2. Cittalatāvaggo

1. Dāsivimānavaṇṇanā

Dutiyavagge api sakkova devindoti dāsivimānaṃ. Tassa kā uppatti? Bhagavati jetavane viharante sāvatthivāsī aññataro upāsako sambahulehi upāsakehi saddhiṃ sāyanhasamayaṃ vihāraṃ gantvā dhammaṃ sutvā parisāya vuṭṭhitāya bhagavantaṃ upasaṅkamitvā “ito paṭṭhāya ahaṃ, bhante, saṅghassa cattāri niccabhattāni dassāmī”ti āha. Atha naṃ bhagavā tadanucchavikaṃ dhammakathaṃ kathetvā vissajjesi. So “mayā, bhante, saṅghassa cattāri niccabhattāni paññattāni. Sve paṭṭhāya ayyā mama gehaṃ āgacchantū”ti bhattuddesakassa ārocetvā attano gehaṃ gantvā dāsiyā tamatthaṃ ācikkhitvā “tattha tayā niccakālaṃ appamattāya bhavitabban”ti āha. Sā “sādhū”ti sampaṭicchi. Pakatiyāva sā saddhāsampannā puññakāmā sīlavatī, tasmā divase divase kālasseva uṭṭhāya paṇītaṃ annapānaṃ paṭiyādetvā bhikkhūnaṃ nisīdanaṭṭhānaṃ susammaṭṭhaṃ suparibhaṇḍakaṃ katvā āsanāni paññāpetvā bhikkhū upagate tattha nisīdāpetvā vanditvā gandhapupphadhūpadīpehi pūjetvā sakkaccaṃ parivisati.
Athekadivasaṃ bhikkhū katabhattakicce upasaṅkamitvā vanditvā evamāha “kathaṃ nu kho, bhante, ito jāti-ādidukkhato parimutti hotī”ti. Bhikkhū tassā saraṇāni ca pañca sīlāni ca datvā kāyasabhāvaṃ pakāsetvā paṭikūlamanasikāre niyojesuṃ, apare aniccatāpaṭisaṃyuttaṃ dhammakathaṃ kathesuṃ. Sā soḷasa vassāni sīlaṃ rakkhantī antarantarā yoniso manasikarontī ekadivasaṃ dhammassavanasappāyaṃ labhitvā ñāṇassa ca paripakkattā vipassanaṃ vaḍḍhetvā sotāpattiphalaṃ sacchākāsi. Sā aparena samayena kālaṃ katvā sakkassa devarañño vallabhā paricārikā hutvā nibbatti. Sā saṭṭhitūriyasahassehi paricariyamānā accharāsatasahassaparivutā mahantaṃ dibbasampattiṃ anubhavantī pamudā modamānā saparivārā uyyānādīsu vicarati. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva disvā–
157. “Api sakkova devindo, ramme cittalatāvane;
samantā anupariyāsi, nārīgaṇapurakkhatā;
obhāsentī disā sabbā, osadhī viya tārakā.
158. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
159. “Pucchāmi taṃ devi mahānubhāve,
manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā,
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Pucchi.
160. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
161. “Ahaṃ manussesu manussabhūtā, dāsī ahosiṃ parapessiyā kule;
162. “upāsikā cakkhumato, gotamassa yasassino;
tassā me nikkamo āsi, sāsane tassa tādino.
163. “Kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhanaṃ;
sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo.
164. “Akaṇṭako agahano, uju sabbhi pavedito;
nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā.
165. “Āmantanikā raññomhi, sakkassa vasavattino;
saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me.
166. “Ālambo gaggaro bhīmo, sādhuvādī ca saṃsayo;
pokkharo ca suphasso ca, vīṇāmokkhā ca nāriyo.
167. “Nandā ceva sunandā ca, soṇadinnā sucimhitā;
alambusā missakesī ca, puṇḍarīkāti dāruṇī.
168. “Eṇīphassā suphassā ca, subhaddā muduvādinī;
etā caññā ca seyyāse, accharānaṃ pabodhikā.
169. “Tā maṃ kālenupāgantvā, abhibhāsanti devatā;
handa naccāma gāyāma, handa taṃ ramayāmase.
170. “Nayidaṃ akatapuññānaṃ, katapuññānamevidaṃ;
asokaṃ nandanaṃ rammaṃ, tidasānaṃ mahāvanaṃ.
171. “Sukhaṃ akatapuññānaṃ, idha natthi parattha ca;
sukhañca katapuññānaṃ, idha ceva parattha ca.
172. “Tesaṃ sahabyakāmānaṃ, kattabbaṃ kusalaṃ bahuṃ;
katapuññā hi modanti, sagge bhogasamaṅgino”ti.– Devatā vissajjesi.
157. Tattha api sakkova devindoti apisaddo sambhāvanāyaṃ, ivasaddo ikāralopaṃ katvā vutto upamāyaṃ, tasmā yathā nāma sakko devānamindoti attho. Sakkasamabhāvo tissā devatāya parivārasampattidassanatthaṃ vutto. Keci “apīti nipātamattan”ti vadanti. Cittalatāvaneti cittāya nāma devadhītāya puññānubhāvena nibbatte, cittānaṃ vā vicittapupphaphalādivisesayuttānaṃ santānakavalli-ādīnaṃ tattha yebhuyyatāya cittalatāvananti laddhanāme devuyyāne.
161. Parapessiyāti paresaṃ kule tasmiṃ tasmiṃ kicce pesaniyā, paresaṃ veyyāvaccakārīti attho.
162. Tassā me nikkamo āsi, sāsane tassa tādinoti tassā dāsiyāpi samānāya pañcahi cakkhūhi cakkhumato buddhassa bhagavato upāsikā hutvā soḷasa vassāni sīlaṃ rakkhantiyā kammaṭṭhānañca manasi karontiyā manasikārānubhāvena me mayhaṃ uppajjamāne sattatiṃsabodhipakkhiyadhammasaṅkhāte iṭṭhādīsu tādilakkhaṇasampattiyā tādino satthu sāsane tappariyāpannoyeva saṃkilesapakkhato nikkamanena “nikkamo”ti laddhanāmo sammāvāyāmo āsi ahosi uppajji.
163-4. Tassa pana nikkamassa pubbabhāgassa pavattākāraṃ dassetuṃ “kāmaṃ bhijjatuyaṃ kāyo, neva atthettha saṇṭhananti vuttaṃ. Tassattho yadipi me ayaṃ kāyo bhijjatu vinassatu, tattha kiñcimattampi apekkhaṃ akarontī ettha etasmiṃ kammaṭṭhānānuyoge neva atthi, me vīriyassa saṇṭhanaṃ sithilīkaraṇanti vīriyaṃ samuttejentī vipassanaṃ ussukkāpesinti.
Idāni tathā vipassanaṃ ussukkāpetvā paṭiladdhaguṇaṃ dassentī–
“Sikkhāpadānaṃ pañcannaṃ, maggo sovatthiko sivo;
akaṇṭako agahano, uju sabbhi pavedito;
nikkamassa phalaṃ passa, yathidaṃ pāpuṇitthikā”ti.– Āha.
Tatrāyaṃ saṅkhepattho– yo niccasīlavasena samādinnānaṃ pañcannaṃ sikkhāpadānaṃ sikkhākoṭṭhāsānaṃ upanissayabhāvena laddhattā tesaṃ paripūritattā ca sikkhāpadānaṃ pañcannaṃ sambandhībhūto, yasmiṃ santāne uppanno, tassa sabbākārena sotthibhāvasampādanato sundaratthabhāvato ca sovatthiko sotthiko, saṃkilesadhammehi anupaddutattā khemappattihetutāya ca sivo, rāgakaṇṭakādīnaṃ abhāvena akaṇṭako, kilesadiṭṭhiduccaritagahanasamucchedanato agahano, sabbajimhavaṅkakuṭilabhāvāpagamahetutāya uju, buddhādīhi sappurisehi pakāsitattā sabbhi pavedito ariyamaggo, taṃ yathā yena upāyabhūtena itthikā dvaṅgulabahalabuddhikāpi samānā pāpuṇiṃ, tassa nikkamassa yathāvuttavīriyassa idaṃ phalaṃ passāti sakkaṃ ālapati.
165. Āmantanikā raññomhi, sakkassa vasavattinoti sayaṃvasībhāvena vattanato, dvīsu devalokesu attano vasaṃ issariyaṃ vattetīti vā vasavattī, tassa vasavattino sakkassa devarañño āmantanikā ālāpasallāpayoggā, kīḷanakāle vā tena āmantetabbā amhi, nikkamassa vīriyassa phalaṃ passāti yojanā. Ātatavitatādibhedena pañca tūriyaṅgāni dvādasahi pāṇibhāgehi ekato pavajjamānāni saṭṭhi honti, tāni pana sahassamattāni payirupāsanavasena upaṭṭhitāni sandhāyāha “saṭṭhi tūriyasahassāni, paṭibodhaṃ karonti me”ti. Tattha paṭibodhanti pītisomanassānaṃ pabodhanaṃ.
166-8. Ālamboti-ādi tūriyavādakānaṃ devaputtānaṃ ekadesato nāmaggahaṇanti vadanti, tūriyānaṃ panetaṃ nāmaggahaṇaṃ. Vīṇāmokkhādikā devadhītā. Sucimhitāti suddhamihitā, nāmameva vā etaṃ. Muduvādinīti mudunāva vadatīti muduvādinī, mudukaṃ ativiya vādanasīlā, nāmameva vā. Seyyāseti seyyatarā. Accharānanti accharāsu saṅgīte pāsaṃsatarā. Pabodhikāti pabodhanakarā.
169. Kālenāti yuttappattakālena. Abhibhāsantīti abhimukhā, abhiratā vā hutvā bhāsanti. Yathā ca bhāsanti, taṃ dassetuṃ “handa naccāma gāyāma, handa taṃ ramayāmase”ti vuttaṃ.
170. Idanti idaṃ mayā laddhaṭṭhānaṃ. Asokanti iṭṭhakantapiyamanāpānaṃyeva rūpādīnaṃ sambhavato visokaṃ. Tato eva sabbakālaṃ pamodasaṃvaddhanato nandanaṃ. Tidasānaṃ mahāvananti tāvatiṃsadevānaṃ mahantaṃ mahanīyañca uyyānaṃ.
171. Evarūpā dibbasampatti nāma puññakammavasenevāti odissakanayena vatvā panu anodissakanayena dassentī “sukhaṃ akatapuññānan”ti gāthamāha.
172. Puna attanā laddhassa dibbaṭṭhānassa parehi sādhāraṇakāmatāvasena dhammaṃ kathentī “tesaṃ sahabyakāmānan”ti osānagāthamāha. Tesanti tāvatiṃsadevānaṃ. Sahabyakāmānanti sahabhāvaṃ icchantehi, kattu-atthe hi idaṃ sāmivacanaṃ. Saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā vīrassa bhāvo vīriyanti.
Evaṃ thero devatāya attano puññakamme āvikate tassā saparivārāya dhammaṃ desetvā devalokato āgantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā sadevakassa lokassa sātthikā ahosīti.

Dāsivimānavaṇṇanā niṭṭhitā.