10. Paṭhamabhikkhādāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti bhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena uttaramadhurāyaṃ aññatarā itthī khīṇāyukā hoti apāye uppajjanārahā. Bhagavā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento taṃ itthiṃ apāye uppajjanārahaṃ disvā mahākaruṇāya sañcoditamānaso taṃ sugatiyaṃ patiṭṭhāpetukāmo eko adutiyo madhuraṃ agamāsi. Gantvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya bahinagaraṃ piṇḍāya pāvisi. Tena samayena sā itthī gehe āhāraṃ sampādetvā ekamante paṭisāmetvā ghaṭaṃ gahetvā udakatitthaṃ gantvā nhāyitvā ghaṭena udakaṃ gahetvā attano gehaṃ gacchantī antarāmagge bhagavantaṃ passitvā “api, bhante, piṇḍo laddho”ti vatvā “labhissāmī”ti ca bhagavatā vutte aladdhabhāvaṃ ñatvā ghaṭaṃ ṭhapetvā bhagavantaṃ upasaṅkamitvā vanditvā “ahaṃ, bhante, piṇḍapātaṃ dassāmi, adhivāsethā”ti āha. Adhivāsesi bhagavā tuṇhībhāvena. Sā bhagavato adhivāsanaṃ viditvā paṭhamataraṃ gantvā sittasammaṭṭhe padese āsanaṃ paññāpetvā bhagavato pavesanaṃ udikkhamānā aṭṭhāsi. Bhagavā gehaṃ pavisitvā paññatte āsane nisīdi. Atha sā bhagavantaṃ bhojesi. Bhagavā katabhattakicco onītapattapāṇī tassā anumodanaṃ katvā pakkāmi. Sā anumodanaṃ sutvā anappakaṃ pītisomanassaṃ paṭisaṃvedentī yāva cakkhupathasamatikkamā buddhārammaṇaṃ pītiṃ avijahantī namassamānā aṭṭhāsi. Sā katipayadivasātikkameneva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi. Taṃ āyasmā mahāmoggallāno–
270. “Abhikkantena vaṇṇena…pe… osadhī viya tārakā;
271. “kena tetādiso vaṇṇo…pe…
vaṇṇo ca te sabbadisā pabhāsatī”ti.– Gāthāhi pucchi.
273. “Sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”;
274. “ahaṃ manussesu manussabhūtā,
purimāya jātiyā manussaloke.
275. “Addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ bhikkhaṃ, pasannā sehi pāṇibhi.
276. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.–

Devatā byākāsi. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.

Paṭhamabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.