16. Sirimāvimānavaṇṇanā

Yuttā ca te parama-alaṅkatā hayāti sirimāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena ca samayena heṭṭhā anantaravatthumhi vuttā sirimā gaṇikā sotāpattiphalassa adhigatattā vissajjitakiliṭṭhakammantā hutvā saṅghassa aṭṭha salākabhattāni paṭṭhapesi. Ādito paṭṭhāya nibaddhaṃ aṭṭha bhikkhū gehaṃ āgacchanti. Sā “sappiṃ gaṇhatha khīraṃ gaṇhathā”ti-ādīni vatvā tesaṃ patte pūreti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, devasikaṃ soḷasakahāpaṇaparibbayena piṇḍapāto dīyati. Athekadivasaṃ eko bhikkhu tassā gehe aṭṭhakabhattaṃ bhuñjitvā tiyojanamatthake ekaṃ vihāraṃ agamāsi. Atha naṃ sāyaṃ therupaṭṭhāne nisinnaṃ pucchiṃsu, “āvuso, kahaṃ bhikkhaṃ gahetvā idhāgatosī”ti? “Sirimāya aṭṭhakabhattaṃ me bhuttan”ti. “Taṃ manāpaṃ katvā deti, āvuso”ti. “Na sakkā tassā bhattaṃ vaṇṇetuṃ, atipaṇītaṃ katvā deti, ekena laddhaṃ tiṇṇampi catunnampi pahoti, tassā pana deyyadhammatopi dassanameva uttaritaraṃ”. Sā hi itthī evarūpā ca evarūpā cāti tassā guṇe kathesi.
Atheko bhikkhu tassā guṇakathaṃ sutvā adisvāpi savaneneva sinehaṃ uppādetvā “mayā tattha gantvā taṃ daṭṭhuṃ vaṭṭatī”ti attano vassaggaṃ kathetvā taṃ bhikkhuṃ ṭhitikaṃ pucchitvā “sve, āvuso, tasmiṃ gehe tvaṃ saṅghatthero hutvā aṭṭhakabhattaṃ labhissasī”ti sutvā taṅkhaṇaññeva pattacīvaramādāya pakkanto pātova aruṇe uggacchante salākaggaṃ pavisitvā ṭhito saṅghatthero hutvā tassā gehe aṭṭhakabhattaṃ labhi. Yo pana so bhikkhu hiyyo bhuñjitvā pakkāmi, tassa gatavelāyamevassā sarīre rogo uppajji. Tasmā ābharaṇāni omuñcitvā nipajji. Athassā dāsiyo aṭṭhakabhattaṃ labhituṃ āgate bhikkhū disvā ārocesuṃ. Sā gantvā sahatthā patte gahetuṃ vā nisīdāpetuṃ vā asakkontī dāsiyo āṇāpesi “ammā patte gahetvā ayye nisīdāpetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya patte pūretvā dethā”ti. Tā “sādhu, ayye”ti bhikkhū pavesetvā yāguṃ pāyetvā khajjakaṃ datvā bhattavelāya bhattassa patte pūretvā tassā ārocayiṃsu. Sā “maṃ pariggahetvā netha ayye vandissāmī”ti vatvā tāhi pariggahetvā bhikkhūnaṃ santikaṃ nītā vedhamānena sarīrena bhikkhū vandi. So bhikkhu taṃ oloketvā cintesi “gilānāya tāva ayaṃ etissā rūpasobhā, arogakāle pana sabbābharaṇapaṭimaṇḍitāya imissā kīdisī rūpasampattī”ti. Athassa anekavassakoṭisannicito kileso samudācari. So aññāṇī hutvā bhattaṃ bhuñjituṃ asakkonto pattaṃ ādāya vihāraṃ gantvā pattaṃ pidhāya ekamante ṭhapetvā cīvarakaṇṇaṃ pattharitvā nipajji. Atha naṃ eko sahāyako bhikkhu yācantopi bhojetuṃ nāsakkhi, so chinnabhatto ahosi.
Taṃ divasameva sāyanhasamaye sirimā kālamakāsi. Rājā satthu sāsanaṃ pesesi “bhante, jīvakassa kaniṭṭhabhaginī sirimā kālamakāsī”ti. Satthā taṃ sutvā rañño sāsanaṃ pahiṇi “sirimāya sarīrajhāpanakiccaṃ natthi, āmakasusāne taṃ yathā kākādayo na khādanti, tathā nipajjāpetvā rakkhāpethā”ti. Rājā tathā akāsi. Paṭipāṭiyā tayo divasā atikkantā, catutthe divase sarīraṃ uddhumāyi, navahi vaṇamukhehi puḷavakā pagghariṃsu, sakalasarīraṃ bhinnasālibhattacāṭi viya ahosi. Rājā nagare bheriṃ carāpesi “ṭhapetvā geharakkhaṇakadārake sirimāya dassanatthaṃ anāgacchantānaṃ aṭṭha kahāpaṇā daṇḍo”ti. Satthu santikañca pesesi “buddhappamukho kira saṅgho sirimāya dassanatthaṃ āgacchatū”ti. Satthā bhikkhūnaṃ ārocāpesi “sirimāya dassanatthaṃ gamissāmā”ti.
Sopi daharabhikkhu cattāro divase kassaci vacanaṃ aggahetvā chinnabhattova nipajji. Patte bhattaṃ pūtikaṃ jātaṃ, patte malampi uṭṭhahi. Atha so sahāyakabhikkhunā upasaṅkamitvā “āvuso satthā sirimāya dassanatthaṃ gacchatī”ti vuccamāno tathā chātajjhattopi “sirimā”ti vuttapadeyeva sahasā uṭṭhahitvā “satthā sirimaṃ daṭṭhuṃ gacchati, tvampi gamissasī”ti? “Āma gamissāmī”ti bhattaṃ chaḍḍetvā pattaṃ dhovitvā thavikāya pakkhipitvā bhikkhusaṅghena saddhiṃ agamāsi. Satthā bhikkhusaṅghaparivuto ekapasse aṭṭhāsi, bhikkhunisaṅghopi rājaparisāpi upāsakaparisāpi upāsikāparisāpi ekekapasse aṭṭhaṃsu.
Satthā rājānaṃ pucchi “kā esā, mahārājā”ti? “Bhante, jīvakassa kaniṭṭhabhaginī sirimā nāmā”ti. “Sirimā esā”ti? “Āma, bhante”ti. Tena hi nagare bheriṃ carāpehi “sahassaṃ datvā sirimaṃ gaṇhantū”ti. Rājā tathā kāresi, ekopi “han”ti vā “hun”ti vā vadanto nāma nāhosi. Rājā satthu ārocesi “na gaṇhanti bhante”ti, tena hi mahārāja agghaṃ ohāpehīti. Rājā “pañcasatāni datvā gaṇhantū”ti bheriṃ carāpetvā kañci gaṇhanakaṃ adisvā “aḍḍhateyyasatāni, dvesatāni, sataṃ, paññāsaṃ, pañcavīsati, vīsati kahāpaṇe, dasa kahāpaṇe, pañca kahāpaṇe, ekaṃ kahāpaṇaṃ, aḍḍhaṃ, pādaṃ, māsakaṃ, kākaṇikaṃ datvā sirimaṃ gaṇhantū”ti bheriṃ carāpetvā “mudhāpi gaṇhantū”ti bheriṃ carāpesi, tathāpi “han”ti vā “hun”ti vā vadanto nāma nāhosi. Rājā “mudhāpi, bhante, gaṇhanto natthī”ti āha. Satthā “passatha, bhikkhave, mahājanassa piyamātugāmaṃ, imasmiṃyeva nagare sahassaṃ datvā pubbe ekadivasaṃ labhiṃsu, idāni mudhāpi gaṇhanto natthi evarūpaṃ nāma rūpaṃ khayavayappattaṃ āharimehi alaṅkārehi vicittakataṃ navannaṃ vaṇṇamukhānaṃ vasena arubhūtaṃ tīhi aṭṭhisatehi samussitaṃ niccāturaṃ kevalaṃ bālamahājanena bahudhā saṅkappitatāya bahusaṅkappaṃ addhuvaṃ attabhāvan”ti dassento–
“Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhitī”ti. (Theragā. 1160)–

Gāthamāha. Desanāpariyosāne sirimāya paṭibaddhacitto bhikkhu vigatachandarāgo hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.

Tena ca samayena sirimā devakaññā attano vibhavasamiddhiṃ oloketvā āgataṭṭhānaṃ olokentī purimattabhāve attano sarīrasamīpe bhikkhusaṅghaparivutaṃ bhagavantaṃ ṭhitaṃ mahājanakāyañca sannipatitaṃ disvā pañcahi devakaññāsatehi parivutā pañcahi rathasatehi dissamānakāyā āgantvā rathato otaritvā saparivārā bhagavantaṃ vanditvā katañjalī aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato avidūre ṭhito hoti. So bhagavantaṃ etadavoca “paṭibhāti maṃ bhagavā ekaṃ pañhaṃ pucchitun”ti. “Paṭibhātu taṃ vaṅgīsā”ti bhagavā avoca. Āyasmā vaṅgīso taṃ sirimaṃ devadhītaraṃ–
137. “Yuttā ca te parama-alaṅkatā hayā, adhomukhā aghasigamā balī javā;
abhinimmitā pañcarathāsatā ca te, anventi taṃ sārathicoditā hayā.
138. “Sā tiṭṭhasi rathavare alaṅkatā,
obhāsayaṃ jalamiva joti povako;
pucchāmi taṃ varatanu anomadassane,
kasmā nu kāyā anadhivaraṃ upāgamī”ti.– Paṭipucchi.
137. Tattha yuttā ca te parama-alaṅkatā hayāti paramaṃ ativiya visesato alaṅkatā, paramehi vā uttamehi dibbehi assālaṅkārehi alaṅkatā, paramā vā aggā seṭṭhā ājānīyā sabbālaṅkārehi alaṅkatā hayā assā te tava rathe yojitā, yuttā vā te rathassa ca anucchavikā, aññamaññaṃ vā sadisatāya yuttā saṃsaṭṭhāti attho. Ettha ca “parama-alaṅkatā”ti purimasmiṃ pakkhe sandhiṃ akatvā dutiyasmiṃ pakkhe avibhattikaniddeso daṭṭhabbo Adhomukhāti heṭṭhāmukhā. Yadipi te tadā pakatiyāva ṭhitā, devalokato orohaṇavasena “adhomukhā”ti vuttā. Aghasigamāti vehāsaṃgamā. Balīti balavanto. Javāti javanakā balavanto ceva vegavanto cāti attho. Abhinimmitāti tava puññakammena nimmitā nibbattā. Sayaṃ nimmitameva vā sandhāya “abhinimmitā”ti vuttaṃ nimmānaratibhāvato sirimāya devadhītāya. Pañcarathāsatāti gāthāsukhatthaṃ thakārassa dīghaṃ liṅgavipallāsañca katvā vuttaṃ, vibhatti-alopo vā daṭṭhabbo, pañca rathasatānīti attho. Anventi taṃ sārathicoditā hayāti sārathīhi coditā viya rathesu yuttā ime hayā bhadde, devate, taṃ anugacchanti. “Sārathi-acoditā”ti keci paṭhanti, sārathīhi acoditā eva anugacchantīti attho. “Sārathicoditā hayā”ti ekaṃyeva vā padaṃ gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ, sārathicoditahayā pañca rathasatāti yojanā.
138. Sā tiṭṭhasīti sā tvaṃ tiṭṭhasi. Rathavareti rathuttame. Alaṅkatāti saṭṭhisakaṭabhārehi dibbālaṅkārehi alaṅkatasarīrā. Obhāsayaṃ jalamiva joti pāvakoti obhāsentī jotiriva jalantī pāvako viya ca tiṭṭhasi, samantato obhāsentī jalantī tiṭṭhasīti vuttaṃ hoti. “Jotī”ti ca candimasūriyanakkhattatārakarūpānaṃ sādhāraṇanāmaṃ. Varatanūti uttamarūpadhare sabbaṅgasobhane. Tato eva anomadassane alāmakadassane, dassanīye pāsādiketi attho. Kasmā nu kāyā anadhivaraṃ upāgamīti kuto nāma devakāyato anuttaraṃ sammāsambuddhaṃ payirupāsanāya upagañchi upagatāsi.
Evaṃ therena pucchitā sā devatā attānaṃ āvikarontī–
139. “Kāmaggapattānaṃ yamāhunuttaraṃ, nimmāya nimmāya ramanti devatā;
tasmā kāyā accharā kāmavaṇṇinī, idhāgatā anadhivaraṃ namassitun”ti.–

Gāthamāha.

139. Tattha kāmaggapattānaṃ yamāhunuttaranti kāmūpabhogehi aggabhāvaṃ pattānaṃ paranimmitavasavattīnaṃ devānaṃ yaṃ devakāyaṃ yasena bhogādivasena ca anuttaranti vadanti, tato kāyā. Nimmāya nimmāya ramanti devatāti nimmānaratidevatā attanā yathārucite kāme sayaṃ nimminitvā nimminitvā ramanti kīḷanti laḷantā abhiramanti. Tasmā kāyāti tasmā nimmānaratidevanikāyā Kāmavaṇṇinīti kāmarūpadharā yathicchitarūpadhārinī. Idhāgatāti idha imasmiṃ manussaloke, imaṃ vā manussalokaṃ āgatā.
Evaṃ devatāya attano nimmānaratidevatābhāve kathite puna thero tassā purimabhavaṃ tattha katapuññakammaṃ laddhiñca kathāpetukāmo–
140. “Kiṃ tvaṃ pure sucaritamācarīdha, kenacchasi tvaṃ amitayasā sukhedhitā;
iddhī ca te anadhivarā vihaṅgamā, vaṇṇo ca te dasa disā virocati.
141. “Devehi tvaṃ parivutā sakkatā casi,
kuto cutā sugatigatāsi devate;
kassa vā tvaṃ vacanakarānusāsaniṃ,
ācikkha me tvaṃ yadi buddhasāvikā”ti.– Dve gāthā abhāsi.
140. Tattha ācarīti dīghaṃ katvā vuttaṃ, upacinīti attho. Idhāti nipātamattaṃ, idha vā imasmiṃ devattabhāve. Kenacchasīti kena puññakammena assatthā acchasi. “Kenāsi tvan”ti keci paṭhanti. Amitayasāti na mitayasā anappakaparivārā. Sukhedhitāti sukhena vaḍḍhitā, suparibrūhitadibbasukhāti attho. Iddhīti dibbānubhāvo. Anadhivarāti adhikā visiṭṭhā aññā etissā natthīti anadhivarā, ati-uttamāti attho. Vihaṅgamāti vehāsagāminī. Dasa disāti dasapi disā. Virocatīti obhāseti.
141. Parivutā sakkatā casīti samantato parivāritā sambhāvitā ca asi. Kuto cutā sugatigatāsīti pañcasu gatīsu kataragatito cutā hutvā sugatiṃ imaṃ devagatiṃ paṭisandhivasena upagatā asi. Kassa vā tvaṃ vacanakarānusāsaninti kassa nu vā satthu sāsane pāvacane ovādānusāsanisampaṭicchanena tvaṃ vacanakarā asīti yojanā. Kassa vā tvaṃ satthu vacanakarā anusāsakassa anusiṭṭhiyaṃ patiṭṭhānenāti evaṃ vā ettha attho daṭṭhabbo. Evaṃ anuddesikavasena tassā laddhiṃ pucchitvā puna uddesikavasena “ācikkha me tvaṃ yadi buddhasāvikā”ti pucchati. Tattha buddhasāvikāti sabbampi ñeyyadhammaṃ sayambhuñāṇena hatthatale āmalakaṃ viya paccakkhato buddhattā buddhassa bhagavato dhammassavanante jātāti buddhasāvikā.
Evaṃ therena pucchitamatthaṃ kathentī devatā imā gāthā abhāsi–
142. “Nagantare nagaravare sumāpite, paricārikā rājavarassa sirimato;
nacce gīte paramasusikkhitā ahuṃ, sirimāti maṃ rājagahe avediṃsu.
143. “Buddho ca me isinisabho vināyako, adesayī samudayadukkhaniccataṃ;
asaṅkhataṃ dukkhanirodha sassataṃ, maggañcimaṃ akuṭilamañjasaṃ sivaṃ.
144. “Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsanaṃ;
sīlesvahaṃ paramasusaṃvutā ahuṃ, dhamme ṭhitā naravarabuddhadesite.
145. “Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ;
tatthevahaṃ samathasamādhimāphusiṃ, sāyeva me paramaniyāmatā ahu.
146. “Laddhānahaṃ amatavaraṃ visesanaṃ, ekaṃsikā abhisamaye visesiya;
asaṃsayā bahujanapūjitā ahaṃ, khiḍḍāratiṃ paccanubhomanappakaṃ.
147. “Evaṃ ahaṃ amatadasamhi devatā, tathāgatassanadhivarassa sāvikā;
dhammaddasā paṭhamaphale patiṭṭhitā, sotāpannā na ca pana matthi duggati.
148. “Sā vandituṃ anadhivaraṃ upāgamiṃ, pāsādike kusalarate ca bhikkhavo;
namassituṃ samaṇasamāgamaṃ sivaṃ, sagāravā sirimato dhammarājino.
149. “Disvā muniṃ muditamanamhi pīṇitā, tathāgataṃ naravaradammasārathiṃ;
taṇhacchidaṃ kusalarataṃ vināyakaṃ, vandāmahaṃ paramahitānukampakan”ti.
142. Tattha nagantareti isigilivepullavebhārapaṇḍavagijjhakūṭasaṅkhātānaṃ pañcannaṃ pabbatānaṃ antare vemajjhe, yato taṃ nagaraṃ “giribbajan”ti vuccati Nagaravareti uttamanagare, rājagahaṃ sandhāyāha. Sumāpiteti mahāgovindapaṇḍitena vatthuvijjāvidhinā sammadeva nivesite. Paricārikāti saṃgītaparicariyāya upaṭṭhāyikā. Rājavarassāti bimbisāramahārājassa. Sirimatoti ettha “sirīti buddhipuññānaṃ adhivacanan”ti vadanti. Atha vā puññanibbattā sarīrasobhaggādisampatti katapuññaṃ nissayati, katapuññehi vā nissīyatīti “sirī”ti vuccati, sā etassa atthīti sirimā, tassa sirimato. Paramasusikkhitāti ativiya sammadeva ca sikkhitā. Ahunti ahosiṃ. Avediṃsūti aññāsuṃ.
143. Isinisabhoti gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho, vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho. Rathā so attano nisabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā kenaci parissayena akampiyo acalaṭṭhānena tiṭṭhati, evaṃ bhagavā dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati, tasmā nisabho viyāti nisabho. Sīlādīnaṃ dhammakkhandhānaṃ esanaṭṭhena “isī”ti laddhavohāresu sekkhāsekkha-isīsu nisabho, isīnaṃ vā nisabho, isi ca so nisabho cāti vā isinisabho. Veneyyasatte vinetīti vināyako, nāyakavirahitoti vā vināyako, sayambhūti attho.
Adesayī samudayadukkhaniccatanti samudayasaccassa ca dukkhasaccassa ca aniccataṃ vayadhammataṃ abhāsi. Tena “yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti attano abhisamayañāṇassa pavatti-ākāraṃ dasseti. Samudayadukkhaniccatanti vā samudayasaccañca dukkhasaccañca aniccatañca. Tattha samudayasaccadukkhasaccaggahaṇena vipassanāya bhūmiṃ dasseti, aniccatāgahaṇena tassā pavatti-ākāraṃ dasseti. Saṅkhārānañhi aniccākāre vibhāvite dukkhākāro anattākāropi vibhāvitoyeva hoti taṃnibandhanattā tesaṃ. Tenāha “yadaniccaṃ, taṃ dukkhaṃ, yaṃ dukkhaṃ, tadanattā”ti (saṃ. ni. 3.15). Asaṅkhataṃ dukkhanirodhasassatanti kenaci paccayena na saṅkhatanti asaṅkhataṃ sabbakālaṃ tathabhāvena sassataṃ, sakalavaṭṭadukkhanirodhabhāvato dukkhanirodhaṃ ariyasaccañca me adesayīti yojanā. Maggañcimaṃ akuṭilamañjasaṃ sivanti antadvayaparivajjanena kuṭilabhāvakarānaṃ māyādīnaṃ kāyavaṅkādīnañca pahānena akuṭilaṃ, tato eva añjasaṃ, asivabhāvakarānaṃ kāmarāgādīnaṃ samucchindanena sivaṃ nibbānaṃ. Magganti nibbānatthikehi maggīyati, kilese vā mārento gacchatīti “maggo”ti laddhanāmaṃ idaṃ tumhākañca mamañca paccakkhabhūtaṃ dukkhanirodhagāminipaṭipadāsaṅkhātaṃ ariyasaccañca me adesayīti yojanā.
144. Sutvānahaṃ amatapadaṃ asaṅkhataṃ, tathāgatassanadhivarassa sāsananti ettha ayaṃ saṅkhepattho– tathā āgamanādi-atthena tathāgatassa, sadevake loke aggabhāvato anadhivarassa, sammāsambuddhassa amatapadaṃ asaṅkhataṃ nibbānaṃ uddissa desitattā, amatassa vā nibbānassa paṭipajjanupāyattā kenacipi asaṅkharaṇīyattā ca amatapadaṃ asaṅkhataṃ sāsanaṃ saddhammaṃ ahaṃ sutvānāti. Sīlesvahanti sīlesu nipphādetabbesu ahaṃ. Paramasusaṃvutāti ativiya sammadeva saṃvutā. Ahunti ahosiṃ. Dhamme ṭhitāti paṭipattidhamme patiṭṭhitā.
145. Ñatvānāti sacchikiriyābhisamayavasena jānitvā. Tatthevāti tasmiṃyeva khaṇe, tasmiṃyeva vā attabhāve. Samathasamādhimāphusinti paccanīkadhammānaṃ samucchedavasena samanato vūpasamanato paramatthasamathabhūtaṃ lokuttarasamādhiṃ āphusiṃ adhigacchiṃ. Yadipi yasmiṃ khaṇe nirodhassa sacchikiriyābhisamayo, tasmiṃyeva khaṇe maggassa bhāvanābhisamayo, ārammaṇapaṭivedhaṃ pana bhāvanāpaṭivedhasseva purimasiddhikāraṇaṃ viya katvā dassetuṃ–
“Ñatvānahaṃ virajapadaṃ asaṅkhataṃ, tathāgatenanadhivarena desitaṃ”.
Tatthevahaṃ ‘samathasamādhimāphusin’ti vuttaṃ yathā “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti (ma. ni. 1.400; 3.421; saṃ. ni. 4.60). Ñatvānāti vā samānakālavasena vuttanti veditabbaṃ yathā “nihantvāna tamaṃ sabbaṃ, ādicco nabhamuggato”ti. Sāyevāti yā lokuttarasamādhiphusanā laddhā, sāyeva. Paramaniyāmatāti paramā uttamā magganiyāmatā.
146. Visesananti puthujjanehi visesakaṃ visiṭṭhabhāvasādhakaṃ. Ekaṃsikāti “sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho”ti ekaṃsagāhavatī ratanattaye nibbicikicchā. Abhisamaye visesiyāti saccapaṭivedhavasena visesaṃ patvā. “Visesinī”tipi paṭhanti, abhisamayahetu visesavatīti attho. Asaṃsayāti soḷasavatthukāya aṭṭhavatthukāya ca vicikicchāya pahīnattā apagatasaṃsayā. “Asaṃsiyā”ti keci paṭhanti. Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca.
147. Amatadasamhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana matthi duggatīti na ca pana me atthi duggati avinipātadhammattā.
148. Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ. Sirimati dhammarājinīti attho. Evameva ca keci paṭhanti.
149. Muditamanamhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ. Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ.
Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā bhagavantaṃ bhikkhusaṅghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti.

Sirimāvimānavaṇṇanā niṭṭhitā.