5. Bhadditthivimānavaṇṇanā

Nīlā pītā ca kāḷā cāti bhadditthivimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena ca samayena kimilanagare rohako nāma gahapatiputto ahosi saddho pasanno sīlācārasampanno. Tasmiṃyeva ca nagare tena samānamahābhoge kule ekā dārikā ahosi saddhā pasannā pakatiyāpi bhaddatāya bhaddāti nāmena. Atha rohakassa mātāpitaro taṃ kumāriṃ vāretvā tādise kāle taṃ ānetvā āvāhavivāhaṃ akaṃsu. Te ubhopi samaggavāsaṃ vasanti. Sā attano ācārasampattiyā “bhadditthī”ti tasmiṃ nagare pākaṭā paññātā ahosi.
Tena ca samayena dve aggasāvakā pañcasatapañcasatabhikkhuparivārā janapadacārikaṃ carantā kimilanagaraṃ pāpuṇiṃsu. Rohako tesaṃ tattha gatabhāvaṃ ñatvā somanassajāto there upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase paṇītena khādanīyena bhojanīyena saparivāre te santappetvā saputtadāro tehi desitaṃ dhammadesanaṃ sutvā tesaṃ ovāde patiṭṭhahanto saraṇāni gaṇhi, pañca sīlāni samādiyi. Bhariyā panassa aṭṭhamīcātuddasīpannarasīpāṭihāriyapakkhesu uposathaṃ upavasi, visesato sīlācārasampannā ahosi devatāhi ca anukampitā. Tāya eva ca devatānukampāya attano upari patitaṃ micchāpavādaṃ niraṃkatvā suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosi.
Sā hi sayaṃ kimilanagare ṭhitā attano sāmikassa vaṇijjāvasena takkasilāyaṃ vasantassa, ussavadivase sahāyehi ussāhitassa nakkhattakīḷācitte uppanne gharadevatāya attano dibbānubhāvena taṃ tattha netvā sāmikena saha yojitā teneva samāgamena patiṭṭhitagabbhā hutvā devatāya kimilanagaraṃ paṭinītā, anukkamena gabbhinibhāve pākaṭe jāte sassu-ādīhi “aticārinī”ti āsaṅkitā, tāya eva devatāya attano ānubhāvena gaṅgāmahoghe kimilanagaraṃ ottharante viya upaṭṭhāpite attano patibbatābhāvasaṃsūcakena saccādhiṭṭhānapubbakena sapathena vātavegasamuṭṭhitavīcijālaṃ gaṅgāmahoghaṃ attano upari āpatitaṃ āyassañca nivattetvā, sāmikena samāgatāpi tena pubbe sassu-ādīhi viya āsaṅkitā takkasilāyaṃ tena dinnaṃ nāmamudditaṃ saññāṇañca appentī, taṃ āsaṅkaṃ niraṃkatvā bhattuno ñātijanassa ca mahājanassa ca sambhāvanīyā jātā. Tena vuttaṃ “suvisuddhasīlācāratāya ativiya loke patthaṭayasā ahosī”ti.
Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane uppannā. Atha bhagavati sāvatthito tāvatiṃsabhavanaṃ gantvā pāricchattakamūle paṇḍukambalasilāyaṃ nisinne, devaparisāya ca bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinnāya bhadditthīpi upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha bhagavā dasasahassilokadhātūsu sannipatitāya devabrahmaparisāya majjhe tāya devatāya katapuññakammaṃ pucchanto–
206. “Nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitā;
uccāvacānaṃ vaṇṇānaṃ, kiñjakkhaparivāritā.
207. “Mandāravānaṃ pupphānaṃ, mālaṃ dhāresi muddhani;
nayime aññesu kāyesa, rukkhā santi sumedhase.
208. “Kena kāyaṃ upapannā, tāvatiṃsaṃ yasassinī;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.– Āha.
206-7. Tattha nīlā pītā ca kāḷā ca, mañjiṭṭhā atha lohitāti ettha ca-saddo vuttatthasamuccayo, so nīlā ca pītā cāti-ādinā paccekaṃ yojetabbo. Athāti aññatthe nipāto. Tena odātādike avuttavaṇṇe saṅgaṇhāti. Iti-saddo luttaniddiṭṭho veditabbo. Ca-saddo vā avuttatthasamuccayo. Athāti iti-saddatthe nipāto. Uccāvacānaṃ vaṇṇānanti ettha uccāvacānanti vibhattiyā alopo daṭṭhabbo, uccāvacavaṇṇānaṃ nānāvidhavaṇṇānanti attho. Vaṇṇānanti vā vaṇṇavantānaṃ. Kiñjakkhaparivāritāti kiñjakkhehi parivāritānaṃ. Sāmi-atthe hi etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti– nīlā ca pītā ca kāḷā ca mañjiṭṭhā ca lohitā ca atha aññe odātādayo cāti imesaṃ vasena uccāvacavaṇṇānaṃ tathābhūtehiyeva kiñjakkhehi kesarehi parivāritānaṃ vicittasaṇṭhānāditāya vā uccāvacānaṃ yathāvuttavaṇṇavantānaṃ mandāravarukkhasambhūtatāya mandāravānaṃ pupphānaṃ mālaṃ tehi kataṃ mālāguṇaṃ tvaṃ devate attano sīse dhāresi piḷandhasīti.
Yato rukkhato tāni pupphāni, tesaṃ visesavaṇṇatāya anaññasādhāraṇataṃ dassetuṃ “nayime aññesu kāyesu, rukkhā santi sumedhase”ti vuttaṃ. Tattha imeti yathāvuttavaṇṇasaṇṭhānādiyuttā pupphavanto rukkhā na santīti yojanā. Kāyesūti devanikāyesu. Sumedhaseti sundarapaññe.
Tattha nīlāti indanīlamahānīlādimaṇiratanānaṃ vasena nīlobhāsā. Pītāti puppharāgakakketanapulakādimaṇiratanānañceva siṅgīsuvaṇṇassa ca vasena pītobhāsā. Kāḷāti asmaka-upalakādimaṇiratanānaṃ vasena kaṇhobhāsā. Mañjiṭṭhāti jotirasagomuttakagomedakādimaṇiratanānaṃ vasena mañjiṭṭhobhāsā. Lohitāti padumarāgalohitaṅkapavāḷaratanādīnaṃ vasena lohitobhāsā. Keci pana nīlādipadāni “rukkhā”ti iminā “nīlā rukkhā”ti-ādinā yojetvā vadanti. Rukkhāpi hi nīlādivaṇṇehi pupphehi sañchannattā nīlādiyogato nīlādivohāraṃ labhantīti tehi “nīlā…pe… lohitā…pe… nayime aññesu kāyesu rukkhā santi sumedhaseti, yato tvaṃ uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritānaṃ mandāravānaṃ pupphānaṃ mālaṃ dhāresī”ti yojanā kātabbā. Tattha yathādiṭṭhe vaṇṇavisesayutte pupphe kittetvā tesaṃ asādhāraṇabhāvadassanena rukkhānaṃ āvenikabhāvadassanaṃ paṭhamanayo, rukkhānaṃ asādhāraṇabhāvadassanena pupphānaṃ āvenikabhāvadassanaṃ dutiyanayo. Paṭhamanaye vaṇṇādayo sarūpena gahitā, dutiyanaye nissayamukhenāti ayametesaṃ viseso.
208. Kenāti kena puññakammena, kāyaṃ tāvatiṃsanti yojanā. Pucchitācikkhāti pucchitā tvaṃ ācikkha kathehi.
Evaṃ bhagavatā pucchitā sā devatā imāhi gāthāhi byākāsi–
209. “Bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikā;
saddhā sīlena sampannā, saṃvibhāgaratā sadā.
210. “Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
211. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
212. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
213. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
214. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, appamādavihārinī;
katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.
215. “Bhikkhū cāhaṃ paramahitānukampake, abhojayiṃ tapassiyugaṃ mahāmuniṃ;
katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanaṃ.
216. “Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ, uposathaṃ satatamupāvasiṃ ahaṃ;
katāvāsā katakusalā tato cutā, sayaṃpabhā anuvicarāmi nandanan”ti.
209-214. Tattha bhadditthikāti maṃ aññaṃsu, kimilāyaṃ upāsikāti ācārasampattiyā saccakiriyāya ubbattamānamahoghanivattanena akhaṇḍasīlāti sañjātanicchayā bhaddā sundarā ayaṃ itthī, tasmā “bhadditthikā upāsikā”ti ca maṃ kimilanagaravāsino jāniṃsu. Saddhā sīlena sampannāti-ādi heṭṭhā vuttanayattā uttānatthameva.
Apica “saddhā”ti iminā saddhādhanaṃ, “saṃvibhāgaratā, acchādanañca bhattañca, senāsanaṃ padīpiyaṃ. Adāsiṃ ujubhūtesu, vippasannena cetasā”ti iminā cāgadhanaṃ “sīlena sampannā, catuddasiṃ pañcadasiṃ…pe… pañcasikkhāpade ratā”ti iminā sīladhanaṃ hiridhanaṃ ottappadhanañca, “ariyasaccāna kovidā”ti iminā sutadhanaṃ paññādhanañca dassitanti sā attano sattavidha-ariyadhanapaṭilābhaṃ. “Upāsikā cakkhumato…pe… anuvicarāmi nandanan”ti iminā tassa diṭṭhadhammikaṃ samparāyikañca ānisaṃsaṃ vibhāveti. Tattha katāvāsāti nipphāditasucaritāvāsā. Sucaritakammañhi tadatte āyatiñca sukhāvāsahetutāya “sukhavihārassa āvāso”ti vuccati. Tenāha “katakusalā”ti.
215. Pubbe anāmasitakhettavisesaṃ attano dānamayaṃ puññaṃ vatvā idāni tassa āyatanagatataṃ dassetuṃ “bhikkhū cā”ti-ādi vuttaṃ. Tattha bhikkhūti anavasesabhinnakilesatāya bhikkhū. Paramahitānukampaketi paramaṃ ativiya diṭṭhadhammikādinā hitena anuggāhake. Abhojayinti paṇītena bhojanena bhojesiṃ. Tapassiyuganti uttamena tapasā sabbakilesamalaṃ tāpetvā samucchinditvā ṭhitattā tapassibhūtaṃ yugaṃ. Mahāmuninti tato eva mahā-isibhūtaṃ, mahato vā attano visayassa mahanteneva ñāṇena munanato paricchindanato mahāmuniṃ. Sabbametaṃ dve aggasāvake sandhāya vadati.
216. Aparimitaṃ sukhāvahanti anunāsikalopaṃ akatvā vuttaṃ. “Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā”ti (ma. ni. 3.255) vacanato bhagavatopi vacanapathātītaparimāṇarahitasukhanibbattakaṃ attano vā ānubhāvena aparimitasukhāvahaṃ sukhassa āvahanakaṃ. Satatanti sabbakālaṃ. Taṃ taṃ uposatharakkhaṇadivasaṃ ahāpetvā, taṃ taṃ vā uposatharakkhaṇadivasaṃ akhaṇḍaṃ katvā paripuṇṇaṃ katvā satataṃ vā sabbakālaṃ sukhāvahanti yojanā. Sesaṃ heṭṭhā vuttanayameva.
Atha bhagavā mātudevaputtappamukhānaṃ dasasahassilokadhātuvāsīnaṃ devabrahmasaṅghānaṃ tayo māse abhidhammapiṭakaṃ desetvā manussalokaṃ āgantvā bhadditthivimānaṃ bhikkhūnaṃ desesi. Sā desanā sampattaparisāya sātthikā ahosīti.

Bhadditthivimānavaṇṇanā niṭṭhitā.