4. Caṇḍālivimānavaṇṇanā

Caṇḍāli vanda pādānīti caṇḍālivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharanto paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā uṭṭhāya lokaṃ olokento addasa tasmiṃyeva nagare caṇḍālāvasathe vasantiṃ ekaṃ mahallikaṃ caṇḍāliṃ khīṇāyukaṃ, nirayasaṃvattanikañcassā kammaṃ upaṭṭhitaṃ. So mahākaruṇāya samussāhitamānaso “saggasaṃvattanikaṃ kammaṃ kāretvā tenassā nirayūpapattiṃ nisedhetvā sagge patiṭṭhāpessāmī”ti cintetvā mahatā bhikkhusaṅghena saddhiṃ rājagahaṃ piṇḍāya pavisati. Tena ca samayena sā caṇḍālī daṇḍaṃ olubbha nagarato nikkhamantī bhagavantaṃ āgacchantaṃ disvā abhimukhī hutvā aṭṭhāsi. Bhagavāpi tassā gamanaṃ nivārento viya purato aṭṭhāsi. Athāyasmā mahāmoggallāno satthu cittaṃ ñatvā tassā ca āyuparikkhayaṃ bhagavato vandanāya taṃ niyojento–
195. “Caṇḍāli vanda pādāni, gotamassa yasassino;
tameva anukampāya, aṭṭhāsi isisattamo.
196. “Abhippasādehi manaṃ, arahantamhi tādini;
khippaṃ pañjalikā vanda, parittaṃ tava jīvitan”ti.– Gāthādvayamāha.
195. Tattha caṇḍālīti jāti-āgatena nāmena taṃ ālapati. Vandāti abhivādaya. Pādānīti sadevakassa lokassa saraṇāni caraṇāni Tameva anukampāyāti tameva anuggaṇhanatthaṃ, apāyūpapattito nisedhetvā sagge nibbattāpanatthanti adhippāyo. Aṭṭhāsīti nagarampi apavisitvā ṭhito. Isisattamoti lokiyasekkhāsekkhapaccekabuddha-isīhi uttamo ukkaṭṭhatamo, atha vā buddha-isīnaṃ vipassi-ādīnaṃ sattamoti isisattamo.
196. Abhippasādehi mananti “sammāsambuddho bhagavā”ti tava cittaṃ pasādehi. Arahantamhi tādinīti ārakattā kilesānaṃ, tesaṃyeva arīnaṃ hatattā, saṃsāracakkassa arānaṃ hatattā, paccayānaṃ arahattā, pāpakaraṇe rahābhāvā ca arahante, iṭṭhādīsu tādibhāvappattiyā tādimhi. Khippaṃ pañjalikā vandāti sīghaṃyeva paggahita-añjalikā hutvā vandassu. Kasmāti ce? Parittaṃ tava jīvitanti, idāneva bhijjanasabhāvattā parittaṃ ati-ittaraṃ.
Iti thero gāthādvayena bhagavato guṇe pakittento attano ānubhāve ṭhatvā tassā ca khīṇāyukatāvibhāvanena saṃvejento satthu vandanāya niyojesi. Sā ca taṃ sutvā saṃvegajātā satthari pasannamānasāva hutvā pañcapatiṭṭhitena vanditvā añjaliṃ katvā namassamānā buddhagatāya pītiyā ekaggacittā hutvā aṭṭhāsi. Bhagavā “alamettakametissā saggūpapattiyā”ti nagaraṃ pāvisi saddhiṃ bhikkhusaṅghena. Atha naṃ ekā bhantā gāvī taruṇavacchā tato eva abhidhāvantī siṅgena paharitvā jīvitā voropesi. Taṃ sabbaṃ dassetuṃ saṅgītikārā–
197. “Coditā bhāvitattena, sarīrantimadhārinā;
caṇḍālī vandi pādāni, gotamassa yasassino.
198. “Tamenaṃ avadhī gāvī, caṇḍāliṃ pañjaliṃ ṭhitaṃ;
namassamānaṃ sambuddhaṃ, andhakāre pabhaṅkaran”ti.– Gāthādvayamāhaṃsu.
198. Tattha pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhanti gatepi bhagavati buddhārammaṇāya pītiyā samāhitā hutvā sammukhā viya añjaliṃ paggayha namassamānaṃ ṭhitaṃ. Andhakāreti avijjandhakārena sakalena kilesandhakārena ca andhakāre loke. Pabhaṅkaranti ñāṇobhāsakaraṃ.
Sā ca tato cutā tāvatiṃsesu nibbatti, accharānaṃ satasahassaṃ cassā parivāro ahosi. Tadaheva ca sā saha vimānena āgantvā vimānato otaritvā āyasmantaṃ mahāmoggallānaṃ upasaṅkamitvā vandi. Tamatthaṃ dassetuṃ–
199. “Khīṇāsavaṃ vigatarajaṃ anejaṃ, ekaṃ araññamhi raho nisinnaṃ;
deviddhipattā upasaṅkamitvā, vandāmi taṃ vīra mahānubhāvan”ti.–

Devatā āha. Taṃ thero pucchi–

200. “Suvaṇṇavaṇṇā jalitā mahāyasā, vimānamoruyha anekacittā;
parivāritā accharāsaṅgaṇena, kā tvaṃ subhe devate vandase maman”ti.
200. Tattha jalitāti attano sarīrappabhāya vatthābharaṇādīnaṃ obhāsena ca jalantī jotentī Mahāyasāti mahāparivārā. Vimānamoruyhāti vimānato oruyha. Anekacittāti anekavidhacittatāyuttā. Subheti subhaguṇe. Mamanti maṃ.
Evaṃ therena pucchitā puna sā–
201. “Ahaṃ bhaddante caṇḍālī, tayā vīrena pesitā;
vandiṃ arahato pāde, gotamassa yasassino.
202. “Sāhaṃ vanditvā pādāni, cutā caṇḍālayoniyā;
vimānaṃ sabbato bhaddaṃ, upapannamhi nandane.
203. “Accharānaṃ satasahassaṃ, purakkhatvāna tiṭṭhati;
tāsāhaṃ pavarā seṭṭhā, vaṇṇena yasasāyunā.
204. “Pahūtakatakalyāṇā sampajānā paṭissatā;
muniṃ kāruṇikaṃ loke, taṃ bhante vanditumāgatā”ti.–

Catasso gāthāyo āha.

201-4. Tattha pesitāti “caṇḍāli, vanda pādānī”ti-ādinā vandanāya uyyojitā. Yadipi taṃ vandanāmayaṃ puññaṃ pavattikkhaṇavasena parittaṃ, khettamahantatāya pana phalamahantatāya ca ativiya mahantamevāti āha “pahūtakatakalyāṇā”ti. Tathā buddhārammaṇāya pītiyā pavattikkhaṇe paññāya satiyā ca visadabhāvaṃ sandhāyāha “sampajānā paṭissatā”ti. Puna–
205. “Idaṃ vatvāna caṇḍālī, kataññū katavedinī;
vanditvā arahato pāde, tatthevantaradhāyathā”ti.–

Gāthā saṅgītikārehi ṭhapitā.

205. Tattha caṇḍālīti caṇḍālībhūtapubbāti katvā vuttaṃ, devaloke ca idamāciṇṇaṃ, yaṃ manussaloke niruḷhasamaññāya vohāro. Sesaṃ vuttanayameva.
Āyasmā pana mahāmoggallāno imaṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Caṇḍālivimānavaṇṇanā niṭṭhitā.