15. Uttarāvimānavaṇṇanā

Abhikkantena vaṇṇenāti uttarāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena puṇṇo nāma duggatapuriso rājagahaseṭṭhiṃ upanissāya jīvati, tassa bhariyā uttarā, uttarā ca nāma dhītāti dve eva gehamānusakā. Athekadivasaṃ rājagahe “mahājanena sattāhaṃ nakkhattaṃ kīḷitabban”ti ghosanaṃ kariṃsu. Taṃ sutvā seṭṭhi pātova āgataṃ puṇṇaṃ “tāta, amhākaṃ parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi, udāhu bhatiṃ karissasī”ti āha. “Sāmi, nakkhattaṃ nāma sadhanānaṃ hoti, mama pana gehe svātanāya yāgutaṇḍulānipi natthi, kiṃ me nakkhattena? Goṇe labhanto kasituṃ gamissāmī’ti. “Tena hi goṇe gaṇhassū”ti. So balavagoṇe ca bhaddanaṅgalañca gahetvā “bhadde, nāgarā nakkhattaṃ kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhampi tāva ajja diguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsī”ti bhariyaṃ vatvā khettaṃ agamāsi.
Sāriputtattheropi sattāhaṃ nirodhasamāpanno tato vuṭṭhāya “kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatī”ti olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ disvā “saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātun”ti olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca tappaccayā ca tassa mahāsampattipaṭilābhaṃ ñatvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento aṭṭhāsi. Puṇṇo theraṃ disvāva kasiṃ ṭhapetvā pañcapatiṭṭhitena theraṃ vanditvā “dantakaṭṭhena attho bhavissatī”ti dantakaṭṭhaṃ kappiyaṃ katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā adāsi. So “pānīyena attho bhavissatī”ti taṃ ādāya pānīyaṃ parissāvetvā adāsi.
Thero cintesi “ayaṃ paresaṃ pacchimagehe vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na sakkhissati, yāvassa bhariyā bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva bhavissāmī”ti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā cintesi “appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi, appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana me ayyo ca diṭṭho, deyyadhammo cāyaṃ atthi, karissati nu kho me saṅgahan”ti. Sā bhattabhājanaṃ otāretvā theraṃ pañcapatiṭṭhitena vanditvā “bhante, idaṃ lūkhaṃ vā paṇītaṃ vāti acintetvā dāsassa vo saṅgahaṃ karothā”ti āha. Atha thero pattaṃ upanāmetvā tāya ekena hatthena bhājanaṃ dhāretvā ekena hatthena tato bhattaṃ dadamānāya upaḍḍhabhatte dinne “alan”ti hatthena pattaṃ pidahi. Sā “bhante, ekova paṭivīso, na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva dātukāmāmhī”ti vatvā sabbamevassa patte patiṭṭhāpetvā “tumhehi diṭṭhadhammassa bhāginī assan”ti patthanaṃ akāsi. Thero “evaṃ hotū”ti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne nisīditvā bhattakiccaṃ akāsi. Sāpi paṭinivattitvā taṇḍule pariyesitvā bhattaṃ paci.
Puṇṇopi aḍḍhakarīsamattaṃ ṭhānaṃ kasitvā jighacchaṃ sahituṃ asakkonto goṇe vissajjetvā ekaṃ rukkhachāyaṃ pavisitvā maggaṃ olokento nisīdi. Athassa bhariyā bhattamādāya gacchamānā taṃ disvāva “esa jighacchāpīḷito maṃ olokento nisinno, sace maṃ ‘ativiya cirāyī’ti tajjetvā patodalaṭṭhiyā paharissati, mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmī”ti cintetvā evamāha “sāmi, ajjekadivasaṃ cittaṃ pasādehi, mā mayā katakammaṃ niratthakaṃ kari, ahaṃ pātova te bhattaṃ āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa datvā puna gehaṃ gantvā bhattaṃ pacitvā āgatā, pasādehi, sāmi, cittan”ti. So “kiṃ vadesi, bhadde”ti pucchitvā puna tamatthaṃ sutvā “bhadde sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya, mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinnan”ti pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami.
Athassa pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ hutvā kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā bhariyaṃ āha “bhadde, etaṃ mayā kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā paññāyati, kiṃ nu kho me ati-ussūre laddhabhattatāya akkhīni bhamantī”ti. “Sāmi, mayhampi evameva paññāyatī”ti. So uṭṭhāya tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā suvaṇṇabhāvaṃ ñatvā “aho ayyassa dhammasenāpatissa dinnadāne ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ paṭicchādetvā paribhuñjitun”ti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ abhivādetvā “kiṃ tātā”ti vutte “deva, ajja mayā kasitaṭṭhānaṃ sabbaṃ suvaṇṇarāsimeva hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatī”ti āha. “Kosi tvan”ti? “Puṇṇo nāmāhan”ti. “Kiṃ pana te ajja katan”ti? “Dhammasenāpatissa me pātova dantakaṭṭhañca mukhodakañca dinnaṃ, bhariyāyapi me mayhaṃ āhaṭabhattaṃ tasseva dinnan”ti.
Taṃ sutvā rājā “ajjeva kira bho dhammasenāpatissa dinnadāne vipāko dassito”ti vatvā “tāta, kiṃ karomī”ti pucchi. “Bahūni sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethā”ti. Rājā sakaṭāni pahiṇi. Rājapurisesu “rañño santakan”ti gaṇhantesu gahitaṃ gahitaṃ mattikāva hoti. Tehi gantvā rañño ārocite “tātā, tumhehi kinti vatvā gahitan”ti pu-ā “tumhākaṃ santakan”ti āhaṃsu. Tena hi, tātā, puna gacchatha, “puṇṇassa santakan”ti vatvā gaṇhathāti. Te tathā kariṃsu gahitaṃ gahitaṃ suvaṇṇameva ahosi. Taṃ sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu, asītihatthubbedho rāsi ahosi. Rājā nāgare sannipātāpetvā āha “imasmiṃ nagare atthi kassaci ettakaṃ suvaṇṇan”ti? “Natthi, devā”ti. “Kiṃ panassa dātuṃ vaṭṭatī”ti? “Seṭṭhicchattaṃ, devā”ti. Rājā “bahudhanaseṭṭhi nāma hotū”ti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi.
Atha naṃ so āha “mayaṃ, deva, ettakaṃ kālaṃ parakule vasimhā, vasanaṭṭhānaṃ no dethā”ti. Tena hi passa, esa gumbo paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kārāpetvā gehapavesanamaṅgalañca chattamaṅgalañca ekatova karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa satthā dānānumodanaṃ karonto anupubbiṃ kathaṃ kathesi. Dhammakathāvasāne puṇṇaseṭṭhi ca bhariyā cassa dhītā ca uttarāti tayopi janā sotāpannā ahesuṃ.
Aparabhāge rājagahaseṭṭhi puṇṇaseṭṭhino dhītaraṃ attano puttassa vāresi. So “nāhaṃ dassāmī”ti vutto “mā evaṃ karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti laddhā, detu me puttassa te dhītaran”ti āha. So “micchādiṭṭhikā tumhe, mama dhītā tīhi ratanehi vinā vasituṃ na sakkoti, nevassa dhītaraṃ dassāmī”ti āha. Atha naṃ bahū seṭṭhigahapatikādayo kulaputtā “mā tena saddhiṃ vissāsaṃ bhindi, dehissa dhītaran”ti yāciṃsu. So tesaṃ vacanaṃ sampaṭicchitvā āsāḷhipuṇṇamāya dhītaraṃ adāsi. Sā patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha, evaṃ aḍḍhatiyesu māsesu vītivattesu attano santike ṭhite paricārike pucchi “idāni kittakaṃ antovassaṃ avasiṭṭhan”ti? “Aḍḍhamāso, ayye”ti. Sā mātāpitūnaṃ sāsanaṃ pahiṇi “kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu, varaṃ tumhehi maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa micchādiṭṭhikassa kulassa dātuṃ, āgatakālato paṭṭhāya bhikkhudassanādīsu ekampi puññaṃ kātuṃ na labhāmī”ti. Athassā pitā “dukkhitā vata me dhītā”ti anattamanataṃ pavedetvā pañcadasa kahāpaṇasahassāni pesesi, “imasmiṃ nagare sirimā nāma gaṇikā atthi, devasikaṃ sahassaṃ gaṇhāti, imehi kahāpaṇehi taṃ ānetvā sāmikassa niyyādetvā sayaṃ yathāruci puññāni karotū”ti sāsanañca pahiṇi. Uttarā tathā katvā sāmikena sirimaṃ disvā “kimidan”ti vutte “sāmi, imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca sotukāmā”ti āha. So taṃ abhirūpaṃ itthiṃ disvā uppannasineho “sādhū”ti sampaṭicchi.
Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā “bhante, imaṃ aḍḍhamāsaṃ aññattha agantvā idheva bhikkhā gahetabbā”ti satthu paṭiññaṃ gahetvā “ito dāni paṭṭhāya yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ labhissāmī”ti tuṭṭhamānasā “evaṃ yāguṃ pacatha, evaṃ bhattaṃ pacatha, evaṃ pūvaṃ pacathā”ti mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko “sve mahāpavāraṇā bhavissatī”ti mahānasābhimukho vātapāne ṭhatvā “kiṃ nu kho karontī sā andhabālā vicaratī”ti oloketvā taṃ sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā vicaramānaṃ disvā “aho andhabālā evarūpe ṭhāne imaṃ sirisampattiṃ nānubhavati, “muṇḍakasamaṇe upaṭṭhahissāmī’ti tuṭṭhacittā vicaratī”ti hasitvā apagañchi.
Tasmiṃ apagate tassa santike ṭhitā sirimā “kiṃ nu kho oloketvā esa hasatī”ti teneva vātapānena olokentī uttaraṃ disvā “imaṃ oloketvā iminā hasitaṃ, addhā imassa etāya saddhiṃ santhavo atthī”ti cintesi. Sā kira aḍḍhamāsaṃ tasmiṃ gehe bāhiraka-itthī hutvā vasamānāpi taṃ sampattiṃ anubhavamānā attano bāhiraka-itthibhāvaṃ ajānitvā “ahaṃ gharasāminī”ti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā “dukkhamassā uppādessāmī”ti pāsādā oruyha mahānasaṃ pavisitvā pūvapacanaṭṭhāne pakkuthitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhaṃ pāyāsi. Uttarā taṃ āgacchantiṃ disvā “mama sahāyikāya mayhaṃ upakāro kato, cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama pana sahāyikāya guṇova mahanto, ahampi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ labhiṃ, sace mama etissāya upari kodho atthi, idaṃ sappi maṃ dahatu, sace natthi, mā maṃ dahatū”ti taṃ mettāya phari. Tāya tassā matthake āsiñcitampi pakkuthitasappi sītodakaṃ viya ahosi. Atha naṃ “idaṃ sītalaṃ bhavissatī”ti puna kaṭacchukaṃ pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā “are dubbinīte na tvaṃ amhākaṃ ayyāya upari pakkasappiṃ āsiñcituṃ anucchavikā”ti santajjentiyo ito cito ca uṭṭhāya hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ, uttarā vārentīpi vāretuṃ nāsakkhi. Atha sā upari ṭhatvā sabbā dāsiyo paṭibāhitvā “kissa te evarūpaṃ bhāriyaṃ kammaṃ katan”ti sirimaṃ ovaditvā uṇhodakena nhāpetvā satapākatelena abbhañji.