7.Uposathāvimānavaṇṇanā

Abhikkantena vaṇṇenāti uposathāvimānaṃ. Idha aṭṭhuppattiyaṃ sākete uposathā nāma ekā upāsikāti ayameva viseso, sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ–
229-231. “Abhikkantena vaṇṇena…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
232. “Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”;
233-238. “uposathāti maṃ aññaṃsu, sāketāyaṃ upāsikā…pe…
upāsikā cakkhumato, gotamassa yasassino.
239. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Devatā byākāsi. Puna attano ekaṃ dosaṃ dassentī–

241. “Abhikkhaṇaṃ nandanaṃ sutvā, chando me udapajjatha;
tattha cittaṃ paṇidhāya, upapannāmhi nandanaṃ.
242. “Nākāsiṃ satthu vacanaṃ, buddhassādiccabandhuno;
hīne cittaṃ paṇidhāya, sāmhi pacchānutāpinī”ti.– Dve gāthā abhāsi.
233. Tattha uposathāti maṃ aññaṃsūti “uposathā”ti iminā nāmena maṃ manussā jāniṃsu. Sāketāyanti sāketanagare.
241. Abhikkhaṇanti abhiṇhaṃ. Nandanaṃ sutvāti “tāvatiṃsabhavane nandanavanaṃ nāma edisañca edisañcā”ti tattha nānāvidhaṃ dibbasampattiṃ sutvā. Chandoti tannibbattakapuññakammassa kāraṇabhūto kusalacchando, tatrūpapattiyā patthanābhūto taṇhāchando vā. Udapajjathāti uppajjittha. Tatthāti tāvatiṃsabhavane, nandanāpadesenapi hi taṃ devalokaṃ vadati. Upapannāmhīti uppannā nibbattā amhi.
242. Nākāsiṃ satthu vacananti “nāhaṃ, bhikkhave, appamattakampi bhavaṃ vaṇṇemī”ti-ādinā (a. ni. 1.320-321) satthārā vuttavacanaṃ na kariṃ, bhavesu chandarāgaṃ na pajahinti attho. Ādicco gotamagotto, bhagavāpi gotamagottoti sagottatāya vuttaṃ “buddhassādiccabandhuno”ti. Atha vā ādiccassa bandhu ādiccabandhu, bhagavā. Taṃ paṭicca tassa ariyāya jātiyā jātattā ādicco vā bandhu etassa orasaputtabhāvatoti ādiccabandhu, bhagavā. Tathā hi vuttaṃ–
“Yo andhakāre tamasī pabhaṅkaro, verocano maṇḍalī uggatejo;
mā rāhu gilī caramantalikkhe, pajaṃ mamaṃ rāhu pamuñca sūriyan”ti. (Saṃ. ni. 1.91).
Hīneti lāmake. Attano bhavābhiratiṃ sandhāya vadati. Sāmhīti sā amhi.
Evaṃ tāya devatāya bhavābhiratinimitte uppannavippaṭisāre pavedite thero bhavassa paricchinnāyubhāvavibhāvanamukhena āyatiṃ manussattabhāve ṭhatvā vaṭṭadukkhassa samatikkamo kātuṃ sukaro, sabbaso khīṇāsavabhāvo nāma mahānisaṃsoti ca samassāsetuṃ–
243. “Kīva ciraṃ vimānamhi, idha vacchasuposathe;
devate pucchitācikkha, yadi jānāsi āyuno”ti.–

Gāthamāha. Puna sā–

244. “Saṭṭhi vassasahassāni tisso ca vassakoṭiyo;
idha ṭhatvā mahāmuni, ito cutā gamissāmi;
manussānaṃ sahabyatan”ti.– Āha.
Puna thero–
245. “Mā tvaṃ uposathe bhāyi, sambuddhenāsi byākatā;
sotāpannā visesayi, pahīnā tava duggatī”ti.–

Imāya gāthāya samuttejesi.

243-4. Tattha kīva ciranti kittakaṃ addhānaṃ. Idhāti imasmiṃ devaloke, idha vā vimānasmiṃ. Āyu noti āyu, noti nipātamattaṃ. Āyuno vā cirācirabhāvaṃ, atha vā yadi jānāsi āyunoti attho. Mahāmunīti theraṃ ālapati.
245. Mā tvaṃ uposathe bhāyīti bhadde uposathe tvaṃ mā bhāyi. Kasmā? Yasmā sambuddhenāsi byākatā. Kinti? Sotāpannā visesayīti. Maggaphalasaññitaṃ visesaṃ yātā adhigatā, tasmā pahīnā tava sabbāpi duggatīti imampi visesaṃ yātāti visesayi. Sesaṃ vuttanayameva.

Uposathāvimānavaṇṇanā niṭṭhitā.