13. Paṭhamasuṇisāvimānavaṇṇanā

Abhikkantena vaṇṇenāti suṇisāvimānaṃ. Tassa kā uppatti? Sāvatthiyaṃ aññatarasmiṃ gehe ekā kulasuṇhā gehaṃ piṇḍāya paviṭṭhaṃ khīṇāsavattheraṃ disvā sañjātapītisomanassā “idaṃ mayhaṃ uttamaṃ puññakkhettaṃ upaṭṭhitan”ti attanā laddhaṃ pūvabhāgaṃ ādāya ādarena therassa upanesi, thero taṃ paṭiggahetvā anumodanaṃ katvā gato. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane uppajji. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Tena vuttaṃ–
108. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
109. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
110. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
111. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
112. “Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe;
113. “addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi;
bhāgaḍḍhabhāgaṃ datvāna, modāmi nandane vane.
114. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
115. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
112. Tattha suṇisāti puttassa bhariyā. Itthiyā hi sāmikassa pitā “sasuro”ti vuccati, tassa ca sā “suṇisā”ti. Taṃ sandhāya “suṇisā ahosiṃ sasurassa gehe”ti.
113. Bhāgaḍḍhabhāganti attanā laddhapaṭivīsato upaḍḍhabhāgaṃ. Modāmi nandane vaneti therena nandanavane diṭṭhatāya āha. Sesaṃ vuttanayameva.

Suṇisāvimānavaṇṇanā niṭṭhitā.