10. Pāricchattakavimānavaṇṇanā

Pāricchattake koviḷāreti pāricchattakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī aññataro upāsako bhagavantaṃ upasaṅkamitvā, svātanāya nimantetvā, attano gehadvāre mahantaṃ maṇḍapaṃ sajjetvā sāṇipākāraṃ parikkhipitvā upari vitānaṃ bandhitvā dhajapaṭākādayo ussāpetvā nānāvirāgavaṇṇāni vatthāni gandhadāmamālādāmāni ca olambetvā sittasammaṭṭhe padese āsanāni paññāpetvā bhagavato kālaṃ ārocesi. Atha bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya devavimānaṃ viya alaṅkatapaṭiyattaṃ maṇḍapaṃ pavisitvā sahassaraṃsī viya aṇṇavakucchiṃ obhāsayamāno paññatte āsane nisīdi. Upāsako gandhapupphadhūmadīpehi bhagavantaṃ pūjesi.
Tena ca samayena aññatarā kaṭṭhahārikā itthī andhavane supupphitaṃ asokarukkhaṃ disvā sapallavaṅkurāni piṇḍīkatāni bahūni asokapupphāni gahetvā āgacchantī, bhagavantaṃ tattha nisinnaṃ disvā pasannacittā āsanassa samantato tehi pupphehi pupphasantharaṃ santharantī, bhagavato pūjaṃ katvā vanditvā tikkhattuṃ padakkhiṇaṃ katvā namassamānā agamāsi. Sā aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassaparivārā yebhuyyena nandanavane naccantī gāyantī pāricchattakamālā ganthentī pamodamānā kīḷantī sukhaṃ anubhavati. Athāyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā taṃ disvā tāya katakammaṃ imāhi gāthāhi pucchi–
680. “Pāricchattake koviḷāre, ramaṇīye manorame;
dibbamālaṃ ganthamānā, gāyantī sampamodasi.
681. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā saddā niccharanti, savanīyā manoramā.
682. “Tassā te naccamānāya, aṅgamaṅgehi sabbaso;
dibbā gandhā pavāyanti, sucigandhā manoramā.
683. “Vivattamānā kāyena, yā veṇīsu piḷandhanā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
684. “Vaṭaṃsakā vātadhutā, vātena sampakampitā;
tesaṃ suyyati nigghoso, tūriye pañcaṅgike yathā.
685. “Yāpi te sirasmiṃ mālā, sucigandhā manoramā;
vāti gandho disā sabbā, rukkho mañjūsako yathā.
686. “Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
680. Tattha pāricchattake koviḷāreti pāricchattakanāmake koviḷārapupphe ādāya dibbamālaṃ ganthamānāti yojanā. Yañhi lokiyā “pārijātan”ti vadanti, taṃ māgadhabhāsāya “pāricchattakan”ti vuccati. Koviḷāroti ca koviḷārajātiko, so ca manussalokepi devalokepi koviḷāro, tassāpi jātīti vadanti.
681. Tassā pana devatāya naccanakāle aṅgabhāravasena sarīrato ca piḷandhanato ca ativiya madhuro saddo niccharati, gandho sadā sabbā disāpi pharitvā tiṭṭhati. Tenāha “tassā te naccamānāyā”ti-ādi. Tattha savanīyāti sotuṃ yuttā, savanassa vā hitā, kaṇṇasukhāti attho.
683. Vivattamānā kāyenāti tava kāyena sarīrena parivattamānena, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Yā veṇīsu piḷandhanāti yāni te kesaveṇīsu piḷandhanāni, vibhattilopo cettha daṭṭhabbo, liṅgavipallāso vā.
684. Vaṭaṃsakāti ratanamayā kaṇṇikā vaṭaṃsakāti attho. Vātadhutāti mandena mālutena dhūpayamānā. Vātena sampakampitāti vātena samantato visesato kampitā calitā. Atha vā vaṭaṃsakā vātadhutā, vātena sampakampitāti avāteritāpi vāteritāpi ye te vaṭaṃsakā kampitā, tesaṃ suyyati nigghosoti atthayojanā.
685. Vāti gandho disā sabbāti tassā te sirasmiṃ dibbamālāya gandho vāyati sabbā disā. Yathā kiṃ? Rukkho mañjūsako yathāti, yathā nāma mañjūsako rukkho supupphito attano gandhena bahūni yojanāni pharamāno sabbā disā vāyati, evaṃ tava sirasmiṃ piḷandhanamālāya gandhoti attho. So kira rukkho gandhamādane paccekabuddhānaṃ uposathakaraṇamaṇḍalamāḷakamajjhe tiṭṭhati. Yattakāni devaloke ca manussaloke ca surabhikusumāni, tāni tassa sākhaggesu nibbattanti. Tena so ativiya sugandho hoti. Evaṃ tāya devatāya piḷandhanamālāya gandhoti. Tena vuttaṃ “rukkho mañjūsako yathā”ti.
686. Yadipi tassa saggassa chaphassāyatanikabhāvato sabbānipi tattha ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato “ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusan”ti vuttaṃ.
Atha devatā dvīhi gāthāhi byākāsi–
687. “Pabhassaraṃ accimantaṃ, vaṇṇagandhena saṃyutaṃ;
asokapupphamālāhaṃ, buddhassa upanāmayiṃ.
688. “Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
apetasokā sukhitā, sampamodāmanāmayā”ti.
687. Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena bhāṇuraṃsijālassa viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha “pabhassaraṃ accimantan”ti. Sesaṃ vuttanayameva.
Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite saparivārāya tassā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.

Pāricchattakavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dasavatthupaṭimaṇḍitassa tatiyassa pāricchattakavaggassa

Atthavaṇṇanā niṭṭhitā.