4. Mañjiṭṭhakavaggo

1. Mañjiṭṭhakavimānavaṇṇanā

Mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā vaṭaṃsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā. Tasmiṃ maṇḍape yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo vissajjetvā nisinnaṃ, bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī vaṭaṃsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthatabhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ pavisati, tadā sālasākhā onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ pucchi–
689. “Mañjiṭṭhake vimānasmiṃ, soṇṇavālukasanthate;
pañcaṅgikena tūriyena, ramasi suppavādite.
690. “Tamhā vimānā oruyha, nimmitā ratanāmayā;
ogāhasi sālavanaṃ, pupphitaṃ sabbakālikaṃ.
691. “Yassa yasseva sālassa, mūle tiṭṭhasi devate;
so so muñcati pupphāni, onamitvā dumuttamo.
692. “Vāteritaṃ sālavanaṃ, ādhutaṃ dijasevitaṃ;
vāti gandho disā sabbā, rukkho mañjūsako yathā.
693. “Ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusaṃ;
devate pucchitācikkha, kissa kammassidaṃ phalan”ti.
689. Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne. Sinduvārakaṇavīramakulasadisavaṇṇañhi “mañjiṭṭhakan”ti vuccati. Soṇṇavālukasanthateti samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu pavāditena pañcaṅgikena tūriyena abhiramasi.
690. Nimittā ratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabba-utusappāyaṃ, sabbakāle pupphanakaṃ vā.
692. Vāteritanti yathā pupphāni okiranti, evaṃ vātena īritaṃ calitaṃ. Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti mayūrakokilādisakuṇasaṅghehi upasevitaṃ.
Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi–
694. “Ahaṃ manussesu manussabhūtā, dāsī ayirakule ahuṃ;
buddhaṃ nisinnaṃ disvāna, sālapupphehi okiriṃ.
695. “Vaṭaṃsakañca sukataṃ, sālapupphamayaṃ ahaṃ;
buddhassa upanāmesiṃ, pasannā sehi pāṇibhi.
696. “Tāhaṃ kammaṃ karitvāna, kusalaṃ buddhavaṇṇitaṃ;
apetasokā sukhitā, sampamodāmanāmayā”ti.
694-5. Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ. Okirinti pupphehi vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. Sesaṃ vuttanayameva.
Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā sadevakassa lokassa sātthikā ahosīti.

Mañjiṭṭhakavimānavaṇṇanā niṭṭhitā.