8-9. Niddā-suniddāvimānavaṇṇanā

Aṭṭhamanavamavimānāni rājagahanidānāni. Aṭṭhuppattiyaṃ yathākkamaṃ “niddā nāma upāsikā…pe… gotamassa yasassino. Tena metādiso vaṇṇo…pe… suniddā nāma upāsikā”ti vattabbaṃ. Sesaṃ vuttanayameva. Gāthāsupi apubbaṃ natthi. Tathā hi ekaccesu potthakesu pāḷi peyyālavasena ṭhapitāti. Tena vuttaṃ–
246. “Abhikkantena vaṇṇena…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.
247. “Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”;
248. “niddāti mamaṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…
gotamassa yasassino.
256. “Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī”ti;
258. “abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī”ti;
261. “sā devatā attamanā…pe…;
262. “suniddāti maṃ aññaṃsu, rājagahasmiṃ upāsikā…pe…
gotamassa yasassino.
268. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

Niddā-suniddāvimānavaṇṇanā niṭṭhitā.