3. Ācāmadāyikāvimānavaṇṇanā

Piṇḍāya te carantassāti ācāmadāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe aññataraṃ kulaṃ ahivātarogena upaddutaṃ ahosi. Tattha sabbe janā matā ṭhapetvā ekaṃ itthiṃ. Sā gehaṃ gehagatañca sabbaṃ dhanadhaññaṃ chaḍḍetvā maraṇabhayabhītā bhittichiddena palātā anāthā hutvā paragehaṃ gantvā tassa piṭṭhipasse vasati. Tasmiṃ gehe manussā karuṇāyantā ukkhali-ādīsu avasiṭṭhaṃ yāgubhatta-ācāmādiṃ tassā denti. Sā taṃ bhuñjitvā jīvikaṃ kappeti.
Tena ca samayena āyasmā mahākassapo sattāhaṃ nirodhasamāpattiṃ samāpajjitvā tato vuṭṭhito “kaṃ nu kho ahaṃ ajja āhārapaṭiggahaṇena anuggahessāmi, duggatito ca dukkhato ca mocessāmī”ti cintento taṃ itthiṃ āsannamaraṇaṃ nirayasaṃvattanikañcassā kammaṃ katokāsaṃ disvā “ayaṃ mayi gate attanā laddhaṃ ācāmaṃ dassati, teneva nimmānaratidevaloke uppajjissati, evaṃ nirayūpapattito mocetvā handāhaṃ imissā saggasampattiṃ nipphādessāmī”ti pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya tassā nivesanaṭṭhānābhimukho gacchati. Atha sakko devānamindo aññātakavesena anekarasaṃ anekasūpabyañjanaṃ dibbāhāraṃ upanesi. Taṃ ñatvā thero “kosiya, tvaṃ katakusalo, kasmā evaṃ karosi, mā duggatānaṃ kapaṇānaṃ sampattiṃ vilumpī”ti paṭikkhipitvā tassā itthiyā purato aṭṭhāsi.
Sā theraṃ disvā “ayaṃ mahānubhāvo thero, imassa dātabbayuttakaṃ khādanīyaṃ vā bhojanīyaṃ vā idha natthi, idañca kiliṭṭhabhājanagataṃ tiṇacuṇṇarajānukiṇṇaṃ aloṇaṃ sītalaṃ apparasaṃ ācāmakañjiyamattaṃ edisassa dātuṃ na ussahāmī”ti cintetvā “aticchathā”ti āha. Thero ekapadanikkhepamattaṃ apasakkitvā aṭṭhāsi. Gehavāsino manussā bhikkhaṃ upanesuṃ, thero na sampaṭicchati. Sā duggatitthī “mameva anuggahatthāya idhāgato, mama santakameva paṭiggahetukāmo”ti ñatvā pasannamānasā ādarajātā taṃ ācāmaṃ therassa patte ākiri. Thero tassā pasādasaṃvaddhanatthaṃ bhuñjanākāraṃ dassesi, manussā āsanaṃ paññāpesuṃ. Thero tattha nisīditvā taṃ ācāmaṃ bhuñjitvā pivitvā onītapattapāṇī anumodanaṃ katvā taṃ duggatitthiṃ “tvaṃ ito tatiye attabhāve mama mātā ahosī”ti vatvā gato. Sā tena there atipasādañca uppādetvā tassā rattiyā paṭhamayāme kālaṃ katvā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajji. Atha sakko devarājā tassā kālakatabhāvaṃ ñatvā “kattha nu kho uppannā”ti āvajjento tāvatiṃsesu adisvā rattiyā majjhimayāme āyasmantaṃ mahākassapaṃ upasaṅkamitvā tassā nibbattaṭṭhānaṃ pucchanto–
185. “Piṇḍāya te carantassa, tuṇhībhūtassa tiṭṭhato;
daliddā kapaṇā nārī, parāgāraṃ apassitā.
186. “Yā te adāsi ācāmaṃ, pasannā sehi pāṇibhi;
sā hitvā mānusaṃ dehaṃ, kaṃ nu sā disataṃ gatā”ti.–

Dve gāthā abhāsi.

185. Tattha piṇḍāyāti piṇḍapātatthāya. Tuṇhībhūtassa tiṭṭhatoti idaṃ piṇḍāya caraṇākāradassanaṃ, uddissa tiṭṭhatoti attho. Daliddāti duggatā. Kapaṇāti varākī. “Daliddā”ti iminā tassā bhogapārijuññaṃ dasseti, “kapaṇā”ti iminā ñātipārijuññaṃ. Parāgāraṃ apassitāti paragehaṃ nissitā, paresaṃ ghare bahipiṭṭhichadanaṃ nissāya vasantī.
186. Kaṃ nu sā disataṃ gatāti chasu kāmadevalokesu uppajjanavasena kaṃ nāma disaṃ gatā. Iti sakko “therena tathā katānuggahā uḷārāya dibbasampattiyā bhāginī, na ca dissatī”ti heṭṭhā dvīsu devalokesu apassanto saṃsayāpanno pucchati.
Athassa thero–
187. “Piṇḍāya me carantassa, tuṇhībhūtassa tiṭṭhato;
daliddā kapaṇā nārī, parāgāraṃ apassitā.
188. “Yā me adāsi ācāmaṃ, pasannā sehi pāṇibhi;
sā hitvā mānusaṃ dehaṃ, vippamuttā ito cutā.
189. “Nimmānaratino nāma, santi devā mahiddhikā;
tattha sā sukhitā nārī, modatācāmadāyikā”ti.–

Pucchitaniyāmeneva paṭivacanaṃ dento tassā nibbattaṭṭhānaṃ kathesi.

188. Tattha vippamuttāti tato manussadobhaggiyato paramakāruññavuttito vippamuttā apagatā.
189. Modatācāmadāyikāti ācāmamattadāyikā, sāpi nāma pañcame kāmasagge dibbasampattiyā modati, passa tāva khettasampattiphalanti dasseti.
Puna sakko tassā dānassa mahapphalataṃ mahānisaṃsatañca sutvā taṃ thomento–
190. “Aho dānaṃ varākiyā, kassape suppatiṭṭhitaṃ;
parābhatena dānena, ijjhittha vata dakkhiṇā.
191. “Yā mahesittaṃ kāreyya, cakkavattissa rājino;
nārī sabbaṅgakalyāṇī, bhattu cānomadassikā;
etassācāmadānassa, kalaṃ nāgghati soḷasiṃ.
192. “Sutaṃ nikkhā sataṃ assā, sataṃ assatarīrathā;
sataṃ kaññāsahassāni, āmuttamaṇikuṇḍalā;
etassācāmadānassa, kalaṃ nāgghanti soḷasiṃ.
193. “Sataṃ hemavatā nāgā, īsādantā urūḷhavā;
suvaṇṇakacchā mitaṅgā, hemakappanavāsasā;
etassācāmadānassa, kalaṃ nāgacchanti soḷasiṃ.
194. “Catunnamapi dīpānaṃ, issaraṃ yodha kāraye;
etassācāmadānassa, kalaṃ nāgghati soḷasin”ti.– Āha.
190. Tattha ahoti acchariyatthe nipāto. Varākiyāti kapaṇiyā. Parābhatenāti parato ānītena, paresaṃ gharato ucchācariyāya laddhenāti attho. Dānenāti dātabbena ācāmamattena deyyadhammena. Ijjhittha vata dakkhiṇāti dakkhiṇā dānaṃ aho nipphajjittha, aho mahapphalā mahājutikā mahāvipphārā ahuvatthāti attho.
191. Idāni “itthiratanādīnipi tassa dānassa satabhāgampi sahassabhāgampi na upentī”ti dassetuṃ “yā mahesittaṃ kāreyyā”ti-ādi vuttaṃ. Tattha sabbaṅgakalyāṇīti “nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇan”ti evaṃ vuttehi sabbehi aṅgehi kāraṇehi, sabbehi vā aṅgapaccaṅgehi kalyāṇī sobhanā sundarā. Bhattu cānomadassikāti sāmikassa alāmakadassanā sātisayaṃ dassanīyā pāsādikā. Etassācāmadānassa, kalaṃ nāgghati soḷasinti etassa etāya dinnassa ācāmadānassa phalaṃ soḷasabhāgaṃ katvā tato ekaṃ bhāgaṃ puna soḷasabhāgaṃ katvā gahitabhāgasaṅkhātaṃ soḷasiṃ kalaṃ cakkavattirañño itthiratanabhāvopi nāgghati nānubhoti na pāpuṇāti. “Suvaṇṇassa pañcadasadharaṇaṃ nikkhan”ti vadanti, “satadharaṇan”ti apare.
193. Hemavatāti himavati jātā, hemavatajātikā vā. Te hi mahantā thāmajavasampannā ca honti. Īsādantāti rathīsāsadisadantā, thokaṃyeva avanatadantāti attho. Tena visālakadāṭhībhāvaṃ nivāreti. Urūḷhavāti thāmajavaparakkamehi brūhanto, mahantaṃ yuddhakiccaṃ vahituṃ samatthāti attho. Suvaṇṇakacchāti hemamayagīveyyakapaṭimukkā. Kacchasīsena hi sabbaṃ hatthiyoggaṃ vadati. Hemakappanavāsasāti suvaṇṇakhacitagajattharaṇakaṅkanādihatthālaṅkārasampannā.
194. Catunnamapi dīpānaṃ issaranti dvisahassaparittadīpaparivārānaṃ jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issariyaṃ. Tena sattaratanasamujjalaṃ sakalaṃ cakkavattisiriṃ vadati. Yaṃ panettha, taṃ heṭṭhā vuttanayameva.
Idha sakkena devarājena attanā ca vuttaṃ sabbaṃ āyasmā mahākassapatthero bhagavato ārocesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Ācāmadāyikāvimānavaṇṇanā niṭṭhitā.