3. Pāricchattakavaggo

1. Uḷāravimānavaṇṇanā

Pāricchattakavagge uḷāro te yaso vaṇṇoti uḷāravimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena rājagahe āyasmato mahāmoggallānassa upaṭṭhākakule ekā dārikā dānajjhāsayā dānasaṃvibhāgaratā ahosi. Sā yaṃ tasmiṃ gehe purebhattaṃ khādanīyabhojanīyaṃ uppajjati, tattha attanā laddhapaṭivīsato upaḍḍhaṃ deti, upaḍḍhaṃ attanā paribhuñjati, adatvā pana na bhuñjati, dakkhiṇeyye apassantīpi ṭhapetvā diṭṭhakāle deti, yācakānampi detiyeva. Athassā mātā “mama dhītā dānajjhāsayā dānasaṃvibhāgaratā”ti haṭṭhatuṭṭhā tassā diguṇaṃ bhāgaṃ deti. Dentī ca ekasmiṃ bhāge tāya saṃvibhāge kate puna aparaṃ deti, sā tatopi saṃvibhāgaṃ karotiyeva.
Evaṃ gacchante kāle taṃ vayappattaṃ mātāpitaro tasmiṃyeva nagare aññatarasmiṃ kule kumārassa adaṃsu. Taṃ pana kulaṃ micchādiṭṭhikaṃ hoti assaddhaṃ appasannaṃ Athāyasmā mahāmoggallāno rājagahe sapadānaṃ piṇḍāya caramāno tassā dārikāya sasurassa gehadvāre aṭṭhāsi. Taṃ disvā sā dārikā pasannacittā “pavisatha bhante”ti pavesetvā vanditvā sassuyā ṭhapitaṃ pūvaṃ taṃ apassantī “tassā kathetvā anumodāpessāmī”ti vissāsena gahetvā therassa adāsi, thero anumodanaṃ katvā pakkāmi. Dārikā “tumhehi ṭhapitaṃ pūvaṃ mahāmoggallānattherassa adāsin”ti sassuyā kathesi. Sā taṃ sutvā “kinnāmidaṃ pāgabbhiyaṃ, ayaṃ mama santakaṃ anāpucchitvāva samaṇassa adāsī”ti taṃ kaṭataṭāyamānā kodhābhibhūtā yuttāyuttaṃ acintentī purato ṭhitaṃ musalakhaṇḍaṃ gahetvā aṃsakūṭe pahari. Sā sukhumālatāya parikkhīṇāyukatāya ca teneva pahārena balavadukkhābhibhūtā hutvā katipāheneva kālaṃ katvā tāvatiṃsesu nibbatti. Tassā satipi aññasmiṃ sucaritakamme therassa katadānameva sātisayaṃ hutvā upaṭṭhāsi. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayeneva gantvā–
286. “Uḷāro te yaso vaṇṇo, sabbā obhāsate disā;
nāriyo naccanti gāyanti, devaputtā alaṅkatā.
287. “Modenti parivārenti, tava pūjāya devate;
sovaṇṇāni vimānāni, tavimāni sudassane.
288. “Tuvaṃsi issarā tesaṃ, sabbakāmasamiddhinī;
abhijātā mahantāsi, devakāye pamodasi;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.–

Tīhi gāthāhi pucchi.

286. Tattha yasoti parivāro. Vaṇṇoti vaṇṇanibhā sarīrobhāso. “Uḷāro”ti pana visesetvā vuttattā tassā devatāya parivārasampatti ca vaṇṇasampatti ca vuttā hoti. Tāsu “uḷāro te vaṇṇo”ti saṅkhepato vuttaṃ vaṇṇasampattiṃ visayavasena vitthārato dassetuṃ “sabbā obhāsate disā”ti vatvā “uḷāro te yaso”ti vuttaṃ parivārasampattiṃ vatthuvasena vitthārato dassetuṃ “nāriyo naccantī”ti-ādi vuttaṃ. Tattha sabbā obhāsate disāti sabbāsu disāsu vijjotate, sabbā vā disā obhāsayate, vijjotayatīti attho. “Obhāsate”ti padassa “obhāsante”ti keci vacanavipallāsena atthaṃ vadanti, tehi “vaṇṇenā”ti vibhatti vipariṇāmetabbā. Vaṇṇenāti ca hetumhi karaṇavacanaṃ, vaṇṇena hetubhūtenāti attho. “Sabbā disā”ti ca jātivasena disāsāmaññe apekkhite vacanavipallāsenapi payojanaṃ natthi. Nāriyoti etthāpi “alaṅkatā”ti padaṃ ānetvā sambandhitabbaṃ. Devaputtāti ettha ca-saddo luttaniddiṭṭho. Tena nāriyo devaputtā cāti samuccayo veditabbo.
287. Modentīti pamodayanti. Pūjāyāti pūjanatthaṃ pūjānimittaṃ vā, naccanti gāyantīti yojanā. Tavimānīti tava imāni.
288. Sabbakāmasamiddhinīti sabbehi pañcahi kāmaguṇehi, sabbehi vā tayā kāmitehi icchitehi vatthūhi samiddhā. Abhijātāti sujātā. Mahantāsīti mahatī mahānubhāvā asi. Devakāye pamodasīti imasmiṃ devanikāye dibbasampattihetukena paramena pamodanena pamodasi.
Evaṃ therena pucchitā sā devatā tamatthaṃ vissajjesi–
289. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
dussīlakule suṇisā ahosiṃ, assaddhesu kadariyesu ahaṃ.
290. “Saddhā sīlena sampannā, saṃvibhāgaratā sadā;
piṇḍāya caramānassa, apūvaṃ te adāsahaṃ.
291. “Tadāhaṃ sassuyācikkhiṃ, ‘samaṇo āgato idha;
tassa adāsahaṃ pūvaṃ, pasannā sehi pāṇibhi’.
292. “Itissā sassu paribhāsi, avinītāsi tvaṃ vadhu;
na maṃ sampucchituṃ icchi, ‘samaṇassa dadāmahaṃ’.
293. “Tato me sassu kupitā, pahāsi musalena maṃ;
kūṭaṅgacchi avadhi maṃ, nāsakkhiṃ jīvituṃ ciraṃ.
294. “Ahaṃ kāyassa bhedā, vippamuttā tato cutā;
devānaṃ tāvatiṃsānaṃ, upapannā sahabyataṃ.
295. “Tena metādiso vaṇṇo…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
289. Tattha assaddhesūti ratanattayasaddhāya kammaphalasaddhāya ca abhāvena assaddhesu, thaddhamacchariyatāya kadariyesu sassu-ādīsu ahaṃ saddhā sīlena sampannā ahosinti yojanā.
290-1. Apūvanti kapallapūvaṃ. Teti nipātamattaṃ. Sassuyā ācikkhiṃ gahitabhāvañāpanatthañca anumodanatthañcāti adhippāyo.
292. Itissāti ettha assāti nipātamattaṃ. Samaṇassa dadāmahanti ahaṃ samaṇassa apūvaṃ dadāmīti. Yasmā na maṃ sampucchituṃ icchi, tasmā tvaṃ vadhu avinītāsīti sassu paribhāsīti yojanā.
293. Pahāsīti pahari. Kūṭaṅgacchi avadhi manti ettha kūṭanti aṃsakūṭaṃ vuttaṃ purimapadalopena, kūṭameva aṅganti kūṭaṅgaṃ, taṃ chindatīti kūṭaṅgacchi. Evaṃ kodhābhibhūtā hutvā maṃ avadhi, mama aṃsakūṭaṃ chindi, teneva upakkamena matattā maṃ māresīti attho. Tenāha “nāsakkhiṃ jīvituṃ ciran”ti.
294. Vippamuttāti tato dukkhato suṭṭhu muttā. Sesaṃ vuttanayameva.

Uḷāravimānavaṇṇanā niṭṭhitā.