12. Dutiyapatibbatāvimānavaṇṇanā

Veḷuriyathambhanti dutiyapatibbatāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ kira aññatarā upāsikā patibbatā hutvā saddhā pasannā pañca sīlāni suvisuddhāni katvā rakkhi, yathāvibhavañca dānāni adāsi, sā kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ heṭṭhā vuttanayameva.
101. “Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;
tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā;
imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
102. “Deviddhipattāsi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Pucchi.
103. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
104. “Ahaṃ manussesu manussabhūtā, upāsikā cakkhumato ahosiṃ;
pāṇātipātā viratā ahosiṃ, loke adinnaṃ parivajjayissaṃ.
105. “Amajjapā no ca musā abhāṇiṃ, sakena sāminā ahosiṃ tuṭṭhā;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
106. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
107. “Akkhāmi te bhikkhu mahānubhāva,
manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā,
vaṇṇo ca me sabbadisā pabhāsatī”ti.– Vissajjesi.
101. Tattha veḷuriyathambhanti veḷuriyamaṇimayathambhaṃ. Ruciranti ramaṇīyaṃ. Pabhassaranti ativiya bhāsuraṃ. Uccāvacāti uccā ca avacā ca, vividhāti attho.
104-5. Upāsikāti saraṇagamanena upāsikālakkhaṇe ṭhitā. Vuttañhi–
“Yato kho, mahānāma, ariyasāvako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho, mahānāma, ariyasāvako upāsako hotī”ti (saṃ. ni. 5.1033).
Cakkhumatoti pañcahi cakkhūhi cakkhumato buddhassa bhagavato. Evaṃ upāsikābhāvakittanena āsayasuddhiṃ dassetvā payogasuddhiṃ dassetuṃ “pāṇātipātā viratā”ti-ādi vuttaṃ. Tattha sakena sāminā ahosiṃ tuṭṭhāti micchācārāveramaṇimāha. Sesaṃ heṭṭhā vuttasadisameva.

Dutiyapatibbatāvimānavaṇṇanā niṭṭhitā.