2. Ucchudāyikāvimānavaṇṇanā

Obhāsayitvā pathaviṃ sadevakanti ucchudāyikāvimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharatīti-ādi sabbaṃ anantaravimāne vuttasadisaṃ. Ayaṃ pana viseso– idha ucchu dinnā, sassuyā ca pīṭhakena pahaṭā, taṅkhaṇaññeva matā tāvatiṃsesu uppannā, tassaṃyeva rattiyaṃ therassa upaṭṭhānaṃ āgatā, kevalakappaṃ gijjhakūṭaṃ cando viya sūriyo viya ca obhāsentī theraṃ vanditvā pañjalikā namassamānā ekamantaṃ aṭṭhāsi. Atha naṃ thero–
296. “Obhāsayitvā pathaviṃ sadevakaṃ, atirocasi candimasūriyā viya;
siriyā ca vaṇṇena yasena tejasā, brahmāva deve tidase sahindake.
297. “Pucchāmi taṃ uppalamāladhārinī, āveḷinī kañcanasannibhattace;
alaṅkate uttamavatthadhārinī, kā tvaṃ subhe devate vandase mamaṃ.
298. “Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūtā purimāya jātiyā;
dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ, kenūpapannā sugatiṃ yasassinī;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.–

Imāhi gāthāhi pucchi.

296-7. Tattha obhāsayitvā pathaviṃ sadevakanti candimasūriyarasmisammissehi sinerupassaviniggatehi pabhāvisarehi vijjotayamānatāya devena ākāsena sahāti sadevakaṃ upagatabhūmibhāgabhūtaṃ imaṃ pathaviṃ vijjotetvā, ekobhāsaṃ ekapajjotaṃ katvāti attho. Obhāsayitvā pathaviṃ candimasūriyā viyāti yojanā. Atirocasīti atikkamitvā rocasi. Taṃ pana atirocanaṃ kena kiṃ viya kena vāti āha “siriyā”ti-ādi. Tattha siriyāti sobhaggādisobhāvisesena. Tejasāti attano ānubhāvena. Āveḷinīti ratanamayapupphāveḷavatī.
Evaṃ therena pucchitā devatā imāhi gāthāhi vissajjesi–
299. “Idāni bhante imameva gāmaṃ, piṇḍāya amhākaṃ gharaṃ upāgami;
tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā.
300. “Sassu ca pacchā anuyuñjate mamaṃ, kahaṃ nu ucchuṃ vadhuke avākiri;
na chaḍḍitaṃ no pana khāditaṃ mayā, santassa bhikkhussa sayaṃ adāsahaṃ.
301. “Tuyhaṃ nvidaṃ issariyaṃ atho mama, itissā sassu paribhāsate mamaṃ;
pīṭhaṃ gahetvā pahāraṃ adāsi me, tato cutā kālakatāmhi devatā.
302. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
303. “Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;
devindaguttā tidasehi rakkhitā, samappitā kāmaguṇehi pañcahi.
304. “Etādisaṃ puññaphalaṃ anappakaṃ, mahāvipākā mama ucchudakkhiṇā;
devehi saddhiṃ paricārayāmahaṃ, modāmahaṃ kāmaguṇehi pañcahi.
305. “Etādisaṃ puññaphalaṃ anappakaṃ, mahājutikā mama ucchudakkhiṇā;
devindaguttā tidasehi rakkhitā, sahassanettoriva nandane vane.
306. “Tuvañca bhante anukampakaṃ viduṃ, upecca vandiṃ kusalañca pucchisaṃ;
tato te ucchussa adāsi khaṇḍikaṃ, pasannacittā atulāya pītiyā”ti.
299. Tattha idānīti anantarātītadivasattā āha, adhunāti attho. Imameva gāmanti imasmiṃyeva gāme, rājagahaṃ sandhāya vadati. Vuttañhi “gāmopi nigamopi nagarampi ‘gāmo’ icceva vuccatī”ti. Bhummatthe cetaṃ upayogavacanaṃ. Upāgamīti upagato ahosi. Atulāyāti anupamāya, appamāṇāya vā.
300. Avākirīti apanesi chaḍḍesi, vināsesi vā. Santassāti sādhurūpassa santakilesassa parissamamappattassa vā.
301. Tuyhaṃ nūti nu-saddo anattamanatāsūcane nipāto, so “mamā”ti etthāpi ānetvā yojetabbo “mama nū”ti. Idaṃ issariyanti gehe ādhipaccaṃ sandhāyāha. Tato cutāti tato manussalokato cutā. Yasmā ṭhitaṭṭhānato apagatāpi “cutā”ti vuccati, tasmā cutiṃ visesetuṃ “kālakatā”ti vuttaṃ. Kālakatāpi ca na yattha katthaci nibbattā, apica kho devattaṃ upagatāti dassentī āha “amhi devatā”ti.
302. Tadeva kammaṃ kusalaṃ kataṃ mayāti tadeva ucchukhaṇḍadānamattaṃ kusalaṃ kammaṃ kataṃ mayā, aññaṃ na jānāmīti attho. Sukhañca kammanti sukhañca kammaphalaṃ. Kammaphalañhi idha “kamman”ti vuttaṃ uttarapadalopena, kāraṇopacārena vā “kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati (dī. ni. 3.80). Anubhomi sakaṃ puññan”ti (vi. va. 133) ca ādīsu viya. Kammanti vā karaṇatthe upayogavacanaṃ, kammenāti attho. Kamme vā bhavaṃ kammaṃ yathā kammanti. Atha vā kāmetabbatāya kammaṃ. Tañhi sukharajanīyabhāvato kāmūpasaṃhitaṃ kāmetabbanti kamanīyaṃ. Attanāti attanā eva, sayaṃvasitāya seribhāvena sayamevāti attho. Paricārayāmahaṃ attānanti purimagāthāya “attanā”ti vuttaṃ padaṃ vibhattivipariṇāmena “attānan”ti yojetabbaṃ.
303-5. Devindaguttāti devindena sakkena guttā, devindo viya vā guttā mahāparivāratāya. Samappitāti suṭṭhu appitā samannāgatā. Mahāvipākāti vipulaphalā. Mahājutikāti mahātejā, mahānubhāvāti attho.
306. Tuvanti taṃ. Anukampakanti kāruṇikaṃ. Vidunti sappaññaṃ, sāvakapāramiyā matthakaṃ pattanti attho. Upeccāti upagantvā. Vandinti pañcapatiṭṭhitena abhivādayiṃ. Kusalañca ārogya pucchisaṃ apucchiṃ, atulāya pītiyā idañca kusalaṃ anussarāmīti adhippāyo. Sesaṃ heṭṭhā vuttanayameva.

Ucchudāyikāvimānavaṇṇanā niṭṭhitā.