6. Soṇadinnāvimānavaṇṇanā

Abhikkantena vaṇṇenāti soṇadinnāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena nāḷandāyaṃ soṇadinnā nāma ekā upāsikā saddhā pasannā bhikkhūnaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahantī suvisuddhaniccasīlā aṭṭhaṅgasamannāgataṃ uposathampi upavasati. Sā dhammasavanasappāyaṃ paṭilabhitvā upanissayasampannatāya catusaccakammaṭṭhānaṃ paribrūhantī sotāpannā ahosi. Atha aññatarena rogena phuṭṭhā kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno–
217. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
218. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
219. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Imāhi tīhi gāthāhi paṭipucchi.

220. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
221-226. “Soṇadinnāti maṃ aññaṃsu…pe… gotamassa yasassino;
227. “tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti;–

devatā byākāsi; taṃ sabbaṃ heṭṭhā vuttanayameva;

soṇadinnāvimānavaṇṇanā niṭṭhitā;