Tasmiṃ khaṇe sā attano bāhirakitthibhāvaṃ ñatvā cintesi “mayā bhāriyaṃ kammaṃ kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkasappiṃ āsiñcantiyā, ayaṃ ‘gaṇhatha nan’ti dāsiyo na āṇāpetvā maṃ viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva akāsi. Sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā phaleyyā”ti tassā pādamūle nipajjitvā “ayye, khamāhi me dosan”ti āha. “Ahaṃ sappitikā dhītā, pitari me khamāpite khamissāmī”ti. “Hotu, ayye, pitarampi te puṇṇaseṭṭhiṃ khamāpessāmī”ti. “Puṇṇo mama vaṭṭe janakapitā, vivaṭṭe janakapitari khamāpite pana ahaṃ khamissāmī”ti. “Ko pana te vivaṭṭe janakapitā”ti? “Sammāsambuddho”ti. “Mayhaṃ tena saddhiṃ vissāso natthi, ahaṃ kiṃ karissāmī”ti? “Satthā sve bhikkhusaṅghaṃ ādāya idhāgamissati, tvaṃ yathāladdhaṃ sakkāraṃ gahetvā idheva āgantvā taṃ khamāpehī”ti. Sā “sādhu, ayye”ti uṭṭhāya attano gehaṃ gantvā pañcasataparicārikitthiyo āṇāpetvā nānāvidhāni khādanīyabhojanīyāni ceva sūpeyyāni ca sampādetvā punadivase taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi, taṃ sabbaṃ gahetvā uttarāva saṃvidahi.
Sirimāpi satthu bhattakiccāvasāne saddhiṃ parivārena satthu pādamūle nipajji. Atha naṃ satthā pucchi “ko te aparādho”ti. “Bhante mayā hiyyo idaṃ nāma kataṃ, atha me sahāyikā maṃ viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi. Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā ‘tumhesu khamāpitesu khamissāmī’ti āhā”ti. “Evaṃ kira uttare”ti. “Āma, bhante, sīse me sahāyikāya pakkasappi āsittan”ti. “Atha tayā kiṃ cintitan”ti? “Cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīcako, mama sahāyikāya guṇova mahanto, ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ, sace me imissā upari kodho atthi, idaṃ maṃ dahatu, no ce, mā dahatū”ti evaṃ cintetvā imaṃ mettāya phariṃ, bhanteti. Satthā “sādhu sādhu, uttare, evaṃ kodhaṃ jinituṃ vaṭṭati. Kodhano hi nāma akkodhena, akkosako anakkosantena, paribhāsako aparibhāsantena thaddhamaccharī attano santakassa dānena, musāvādī saccavacanena jinitabbo”ti imamatthaṃ dassento–
“Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
jine kadariyaṃ dānena, saccenālikavādinan”ti. (Dha. pa. 223)–

Imaṃ gāthaṃ vatvā gāthāpariyosāne catusaccakathaṃ abhāsi. Saccapariyosāne uttarā sakadāgāmiphale patiṭṭhahi, sāmiko ca sasuro ca sassu ca sotāpattiphalaṃ sacchikariṃsu, sirimāpi pañcasataparivārā sotāpannā ahosi. Aparabhāge uttarā kālaṃ katvā tāvatiṃsabhavane uppajji. Athāyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto uttaraṃ devadhītaraṃ disvā–

124. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
125. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
126. “Pucchāmi taṃ devi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Paṭipucchi.
127. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
128. “Issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyā;
akkodhanā bhattu vasānuvattinī, uposathe niccahamappamattā.
129. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
130. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
131. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
132. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
133. “Sāhaṃ sakena sīlena, yasasā ca yasassinī;
anubhomi sakaṃ puññaṃ, sukhitā camhināmayā.
134. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
135. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamahaṃ akāsiṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Devatāpissa vissajjesi.

126. Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi “uttarā nāma bhante, upāsikā bhagavato pāde sirasā vandatī”ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya, taṃ bhagavā sakadāgāmiphale byākāsīti.
128. Tattha issā ca maccheramatho paḷāso, nāhosi mayhaṃ gharamāvasantiyāti yā ca agāramajjhe vasantīnaṃ aññāsaṃ itthīnaṃ sampatti-ādivisayā parasampatti-usūyanalakkhaṇā issā, yañca tāvakālikādivasenāpi kiñci yācantānaṃ adātukāmatāya attasampattinigūhanalakkhaṇaṃ macchariyaṃ yo ca kulapadesādinā parehi yugaggāhalakkhaṇo paḷāso uppajjati, so tividhopi pāpadhammo gehe ṭhitāya mayhaṃ satipi paccayasamavāye nāhosi na uppajji. Akkodhanāti khantimettānuddayasampannatāya akujjhanasabhāvā. Bhattu vasānuvattinīti pubbuṭṭhānapacchānipātanādinā sāmikassa anukūlabhāvena vase vattanasīlā, manāpacārinīti attho. Uposathe niccahamappamattāti ahaṃ uposathasīlarakkhaṇe niccaṃ appamattā appamādavihārinī.
129. Tameva uposathe appamādaṃ dassentī yesu divasesu taṃ rakkhitabbaṃ, yādisaṃ yathā ca rakkhitabbaṃ, taṃ dassetuṃ “cātuddasin”ti-ādimāha. Tattha cātuddasiṃ pañcadasinti pakkhassāti sambandho, accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamīti ettha ti vacanaseso. Pāṭihāriyapakkhañcāti paṭiharaṇakapakkhañca, cātuddasīpañcadasī-aṭṭhamīnaṃ yathākkamaṃ ādito antato cāti pavesananikkhamanavasena uposathasīlassa paṭiharitabbaṃ pakkhañca terasī pāṭipadā sattamī navamī cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātāveramaṇī-ādīhi aṭṭhahaṅgehi eva suṭṭhu samāgataṃ samannāgataṃ.
130. Upavasissanti upavasiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Keci pana “upavasiṃ”icceva paṭhanti. Sadāti sappaṭihārikesu sabbesu uposathadivasesu. Sīlesūti uposathasīlesu sādhetabbesu. Nipphādetabbe hi idaṃ bhummaṃ. Saṃvutāti kāyavācācittehi saṃvutā. Sadāti vā sabbakālaṃ. Sīlesūti niccasīlesu. Saṃvutāti kāyavācāhi saṃvutā.
131. Idāni taṃ niccasīlaṃ dassetuṃ “pāṇātipātā viratā”ti-ādi vuttaṃ. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇassa atipāto pāṇavadho pāṇaghāto pāṇātipāto, atthato pāṇe pāṇasaññino jīvitindriyupacchedaka-upakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārapavattā vadhakacetanā. Tato pāṇātipātā. Viratāti oratā, nivattāti attho.
Musāvādāti musā nāma visaṃvādanapurekkhārassa atthabhañjanako vacīpayogo vā kāyapayogo vā, visaṃvādanādhippāyena parassa visaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Atha vā musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpetukāmassa tathā viññattisamuṭṭhāpikā cetanā. Tato musāvādā saññatā oratā, viratāti attho. Ca-saddo sampiṇḍanattho.
Theyyāti theyyaṃ vuccati thenabhāvo, corikāya parassaharaṇanti attho. Atthato parapariggahite parapariggahitasaññino tadādāyaka-upakkamasamuṭṭhāpikā theyyacetanā theyyaṃ. Tato theyyā saññatā, ārakāti vā sambandho.
Aticārāti aticca cāro aticāro, lokamariyādaṃ atikkamitvā agamanīyaṭṭhāne kāmavasena cāro micchācāroti attho. Agamanīyaṭṭhānaṃ nāma– purisānaṃ māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhaṭacumbaṭā dāsī ca bhariyā kammakārī ca bhariyā dhajāhaṭā muhuttikāti dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ aññapurisā agamanīyaṭṭhānaṃ, idameva idha adhippetaṃ. Lakkhaṇato pana asaddhammādhippāyena kāyadvārapavattā agamanīyaṭṭhānavītikkamacetanā aticāro. Tasmā aticārā.
Majjapānāti majjaṃ vuccatimadanīyaṭṭhena surā ca merayañca, pivanti tenāti pānaṃ, majjassa pānaṃ majjapānaṃ. Yāya dussīlyacetanāya majjasaṅkhātaṃ piṭṭhasurā, pūvasurā, odaniyasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcabhedaṃ suraṃ vā, pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcabhedaṃ merayaṃ vā bījato paṭṭhāya kusaggenāpi pivati, sā cetanā majjapānaṃ. Tasmā majjapānā ārakā viratā.
132. Evaṃ “pāṇātipātā viratā”ti-ādinā pahātabbadhammavasena vibhajitvā dassitaṃ niccasīlaṃ puna samādātabbatāvasena ekato katvā dassentī “pañcasikkhāpade ratā”ti āha. Tattha sikkhāpadanti sikkhitabbapadaṃ, sikkhākoṭṭhāseti attho. Atha vā jhānādayo sabbepi kusalā dhammā sikkhitabbato sikkhā, pañcasu pana sīlaṅgesu yaṃkiñci aṅgaṃ tāsaṃ sikkhānaṃ patiṭṭhānaṭṭhena padanti sikkhānaṃ padattā sikkhāpadaṃ, pañca sīlaṅgāni. Tasmiṃ pañcavidhe sikkhāpade ratā abhiratāti pañcasikkhāpade ratā. Ariyasaccāna kovidāti pariññāpahānasacchikiriyābhāvanābhisamayavasena dukkhasamudayanirodhamaggasaṅkhātesu catūsu ariyasaccesu kusalā nipuṇā, paṭividdhacatusaccāti attho. Gotamassāti bhagavantaṃ gottena kitteti. Yasassinoti kittimato, parivāravato vā.
133. Sāhanti sā yathāvuttaguṇā ahaṃ. Sakena sīlenāti anussukitādinā attano sabhāvasīlena ca uposathasīlādisamādānasīlena ca kāraṇabhūtena. Tañhi sattānaṃ kammassakatāya hitasukhāvahatāya ca visesato “sakan”ti vuccati. Tenevāha–
“Tañhi tassa sakaṃ hoti, tañca ādāya gacchati;
tañcassa anugaṃ hoti, chāyāva anapāyinī”ti. (Saṃ. ni. 1.115).
Yasasā ca yasassinīti “uttarā upāsikā sīlācārasampannā anussukī amaccharī akkodhanā”ti-ādinā “āgataphalā viññātasāsanā”ti-ādinā ca yathābhūtaguṇādhigatena jalatale telena viya samantato patthaṭena kittisaddena yasassinī kittimatī, tena vā sīlaguṇena idha adhigatena yasaparivārena yasassinī sampannaparivārā. Anubhomi sakaṃ puññanti yathūpacitaṃ attano puññaṃ paccanubhomi. Yassa hi puññaphalaṃ anubhūyati, phalūpacārena taṃ puññampi anubhūyatīti vuccati. Atha vā puthujjanabhāvato sucaritaphalampi “puññan”ti vuccati. Yathāha “kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī”ti. Sukhitā camhināmayāti dibbasukhena ca phalasukhena ca sukhitā camhi bhavāmi, kāyikacetasikadukkhābhāvato anāmayā arogā.
136. Mama cāti ca-saddo samuccayattho. Tena “mama vacanena ca vandeyyāsi, na tava sabhāvenevā”ti vandanaṃ samuccinoti. Anacchariyanti-ādinā attano ariyasāvikābhāvassa pākaṭabhāvaṃ dasseti. Taṃ bhagavāti-ādi saṅgītikāravacanaṃ. Sesaṃ vuttanayamevāti.

Uttarāvimānavaṇṇanā niṭṭhitā.