9. Visālakkhivimānavaṇṇanā

Kā nāma tvaṃ visālakkhīti visālakkhivimānaṃ. Tassa kā uppatti? Bhagavati parinibbute raññā ajātasattunā attanā paṭiladdhā bhagavatā sarīradhātuyo gahetvā rājagahe thūpe ca mahe ca kate rājagahavāsinī ekā mālākāradhītā sunandā nāma upāsikā ariyasāvikā sotāpannā pituṃ gehato pesitaṃ bahuṃ mālañca gandhañca pesetvā devasikaṃ cetiye pūjaṃ kāresi, uposathadivasesu pana sayameva gantvā pūjaṃ akāsi. Sā aparabhāge aññatarena rogena phuṭṭhā kālaṃ katvā sakkassa devarañño paricārikā hutvā nibbatti. Athekadivasaṃ sā sakkena devānamindena saha cittalatāvanaṃ pāvisi. Tattha ca aññāsaṃ devatānaṃ pabhā pupphādīnaṃ pabhāhi paṭihatā hutvā vicittavaṇṇā hoti, sunandāya pana pabhā tāhi anabhibhūtā sabhāveneva aṭṭhāsi. Taṃ disvā sakko devarājā tāya katasucaritaṃ ñātukāmo imāhi gāthāhi pucchi–
***
666. “Kā nāma tvaṃ visālakkhi, ramme cittalatāvane;
samantā anupariyāsi, nārīgaṇapurakkhatā.
667. “Yadā devā tāvatiṃsā, pavisanti imaṃ vanaṃ;
sayoggā sarathā sabbe, citrā honti idhāgatā.
668. “Tuyhañca idha pattāya, uyyāne vicarantiyā;
kāye na dissatī cittaṃ, kena rūpaṃ tavedisaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
666. Tattha kā nāma tvanti purimattabhāve kā nāma kīdisī nāma tvaṃ, yattha katena sucaritena ayaṃ te īdisī ānubhāvasampatti ahosīti adhippāyo. Visālakkhīti vipulalocane.
667. Yadāti yasmiṃ kāle. Imaṃ vananti imaṃ cittalatānāmakaṃ upavanaṃ. Citrā hontīti imasmiṃ cittalatāvane vicittapabhāsaṃsaggena attano sarīravatthālaṅkārādīnaṃ pakati-obhāsatopi visiṭṭhabhāvappattiyā vicitrākārā honti. Idhāgatāti idha āgatā sampattā, idha vā āgamanahetu.
668. Idha pattāyāti imaṃ ṭhānaṃ sampattāya upagatāya. Kena rūpaṃ tavedisanti kena kāraṇena tava rūpaṃ sarīraṃ edisaṃ evarūpaṃ, cittalatāvanassa pabhaṃ abhibhavantaṃ tiṭṭhatīti adhippāyo.
Evaṃ sakkena puṭṭhā sā devatā imāhi gāthāhi byākāsi–
669. “Yena kammena devinda, rūpaṃ mayhaṃ gatī ca me;
iddhi ca ānubhāvo ca, taṃ suṇohi purindada.
670. “Ahaṃ rājagahe ramme, sunandā nāmupāsikā;
saddhā sīlena sampannā, saṃvibhāgaratā sadā.
671. “Acchādanañca bhattañca, senāsanaṃ padīpiyaṃ;
adāsiṃ ujubhūtesu, vippasannena cetasā.
672. “Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;
pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.
673. “Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;
saññamā saṃvibhāgā ca, vimānaṃ āvasāmahaṃ.
674. “Pāṇātipātā viratā, musāvādā ca saññatā;
theyyā ca aticārā ca, majjapānā ca ārakā.
675. “Pañcasikkhāpade ratā, ariyasaccāna kovidā;
upāsikā cakkhumato, gotamassa yasassino.
676. “Tassā me ñātikulā dāsī, sadā mālābhihārati;
tāhaṃ bhagavato thūpe, sabbamevābhiropayiṃ.
677. “Uposathe cahaṃ gantvā, mālāgandhavilepanaṃ;
thūpasmiṃ abhiropesiṃ, pasannā sehi pāṇibhi.
678. “Tena kammena devinda, rūpaṃ mayhaṃ gatī ca me;
iddhi ca ānubhāvo ca, yaṃ mālaṃ abhiropayiṃ.
679. “Yañca sīlavatī āsiṃ, na taṃ tāva vipaccati;
āsā ca pana me devinda, sakadāgāminī siyan”ti.
669. Tattha gatīti ayaṃ devagati, nibbatti vā. Iddhīti ayaṃ deviddhi, adhippāyasamijjhanaṃ vā. Ānubhāvoti pabhāvo. Purindadāti sakkaṃ ālapati. So hi pure dānaṃ adāsīti “purindado”ti vuccati.
676. Ñātikulāti pitu gehaṃ sandhāya vadati. Sadā mālābhihāratīti sadā sabbakālaṃ divase divase ñātikulato dāsiyā pupphaṃ mayhaṃ abhiharīyati. Sabbamevābhiropayinti mayhaṃ piḷandhanatthāya pitugehato āhaṭaṃ mālaṃ aññañca gandhādiṃ sabbameva attanā aparibhuñjitvā bhagavato thūpe pūjanavasena abhiropayiṃ pūjaṃ kāresiṃ.
677-8. Uposathe cahaṃ gantvāti uposathadivase ahameva thūpaṭṭhānaṃ gantvā. Yaṃ mālaṃ abhiropayinti yaṃ tadā bhagavato thūpe mālāgandhābhiropanaṃ kataṃ, tena kammenāti yojanā.
679. Na taṃ tāva vipaccatīti yaṃ sīlavatī āsiṃ, taṃ sīlarakkhaṇaṃ taṃ rakkhitaṃ sīlaṃ pūjāmayapuññassa balavabhāvena aladdhokāsaṃ na tāva vipaccati na vipaccituṃ āraddhaṃ, aparasmiṃyeva attabhāve tassa vipākoti attho. Āsā ca pana me devinda, sakadāgāminī siyanti “kathaṃ nu kho ahaṃ sakadāgāminī bhaveyyan”ti patthanā ca me devinda, ariyadhammavisayāva, na bhavavisesavisayā. Sā pana sappimaṇḍaṃ icchato dadhito pacitaṃ viya anipphādinīti dasseti. Sesaṃ vuttanayameva.
Imaṃ pana atthaṃ sakko devānamindo attanā ca tāya devadhītāya ca vuttaniyāmeneva āyasmato vaṅgīsattherassa ārocesi. Āyasmā vaṅgīso saṅgītikāle dhammasaṅgāhakānaṃ mahātherānaṃ ārocesi, te ca taṃ tatheva saṅgītiṃ āropayiṃsūti.

Visālakkhivimānavaṇṇanā niṭṭhitā.