7. Pesavatīvimānavaṇṇanā

Phalikarajatahemajālachannanti pesavatīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena magadhesu nālakagāme ekasmiṃ gahapatimahāsārakule pesavatī nāma kulasuṇhā ahosi. Sā kira kassapassa bhagavato yojanike kanakathūpe kayiramāne dārikā hutvā mātarā saddhiṃ cetiyaṭṭhānaṃ gantvā mātaraṃ pucchi “kiṃ ime, amma, karontī”ti? “Cetiyaṃ kātuṃ suvaṇṇiṭṭhakā karontī”ti. Taṃ sutvā dārikā pasannamānasā mātaraṃ āha– “amma, mama gīvāya idaṃ sovaṇṇamayaṃ khuddakapiḷandhanaṃ atthi, imāhaṃ cetiyatthāya demī”ti. Mātā “sādhu dehī”ti vatvā taṃ gīvato omuñcitvā suvaṇṇakārassa hatthe adāsi “idaṃ imāya dārikāya pariccajitaṃ, imampi pakkhipitvā iṭṭhakaṃ karohī”ti. Suvaṇṇakāro tathā akāsi. Sā dārikā aparabhāge kālaṃ katvā teneva puññakammena devaloke nibbattitvā sugatiyaṃyeva aparāparaṃ saṃsarantī amhākaṃ bhagavato kāle nālakagāme nibbattā anukkamena dvādasavassikā jātā.
Sā ekadivasaṃ mātarā pesitaṃ mūlaṃ gahetvā telatthāya aññataraṃ āpaṇaṃ agamāsi. Tasmiñca āpaṇe aññataro kuṭumbiyaputto pitarā nidahitvā ṭhapitaṃ bahuṃ hiraññasuvaṇṇaṃ muttāmaṇiratanāni ca gahetuṃ uddharanto āpaṇiko kammabalena kathalapāsāṇasakkhararūpena upaṭṭhahantāni disvā tato ekadesaṃ “puññavantānaṃ vasena hiraññasuvaṇṇādi bhavissatī”ti vīmaṃsituṃ rāsiṃ katvā ṭhapesi. Atha naṃ sā dārikā disvā “kasmā āpaṇe ratanāni evaṃ ṭhapitāni, nanu nāma sammadeva paṭisāmetabbānī”ti āha. Āpaṇiko taṃ sutvā “mahāpuññā ayaṃ dārikā, imissā vasena sabbamidaṃ hiraññādi eva hutvā amhākaṃ viniyogaṃ gamissati, saṅgaṇhissāmi nan”ti cintetvā tassā mātu santikaṃ gantvā “imaṃ dārikaṃ mayhaṃ puttassatthāya dehī”ti vāretvā bahudhanaṃ datvā āvāhavivāhaṃ katvā taṃ attano gehaṃ ānesi. Athassā sīlācāraṃ ñatvā bhaṇḍāgāraṃ vivaritvā “kiṃ ettha passasī”ti vatvā tāya “hiraññasuvaṇṇamaṇimeva rāsikataṃ passāmī”ti vutte “etāni amhākaṃ kammabalena antaradhāyantāni tava puññavisesena puna visesāni jātāni, tasmā ito paṭṭhāya imasmiṃ gehe sabbaṃ tvaṃyeva vicārehi tayā dinnameva mayaṃ paribhuñjissāmā”ti vatvā tato pabhuti taṃ “pesavatī”ti vohariṃsu.
Tena ca samayena āyasmā dhammasenāpati attano āyusaṅkhārānaṃ parikkhīṇabhāvaṃ ñatvā “mayhaṃ mātuyā rūpasāribrāhmaṇiyā posāvanikamūlaṃ datvā parinibbāyissāmī”ti cintetvā bhagavantaṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu āṇāya mahantaṃ pāṭihāriyaṃ dassetvā anekehi thutisahassehi bhagavantaṃ thometvā yāva dassanavisayātikkamā abhimukhova apakkamitvā puna vanditvā bhikkhusaṅghaparivuto vihārā nikkhamma bhikkhusaṅghassa ovādaṃ datvā āyasmantaṃ ānandaṃ samassāsetvā catassopi parisā nivattetvā anukkamena nālakagāmaṃ patvā mātaraṃ sotāpattiphale patiṭṭhāpetvā paccūsasamaye jātovarake parinibbāyi. Parinibbutassa cassa sarīrasakkārakaraṇavasena devā ceva manussā ca sattāhaṃ vītināmesuṃ, agarucandanādīhi hatthasatubbedhaṃ citakamakaṃsu.
Pesavatīpi therassa parinibbānaṃ sutvā “gantā pūjessāmī”ti suvaṇṇapupphehi gandhajātehi ca pūritāni caṅkoṭakāni gāhāpetvā gantukāmā sasuraṃ āpucchitvā tena “tvaṃ garubhārā, tattha ca mahājanasammaddo, pupphagandhāni pesetvā idheva hohī”ti vuttāpi saddhājātā “yadipi me tattha jīvitantarāyo siyā, gantāva pūjāsakkāraṃ karissāmī”ti taṃ vacanaṃ aggahetvā saparivārā tattha gantvā gandhapupphādīhi pūjetvā katañjalī aṭṭhāsi. Tasmiñca samaye theraṃ pūjetuṃ āgatānaṃ rājaparisānaṃ hatthī matto hutvā taṃ padesaṃ upagañchi. Taṃ disvā maraṇabhayabhītesu manussesu palāyantesu janasammaddena patitaṃ pesavatiṃ mahājano akkamitvā māresi. Sā pūjāsakkāraṃ katvā theragatāya saddhāya sampannacittā eva kālaṃ katvā tāvatiṃsabhavane nibbatti, accharāsahassañcassā parivāro ahosi.
Sā tāvadeva attano dibbasampattiṃ oloketvā “kīdisena nu kho puññena mayā esā laddhā”ti, tassā hetuṃ upadhārentī theraṃ uddissa kataṃ pūjāsakkāraṃ disvā, ratanattaye abhippasannamānasā satthāraṃ vandituṃ accharāsahassaparivutā saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvā sumahatiyā deviddhiyā cando viya ca sūriyo viya ca dasa disā obhāsayamānā saha vimānena āgantvā vimānato oruyha bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Tena ca samayena āyasmā vaṅgīso bhagavato samīpe nisinno bhagavantaṃ evamāha “paṭibhāti maṃ bhagavā imissā devatāya katakammaṃ pucchitun”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha āyasmā vaṅgīso tāya devatāya katakammaṃ pucchitukāmo paṭhamaṃ tāvassā vimānaṃ saṃvaṇṇento āha–
646. “Phalikarajatahemajālachannaṃ, vividhacitratalamaddasaṃ surammaṃ;
byamhaṃ sunimmitaṃ toraṇūpapannaṃ, rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.
647. “Bhāti ca dasa disā nabheva suriyo, sarade tamonudo sahassaraṃsī;
tathā tapati midaṃ tava vimānaṃ, jalamiva dhūmasikho nise nabhagge.
648. “Musatīva nayanaṃ sateratāva, ākāse ṭhapitamidaṃ manuññaṃ;
vīṇāmurajasammatāḷaghuṭṭhaṃ, iddhaṃ indapuraṃ yathā tavedaṃ.
649. “Padumakumuduppalakuvalayaṃ yodhikabandhukanojakā ca santi;
sālakusumitapupphitā asokā, vividhadumaggasugandhasevitamidaṃ.
650. “Saḷalalabujabhujakasaṃyuttā, kusakasuphullitalatāvalambinīhi;
maṇijālasadisā yasassinī, rammā pokkharaṇī upaṭṭhitā te.
651. “Udakaruhā ca yetthi pupphajātā, thalajā ye ca santi rukkhajātā;
mānusakāmānussakā ca dibbā, sabbe tuyhaṃ nivesanamhi jātā.
652. “Kissa saṃyamadamassayaṃ vipāko, kenāsi kammaphalenidhūpapannā;
yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsiḷārapamhe”ti.
646. Tattha phalikarajatahemajālachannanti phalikamaṇīhi rajatahemajālehi ca chāditaṃ, phalikamaṇimayāhi bhittīhi rajatahemamayehi jālehi ca samantato heṭṭhā ca upari ca chāditaṃ, vividhavaṇṇānaṃ vicittasannivesānañca talānaṃ bhūmīnaṃ vasena vividhacitratalaṃ addasaṃ passiṃ. Surammanti suṭṭhu ramaṇīyaṃ. Viharitukāmā vasanti etthāti byamhaṃ, bhavanaṃ. Toraṇūpapannanti vividhamālākammādivicittena sattaratanamayena toraṇena upetaṃ. Toraṇanti vā dvārakoṭṭhakapāsādassa nāmaṃ, tena ca anekabhūmakena vicittākārena taṃ vimānaṃ upetaṃ. Rucakupatiṇṇanti suvaṇṇavālikāhi okiṇṇaṅgaṇaṃ. Vālikasadisā hi suvaṇṇakhaṇḍā rucā nāma, rucameva rucakanti vuttaṃ. Subhanti sobhati, suṭṭhu bhātīti vā subhaṃ. Vimānanti visiṭṭhamānaṃ, pamāṇato mahantanti attho.
647. Bhātīti jotati ujjalati. Nabheva suriyoti ākāse ādicco viya. Saradeti saradasamaye. Tamonudoti andhakāraviddhaṃsano. Tathā tapati midanti yathā saradakāle sahassaraṃsī sūriyo, tathā tapati dibbati idaṃ tava vimānaṃ, ma-kāro padasandhikaro. Jalamiva dhūmasikhoti jalanto aggi viya. Aggi hi tassa aggato dhūmo paññāyatīti “dhūmasikho dhūmaketū”ti ca vuccati. Niseti nisati, rattiyanti attho. Nabhaggeti nabhakoṭṭhāse, ākāsapadeseti vuttaṃ hoti. “Nagagge”ti vā pāṭho, pabbatasikhareti attho. Idaṃ tava vimānanti yojanā.
648. Musatīva nayananti ativiya attano pabhassaratāya paṭihanantaṃ dassanakiccaṃ kātuṃ adentaṃ olokentānaṃ cakkhuṃ musati viya. Tenāha “sateratāvā”ti, vijjulatā viyāti attho. Vīṇāmurajasammatāḷaghuṭṭhanti mahatī-ādivīṇānaṃ bheri-ādipaṭahānaṃ hatthatāḷakaṃsatāḷānañca saddehi ghositaṃ ekaninnādaṃ. Iddhanti devaputtehi devadhītāhi dibbasampattiyā ca samiddhaṃ. Indapuraṃ yathāti sudassananagaraṃ viya.
649. Padumāni ca kumudāni ca uppalāni ca kuvalayāni ca padumakumuduppalakuvalayanti ekattavasena vuttaṃ. Atthīti vacanaṃ pariṇāmetvā yojetabbaṃ. Tattha padumaggahaṇena puṇḍarīkampi gahitaṃ, kumudaggahaṇena setarattabhedāni sabbāni kumudāni, uppalaggahaṇena ratta-uppalaṃ sabbā vā uppalajāti, kuvalayaggahaṇena nīluppalameva gahitanti veditabbaṃ. Yodhikabandhukanojakā ca santīti ca-kāro nipātamattaṃ, yodhikabandhujīvaka-anojakarukkhā ca santīti attho. Keci “anojakāpi santī”ti pāṭhaṃ vatvā “anojakāpīti vuttaṃ hotī”ti atthaṃ vadanti. Sālakusumitapupphitā asokāti sālā kusumitā pupphitā asokāti yojetabbaṃ Vividhadumaggasugandhasevitamidanti nānāvidhānaṃ uttamarukkhānaṃ sobhanehi gandhehi sevitaṃ paribhāvitaṃ idaṃ te vimānanti attho.
650. Saḷalalabujabhujakasaṃyuttāti tīre ṭhitehi saḷalehi labujehi bhujakarukkhehi ca sahitā. Bhujako nāma eko sugandharukkho devaloke ca gandhamādane ca atthi, aññattha natthīti vadanti. Kusakasuphullitalatāvalambinīhīti kusakehi tālanāḷikerādīhi tiṇajātīhi olambamānāhi santānakavalli-ādīhi suṭṭhu kusumitalatāhi ca saṃyuttāti yojanā. Maṇijālasadisāti maṇijālasadisajalā. “Maṇijalasadisā”tipi pāḷi, maṇisadisajalāti attho. Yasassinīti devatāya ālapanaṃ. Upaṭṭhitā teti yathāvuttaguṇā ramaṇīyā pokkharaṇī tava vimānasamīpe ṭhitā.
651. Udakaruhāti yathāvutte padumādike sandhāya vadati. Yetthīti ye atthi. Thalajāti yodhikādikā. Ye ca santīti ye aññepi rukkhajātā pupphūpagā ca phalūpagā ca, tepi tava vimānasamīpe santiyeva.
652. Kissa saṃyamadamassayaṃ vipākoti kāyasaṃyamādīsu kīdisassa saṃyamassa, indriyadamanādīsu kīdisassa damassa ayaṃ vipāko. Kenāsīti aññameva upapattinibbattakaṃ, aññaṃ upabhogasukhanibbattakaṃ hotīti “kenāsi kammaphalenidhūpapannā”ti vatvā puna “yathā ca te adhigatamidaṃ vimānan”ti āha. Tattha kammaphalenāti kammaphalena vipaccituṃ āraddhenāti vacanaseso, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Tadanupadaṃ avacāsīti taṃ kammaṃ mayā vuttapadassa anupadaṃ anurūpapadaṃ katvā katheyyāsi. Aḷārapamheti bahalasaṃhatapakhume, gopakhumeti adhippāyo.
Atha devatā āha–
653. “Yathā ca me adhigatamidaṃ vimānaṃ, koñcamayūracakora saṅghacaritaṃ;
dibyapilavahaṃsarājaciṇṇaṃ, dijakāraṇḍavakokilābhinaditaṃ.
654. “Nānāsantānakapuppharukkhavividhā pāṭalijambu-asokarukkhavantaṃ;
yathā ca me adhigatamidaṃ vimānaṃ, taṃ te pavedayāmi suṇohi bhante.
655. “Magadhavarapuratthimena, nālakagāmo nāma atthi bhante;
tattha ahosiṃ pure suṇisā, pesavatīti tattha jāniṃsu mamaṃ.
656. “Sāhamapacitatthadhammakusalaṃ, devamanussapūjitaṃ mahantaṃ;
upatissaṃ nibbutamappameyyaṃ, muditamanā kusumehi abbhukiriṃ.
657. “Paramagatigatañca pūjayitvā, antimadehadharaṃ isiṃ uḷāraṃ;
pahāya mānusakaṃ samussayaṃ, tidasagatā idha māvasāmi ṭhānan”ti.
653. Tattha koñcamayūracakorasaṅghacaritanti sārasasikhaṇḍikumbhakārakukkuṭagaṇehi tattha tattha vicaritaṃ. Dibyapilavahaṃsarājaciṇṇanti udake pilavitvā vicaraṇato “pilavā”ti laddhanāmehi udakasakuṇehi haṃsarājehi ca tahiṃ tahiṃ vicaritaṃ. Dijakāraṇḍavakokilābhinaditanti kāraṇḍavehi kādambehi kokilehi aññehi ca dijehi abhināditaṃ.
654. Nānāsantānakapuppharukkhavividhāti nānāvidhasākhāpasākhavantā nānāpuppharukkhā nānāsantānakapuppharukkhā tehi vividhaṃ cittākāraṃ vicittasannivesaṃ nānāsantānakapuppharukkhavividhā “Vividhan”ti hi vattabbe “vividhā”ti vuttaṃ. Santānakāti hi kāmavalliyo, nānāvidhapuppharukkhā ca vividhā ettha santi tehi vā vividhanti nānāsantānakapuppharukkhavividhā. “Nānāsantānakapuppharukkhavividhaṃ, pāṭalijambu-asokarukkhavantan”ti ca keci paṭhanti. Tehi “puppharukkhā santī”ti padaṃ ānetvā sambandhitabbaṃ. “Puppharukkhā”ti vā avibhattikaniddeso, puppharakkhanti vuttaṃ hoti.
655. Magadhavarapuratthimenāti magadhavare puratthimena, abhisambodhiṭṭhānatāya uttame magadharaṭṭhe puratthimadisāya. Tattha ahosiṃ pure suṇisāti pubbe ahaṃ tasmiṃ nālakagāme ekasmiṃ gahapatikule suṇisā suṇhā ahosiṃ.
656. ti sayaṃ. Atthe ca dhamme ca kusaloti atthadhammakusalo, bhagavā. Apacito atthadhammakusalo etenāti apacitatthadhammakusalo, dhammasenāpati, taṃ. Apacitaṃ vā apacayo, nibbānaṃ, tasmiṃ avasiṭṭha-atthadhamme ca kusalaṃ, apacite vā pūjanīye atthe dhamme nirodhe magge ca kusalaṃ. Mahantehi uḷārehi sīlakkhandhādīhi samannāgatattā mahantaṃ. Kusumehīti ratanamayehi itarehi ca kusumehi.
657. Paramagatigatanti anupādisesanibbānaṃ pattaṃ. Samussayanti sarīraṃ. Tidasagatāti tidasabhavanaṃ gatā, tāvatiṃsaṃ devanikāyaṃ upapannā. Idhāti imasmiṃ devaloke. Āvasāmi ṭhānanti imaṃ vimānaṃ adhivasāmi. Sesaṃ vuttanayameva.
Evaṃ āyasmatā vaṅgīsena devatāya ca kathitakathāmaggaṃ aṭṭhuppattiṃ katvā bhagavā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Pesavatīvimānavaṇṇanā niṭṭhitā.