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
97. “Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;
mātāva puttaṃ anurakkhamānā, kuddhāpihaṃ nappharusaṃ avocaṃ.
98. “Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
99. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
100. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Sā devatā vissajjesi.

93. Tattha koñcāti koñcasakuṇā, ye “sārasā”tipi vuccanti. Mayūrāti morā. Diviyāti dibbānubhāvā. Idañhi padaṃ “diviyā koñcā, diviyā mayūrā”ti-ādinā catūhipi padehi yojetabbaṃ. Haṃsāti suvaṇṇahaṃsādihaṃsā. Vaggussarāti madhurassarā. Kokilāti kāḷakokilā ceva sukkakokilā ca. Sampatantīti devatāya abhiramaṇatthaṃ kīḷantā laḷantā samantato patanti vicaranti. Koñcādirūpena hi devatāya ratijananatthaṃ parivārabhūtā devatā kīḷantā laḷantā “koñcā”ti-ādinā vuttā. Pupphābhikiṇṇanti ganthitāganthitehi nānāvidharatanakusumehi okiṇṇaṃ. Rammanti ramaṇīyaṃ, manoramanti attho. Anekacittanti anekehi uyyānakapparukkhapokkharaṇi-ādīhi vimānesu ca anekehi bhittivisesādīhi cittaṃ. Naranārisevitanti parivārabhūtehi devaputtehi devadhītāhi ca upasevitaṃ.
94. Iddhī vikubbanti anekarūpāti nānārūpānaṃ vidaṃsanena anekarūpā kammānubhāvasiddhā iddhī vikubbantī vikubbaniddhiyo valañjentī acchasīti yojanā.
97. Anaññamanāti patibbatā, patito aññasmiṃ mano etissāti aññamanā, na aññamanāti anaññamanā, mayhaṃ sāmikato aññasmiṃ purise pāpakaṃ cittaṃ na uppādesinti attho. Mātāva puttaṃ anurakkhamānāti yathā mātā puttaṃ, evaṃ mayhaṃ sāmikaṃ, sabbepi vā satte hitesitāya ahitāpanayanakāmatāya ca anuddayamānā. Kuddhāpihaṃ nappharusaṃ avocanti parena kataṃ aphāsukaṃ paṭicca kuddhāpi samānā ahaṃ pharusavacanaṃ na kathesiṃ, aññadatthu piyavacanameva abhāsinti adhippāyo.
98. Sacce ṭhitāti sacce patiṭṭhitā. Yasmā musāvādā veramaṇiyā sacce patiṭṭhitā nāma hoti, na kadāci saccavacanamattenāti āha– mosavajjaṃ pahāyāti musāvādaṃ pahāya. Dāne ratāti dāne abhiratā, yuttappayuttāti attho. Saṅgahitattabhāvāti saṅgahavatthūhi attānaṃ viya sabhāveneva paresaṃ saṅgaṇhanasīlā annañca pānañca kammaphalasaddhāya pasannacittā sakkaccaṃ cittīkārena adāsiṃ, aññañca vatthādidānaṃ vipulaṃ uḷāraṃ adāsinti yojanā. Sesaṃ vuttanayameva.

Patibbatāvimānavaṇṇanā niṭṭhitā.