14. Dutiyasuṇisāvimānavaṇṇanā

Abhikkantena vaṇṇenāti dutiyasuṇisāvimānaṃ. Ettha pana apubbaṃ natthi, aṭṭhuppattiyaṃ kummāsadānameva viseso. Tena vuttaṃ–
116. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
117. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
118. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
119. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
120. “Ahaṃ manussesu manussabhūtā, suṇisā ahosiṃ sasurassa gehe;
121. “addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ bhāgaṃ, pasannā sehi pāṇibhi;
kummāsapiṇḍaṃ datvāna, modāmi nandane vane.
122. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
123. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
121. Tattha bhāganti kummāsakoṭṭhāsaṃ. Tenāha “kummāsapiṇḍaṃ datvānā”ti. Kummāsoti ca yavakummāso vutto. Sesaṃ vuttanayameva.

Dutiyasuṇisāvimānavaṇṇanā niṭṭhitā.