8. Mallikāvimānavaṇṇanā

Pītavatthe pītadhajeti mallikāvimānaṃ. Tassa kā uppatti? Dhammacakkappavattanamādiṃ katvā yāva subhaddaparibbājakavinayanā katabuddhakicce kusinārāyaṃ upavattane mallarājūnaṃ sālavane yamakasālānamantare visākhapuṇṇamāyaṃ paccūsavelāyaṃ anupādisesāya nibbānadhātuyā parinibbute bhagavati lokanāthe devamanussehi tassa sarīrapūjāya kayiramānāya tadā kusinārāyaṃ vasamānā bandhulamallassa bhariyā mallarājaputtī mallikā nāma upāsikā saddhā pasannā visākhāya mahā-upāsikāya pasādhanasadisaṃ attano mahālatāpasādhanaṃ gandhodakena dhovitvā dukūlacumbaṭakena majjitvā aññañca bahuṃ gandhamālādiṃ gahetvā bhagavato sarīraṃ pūjesi. Ayamettha saṅkhepo, vitthārato pana mallikāvatthu dhammapadavaṇṇanāyaṃ āgatameva.
Sā aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, tena pūjānubhāvena assā aññehi asādhāraṇā uḷārā dibbasampatti ahosi. Vatthālaṅkāravimānāni sattaratanasamujjalāni visesato siṅgīsuvaṇṇobhāsāni ativiya pabhassarāni sabbā disā āsiñcamānāva suvaṇṇarasadhārāpiñjarā karonti. Athāyasmā nārado devacārikaṃ caranto taṃ disvā upagañchi. Sā taṃ disvā vanditvā añjaliṃ paggayha aṭṭhāsi. So taṃ–
658. “Pītavatthe pītadhaje, pītālaṅkārabhūsite;
pītantarāhi vaggūhi, apiḷandhāva sobhasi.
659. “Kā kambukāyūradhare, kañcanāveḷabhūsite;
hemajālakasañchanne, nānāratanamālinī.
660. “Sovaṇṇamayā lohitaṅgamayā ca, muttāmayā veḷuriyamayā ca;
masāragallā sahalohitaṅgā, pārevatakkhīhi maṇīhi cittatā.
661. “Koci koci ettha mayūrasussaro, haṃsassarañño karavīkasussaro;
tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.
662. “Ratho ca te subho vaggu, nānāratanacittito;
nānāvaṇṇāhi dhātūhi, suvibhattova sobhati.
663. “Tasmiṃ rathe kañcanabimbavaṇṇe, yā tvaṃ ṭhitā bhāsasimaṃ padesaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.– Pucchi.
658. Tattha pītavattheti parisuddhacāmīkarapabhassaratāya pītobhāsanivāsane. Pītadhajeti vimānadvāre rathe ca samussitahemamayavipulaketubhāvato pītobhāsadhaje. Pītālaṅkārabhūsiteti pītobhāsehi ābharaṇehi alaṅkate. Satipi alaṅkārānaṃ nānāvidharaṃsijālasamujjalavividharatanavicittabhāve tādisasucaritavisesanibbattatāya pana suparisuddhacāmīkaramarīcijālavijjotitattā visesato pītanibhāsāni tassā ābharaṇāni ahesuṃ. Pītantarāhīti pītavaṇṇehi uttariyehi. “Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabban”ti-ādīsu (pārā. 523-524) nivāsane antarasaddo āgato, idha pana “antarasāṭakā”ti-ādīsu viya uttariye daṭṭhabbo. Antarā uttariyaṃ uttarāsaṅgo upasaṃbyānanti pariyāyasaddā ete. Vaggūhīti sobhanehi saṇhamaṭṭhehi. Apiḷandhāva sobhasīti tvaṃ imehi alaṅkārehi analaṅkatāpi attano rūpasampattiyāva sobhasi. Te pana alaṅkārā tava sarīraṃ patvā sobhanti, tasmā analaṅkatāpi tvaṃ alaṅkatasadisīti adhippāyo.
659. Kā kambukāyūradhareti kā tvaṃ kataradevanikāyapariyāpannā suvaṇṇamayaparihārakadhare, suvaṇṇamayakeyūradhare vā. Kambuparihārakanti ca hatthālaṅkāraviseso vuccati, kāyūranti bhujālaṅkāraviseso. Atha vā kambūti suvaṇṇaṃ, tasmā kambukāyūradhare suvaṇṇamayabāhābharaṇadhareti attho. Kañcanāveḷabhūsiteti kañcanamayāveḷapiḷandhanabhūsite. Hemajālakasañchanneti ratanaparisibbitena hemamayena jālakena chāditasarīre. Nānāratanamālinīti nakkhattamālāya viya kāḷapakkharattiyaṃ sīse paṭimukkāhi vividhāhi ratanāvalīhi nānāratanamālinī kā tvanti pucchati.
660. Sovaṇṇamayāti-ādi yāhi ratanamālāhi sā devatā nānāratanamālinīti vuttā, tāsaṃ dassanaṃ. Tattha sovaṇṇamayāti siṅgīsuvaṇṇamayā mālā. Lohitaṅgamayāti padumarāgādirattamaṇimayā. Masāragallāti masāragallamaṇimayā. Sahalohitaṅgāti lohitaṅgamaṇimayāhi saddhiṃ kabaramaṇimayā ceva lohitaṅgasaṅkhātarattamaṇimayā cāti attho. Pārevatakkhīhi maṇīhi cittatāti pārevatakkhisadisehi maṇīhi yathāvuttamaṇīhi ca saṅkhatacittabhāvā imā tava kesahatthe ratanamālāti adhippāyo.
661. Koci kocīti ekacco ekacco. Etthāti etesu mālādāmesu. Mayūrasussaroti mayūro viya sundaranādo. Haṃsassaraññoti haṃsassaro añño, haṃsasadisassaro aparo. Karavīkasussaroti karavīko viya sobhanassaro. Tesaṃ mālādāmānaṃ yathā mayūrassaro, haṃsassaro karavīkassaro, evaṃ vaggurūpo madhurākāro saro suyyati. Kimiva Pañcaṅgikaṃ tūriyamivappavāditaṃ. Yathā kusalena vādite pañcaṅgike tūriye, evaṃ tesaṃ saro suyyati, vaggurūpoti attho. Bhummatthe hi idaṃ upayogavacanaṃ.
662. Nānāvaṇṇāhi dhātūhīti anekarūpāhi akkhacakka-īsādi-avayavadhātūhi. Suvibhattova sobhatīti avayavānaṃ aññamaññaṃ yuttappamāṇatāya vibhattivibhāgasampattiyā ca suvibhattova hutvā virājati. Atha vā suvibhattovāti kevalaṃ kammanibbattopi susikkhitena sippācariyena vibhattova viracito viya sobhatīti attho.
663. Kañcanabimbavaṇṇeti sātisayaṃ pītobhāsatāya kañcanabimbakasadise tasmiṃ rathe. Kañcanabimbavaṇṇeti vā tassā devatāya ālapanaṃ gandhodakena dhovitvā jātihiṅgulakarasena majjitvā dukūlacumbaṭakena majjitakañcanapaṭimāsadiseti attho. Bhāsasimaṃ padesanti imaṃ sakalampi bhūmipadesaṃ bhāsayasi vijjotayasi.
Evaṃ therena pucchitā sāpi devatā imāhi gāthāhi byākāsi–
664. “Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ, muttācitaṃ hemajālena channaṃ;
parinibbute gotame appameyye, pasannacittā ahamābhiropayiṃ.
665. “Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
apetasokā sukhitā, sampamodāmanāmayā”ti.
664. Tattha sovaṇṇajālanti sarīrappamāṇena kataṃ suvaṇṇamayaṃ jālaṃ. Maṇisoṇṇacittitanti sīsādiṭṭhānesu sīsūpagagīvūpagādi-ābharaṇavasena nānāvidhehi maṇīhi ca suvaṇṇena ca cittitaṃ. Muttācitanti antarantarā ābaddhāhi muttāvalīhi ācitaṃ. Hemajālena channanti hemamayena pabhājālena channaṃ. Tañhi nānāvidhehi maṇīhi ceva suvaṇṇena ca cittitaṃ muttāvalīhi ācitampi suparisuddhassa rattasuvaṇṇasseva yebhuyyatāya divākarakiraṇasamphassato ativiya pabhassarena hemamayena pabhājālena sañchāditaṃ ekobhāsaṃ hutvā kañcanādāsaṃ viya tiṭṭhati. Parinibbuteti anupādisesāya nibbānadhātuyā parinibbute. Gotameti bhagavantaṃ gottena niddisati. Appameyyeti guṇānubhāvato paminituṃ asakkuṇeyye. Pasannacittāti kammaphalavisayāya buddhārammaṇāya ca saddhāya pasannamānasā. Abhiropayinti pūjāvasena sarīre ropesiṃ paṭimuñciṃ.
665. Tāhanti taṃ ahaṃ. Kusalanti kucchitasalanādi-atthena kusalaṃ. Buddhavaṇṇitanti “yāvatā, bhikkhave, sattā apadā vā dvipadā vā”ti-ādinā (saṃ. ni. 5.139; a. ni. 4.34) sammāsambuddhena pasatthaṃ. Apetasokāti sokahetūnaṃ bhogabyasanādīnaṃ abhāvena apagatasokā. Tena cittadukkhābhāvamāha. Sukhitāti sañjātasukhā sukhappattā. Etena sarīradukkhābhāvaṃ vadati. Cittadukkhābhāvena cassā pamodāpatti, sarīradukkhābhāvena arogatā. Tenāha “sampamodāmanāmayā”ti. Sesaṃ vuttanayameva. Ayañca attho tadā attanā devatāya ca kathitaniyāmeneva saṅgītikāle āyasmatā nāradena dhammasaṅgāhakānaṃ ārocito, te ca taṃ tatheva saṅgahaṃ āropayiṃsūti.

Mallikāvimānavaṇṇanā niṭṭhitā.