2. Lakhumāvimānavaṇṇanā

Abhikkantena vaṇṇenāti lakhumāvimānaṃ. Tassa kā uppatti? Bhagavati bārāṇasiyaṃ viharante kevaṭṭadvāraṃ nāma bārāṇasinagarassa ekaṃ dvāraṃ, tassa avidūre niviṭṭhagāmopi “kevaṭṭadvāran”tveva paññāyittha. Tattha lakhumā nāma ekā itthī saddhā pasannā buddhisampannā tena dvārena pavisante bhikkhū disvā vanditvā attano gehaṃ netvā kaṭacchubhikkhaṃ datvā teneva paricayena saddhāya vaḍḍhamānāya āsanasālaṃ kāretvā tattha paviṭṭhānaṃ bhikkhūnaṃ āsanaṃ upaneti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti. Yañca odanakummāsaḍākādi attano gehe vijjati, taṃ bhikkhūnaṃ deti. Sā bhikkhūnaṃ santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya samāhitā hutvā vipassanākammaṭṭhānaṃ uggahetvā vipassanaṃ ussukkāpentī upanissayasampannatāya na cirasseva sotāpattiphale patiṭṭhahi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane mahati vimāne nibbatti, accharāsahassañcassā parivāro ahosi. Sā tattha dibbasampattiṃ anubhavantī pamodamānā vicarati. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto “abhikkantena vaṇṇenā”ti-ādigāthāhi pucchīti sabbaṃ vuttanayameva. Tena vuttaṃ–
173. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
174. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
175. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
176. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
177. “Kevaṭṭadvārā nikkhamma, ahu mayhaṃ nivesanaṃ;
tattha sañcaramānānaṃ, sāvakānaṃ mahesinaṃ.
178. “Odanaṃ kummāsaṃ ḍākaṃ, loṇasovīrakañcahaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
179. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
180. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
181. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
182. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
183. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;
mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi “lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī”ti; anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya; taṃ bhagavā sakadāgāmiphale byākāsīti;
177. tattha kevaṭṭadvārā nikkhammāti kevaṭṭadvārato nikkhamanaṭṭhāne;
178. ḍākanti taṇḍuleyyakādisākabyañjanaṃ; loṇasovīrakanti dhaññarasādīhi bahūhi sambhārehi sampādetabbaṃ ekaṃ pānakaṃ; “ācāmakañjikaloṇūdakan”tipi vadanti;
pucchāvissajjanāvasāne sā therassa dhammadesanāya sakadāgāmiphalaṃ pāpuṇi; sesaṃ uttarāvidhāne vuttanayānusārena eva veditabbaṃ;

lakhumāvimānavaṇṇanā niṭṭhitā;