11. Dutiyabhikkhādāyikāvimānavaṇṇanā

Abhikkantena vaṇṇenāti dutiyabhikkhādāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati Tattha aññatarā itthī saddhā pasannā aññataraṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā attano gehaṃ pavesetvā bhojanaṃ adāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Sesaṃ anantaravimānasadisameva.
278. “Abhikkantena vaṇṇena…pe… sabbadisā pabhāsatī”ti;
281. “sā devatā attamanā…pe… yassa kammassidaṃ phalaṃ”;
282. “ahaṃ manussesu manussabhūtā…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyabhikkhādāyikāvimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Ekādasavatthupaṭimaṇḍitassa dutiyassa cittalatāvaggassa

Atthavaṇṇanā niṭṭhitā.