3. Pallaṅkavimānavaṇṇanā

Pallaṅkaseṭṭhe maṇisoṇṇacitteti pallaṅkavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena sāvatthiyaṃ aññatarassa upāsakassa dhītā kulapadesādinā sadisassa tattheva aññatarassa kulaputtassa dinnā, sā ca hoti akkodhanā sīlācārasampannā patidevatā samādinnapañcasīlā, uposathe sakkaccaṃ uposathasīlāni ca rakkhati. Sā aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallānatthero heṭṭhā vuttanayeneva gantvā–
307. “Pallaṅkaseṭṭhe maṇisoṇṇacitte, pupphābhikiṇṇe sayane uḷāre;
tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā.
308. “Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti;
deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.–

Gāthāhi pucchi.

Sāpissa imāhi gāthāhi byākāsi–
309. “Ahaṃ manussesu manussabhūtā, aḍḍhe kule suṇisā ahosiṃ;
akkodhanā bhattu vasānuvattinī, uposathe appamattā ahosiṃ.
310. “Manussabhūtā daharā apāpikā, pasannacittā patimābhirādhayiṃ;
divā ca ratto ca manāpacārinī, ahaṃ pure sīlavatī ahosiṃ.
311. “Pāṇātipātā viratā acorikā, saṃsuddhakāyā sucibrahmacārinī;
amajjapā no ca musā abhāṇiṃ, sikkhāpadesu paripūrakārinī.
312. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, pasannamānasā ahaṃ.
313. “Aṭṭhaṅgupetaṃ anudhammacārinī, uposathaṃ pītimanā upāvasiṃ;
imañca ariyaṃ aṭṭhaṅgavarehupetaṃ, samādiyitvā kusalaṃ sukhudrayaṃ;
patimhi kalyāṇī vasānuvattinī, ahosiṃ pubbe sugatassa sāvikā.
314. “Etādisaṃ kusalaṃ jīvaloke, kammaṃ karitvāna visesabhāginī;
kāyassa bhedā abhisamparāyaṃ, deviddhipattā sugatimhi āgatā.
315. “Vimānapāsādavare manorame, parivāritā accharāsaṅgaṇena;
sayaṃpabhā devagaṇā ramenti maṃ, dīghāyukiṃ devavimānamāgatan”ti.
307. Tattha pallaṅkaseṭṭheti pallaṅkavare uttamapallaṅke. Taṃyevassa seṭṭhataṃ dassetuṃ “maṇisoṇṇacitte”ti vuttaṃ, vividharatanaraṃsijālasamujjalehi maṇīhi ceva suvaṇṇena ca vicitte “tatthā”ti “sayane”ti ca vutte sayitabbaṭṭhānabhūte pallaṅkaseṭṭhe.
308. Teti tuyhaṃ samantato. “Pamodayantī”ti padaṃ pana apekkhitvā “tan”ti vibhatti vipariṇāmetabbā. Pamodayantīti vā pamodanaṃ karonti, pamodanaṃ tuyhaṃ uppādentīti attho.
310. Daharā apāpikāti daharāpi apāpikā. “Daharāsu pāpikā”ti vā pāṭho, soyevattho. “Daharassāpāpikā”tipi paṭhanti, daharassa sāmikassa apāpikā, sakkaccaṃ upaṭṭhānena anaticariyāya ca bhaddikāti attho. Tena vuttaṃ “pasannacittā”ti-ādi. Abhirādhayinti ārādhesiṃ. Rattoti rattiyaṃ.
311. Acorikāti coriyarahitā, adinnādānā paṭiviratāti attho. “Viratā ca coriyā”tipi pāṭho, theyyato ca viratāti attho Saṃsuddhakāyāti parisuddhakāyakammantatāya sammadeva suddhakāyā, tato eva sucibrahmacārinī sāmikato aññattha abrahmacariyāsambhavato. Tathā hi vuttaṃ–
“Mayañca bhariyā nātikkamāma,
amhepi bhariyā nātikkamanti;
aññatra tāhi brahmacariyaṃ carāma,
tasmā hi amhaṃ daharā ni miyyare”ti. (Jā. 1.10.97).
Atha vā sucibrahmacārinīti sucino suddhassa brahmassa seṭṭhassa uposathasīlassa, maggabrahmacariyassa vā anurūpassa pubbabhāgabrahmacariyassa vasena sucibrahmacārinī.
313. Anudhammacārinīti ariyānaṃ dhammassa anudhammaṃ caraṇasīlā. Imañca anantaraṃ vuttaṃ niddosatāya ariyaṃ, aṭṭhaṅgavarehi aṭṭhahi uttamaṅgehi ariyattā eva vā ariyaṭṭhaṅgavarehi upetaṃ ārogyaṭṭhena anavajjaṭṭhena ca kusalaṃ sukhavipākatāya sukhānisaṃsatāya ca sukhudrayaṃ upāvasinti yojanā.
314. Visesabhāginīti visesassa dibbassa sampattibhavassa bhāginī. Sugatimhi āgatāti sugatiṃ āgatā upagatā, sugatimhi vā sugatiyaṃ dibbasampattiyaṃ āgatā. “Sugatiñhi āgatā”tipi pāṭho. Tattha ti nipātamattaṃ, hetu-attho vā, yasmā sugatiṃ āgatā, tasmā visesabhāginīti yojanā.
315. Vimānapāsādavareti vimānesu uttamapāsāde, vimānasaṅkhāte vā aggapāsāde, vimāne vā vigatamāne appamāṇe mahante varapāsāde parivāritā accharāsaṅgaṇena sayaṃpabhā pamodāmi, “amhī”ti vā padaṃ ānetvā yojetabbaṃ. Dīghāyukinti heṭṭhimehi devehi dīghatarāyukatāya tatrūpapannehi anappāyukatāya ca dīghāyukiṃ maṃ yathāvuttaṃ devavimānamāgataṃ upagataṃ devagaṇā ramentīti yojanā. Sesaṃ vuttanayameva.

Pallaṅkavimānavaṇṇanā niṭṭhitā.