3. Nāgavimānavaṇṇanā

Alaṅkatā maṇikañcanācitanti nāgavimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasivāsinī ekā upāsikā saddhā pasannā sīlācārasampannā bhagavantaṃ uddissa vatthayugaṃ vāyāpetvā suparidhotaṃ kārāpetvā upasaṅkamitvā bhagavato pādamūle ṭhapetvā evamāha “paṭiggaṇhātu, bhante bhagavā, imaṃ vatthayugaṃ anukampaṃ upādāya yaṃ mama assa dīgharattaṃ hitāya sukhāyā”ti. Bhagavā taṃ paṭiggahetvā tassā upanissayasampattiṃ disvā dhammaṃ desesi, sā desanāvasāne sotāpattiphale patiṭṭhahitvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. Sā na cirasseva kālaṃ katvā tāvatiṃsesu uppannā sakkassa devarājassa piyā ahosi vallabhā yasuttarā nāma nāmena. Tassā puññānubhāvena hemajālasañchanno kuñjaravaro nibbatti, tassa ca khandhe maṇimayo maṇḍapo, majjhe supaññattaratanapallaṅko nibbatti, dvīsu dantesu cassa kamalakuvalayujjalā ramaṇīyā dve pokkharaṇiyo pāturahesuṃ. Tattha padumakaṇṇikāsu ṭhitā devadhītā paggahitapañcaṅgikatūriyā naccanti ceva gāyanti ca.
Satthā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena sāvatthiṃ patvā tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha sā devatā attanā anubhuyyamānaṃ dibbasampattiṃ oloketvā tassā kāraṇaṃ upadhārentī “satthu vatthayugadānakāraṇan”ti ñatvā sañjātasomanassā bhagavati pasādabahumānā vanditukāmā abhikkantāya rattiyā hatthikkhandhavaragatā ākāsena āgantvā tato otaritvā bhagavantaṃ vanditvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi–
705. “Alaṅkatā maṇikañcanācitaṃ, sovaṇṇajālacitaṃ mahantaṃ;
abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.
706. “Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;
padumesu ca tūriyagaṇā pabhijjare, imā ca naccanti manoharāyo.
707. “Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
705. Tattha alaṅkatāti sabbābharaṇavibhūsitā. Maṇikañcanācitanti tehi dibbamānehi maṇisuvaṇṇehi ācitaṃ. Sovaṇṇajālacitanti hemajālasañchannaṃ. Mahantanti vipulaṃ. Sukappitanti gamanasannāhavasena suṭṭhu sannaddhaṃ. Vehāyasanti vehāyasabhūte hatthipiṭṭhe. Antalikkheti ākāse, “alaṅkatamaṇikañcanācitan”tipi pāṭho. Ayañhettha saṅkhepattho– devate, tvaṃ sabbālaṅkārehi alaṅkatā alaṅkatamaṇikañcanācitaṃ, ativiya dibbamānehi maṇīhi kañcanehi ca alaṅkaraṇavasena khacitaṃ, hemajālehi kumbhālaṅkārādibhedehi hatthālaṅkārehi citaṃ āmuttaṃ mahantaṃ ativiya brahantaṃ uttamaṃ gajaṃ āruyha hatthipiṭṭhiyā nisinnā ākāseneva idha amhākaṃ santikaṃ āgatāti.
706. Nāgassa dantesu duvesu nimmitāti erāvaṇassa viya nāgarājassa imassa dvīsu dantesu dve pokkharaṇiyo sucaritasippinā suṭṭhu viracitā. Tūriyagaṇāti pañcaṅgikatūriyasamūhā. Pabhijjareti dvādasannaṃ layabhedānaṃ vasena pabhedaṃ gacchanti. “Pavajjare”ti ca paṭhanti, pakārehi vādīyantīti attho.
Evaṃ therena puṭṭhā devatā imāhi gāthāhi vissajjesi–
708. “Bārāṇasiyaṃ upasaṅkamitvā, buddhassahaṃ vatthayugaṃ adāsiṃ;
pādāni vanditvā chamā nisīdiṃ, vittā cahaṃ añjalikaṃ akāsiṃ.
709. “Buddho ca me kañcanasannibhattaco, adesayi samudayadukkhaniccataṃ;
asaṅkhataṃ dukkhanirodhasassataṃ, maggaṃ adesayi yato vijānisaṃ.
710. “Appāyukī kālakatā tato cutā, upapannā tidasagaṇaṃ yasassinī;
sakkassahaṃ aññatarā pajāpati, yasuttarā nāma disāsu vissutā”ti.
708-9. Tattha chamāti bhūmiyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Vittāti tuṭṭhā. Yatoti yato satthu sāmukkaṃsikadhammadesanato. Vijānisanti cattāri ariyasaccāni paṭivijjhiṃ.
710. Appāyukīti “īdisaṃ nāma uḷāraṃ puññaṃ katvā na tayā etasmiṃ dukkhabahule manussattabhāve evaṃ ṭhātabban”ti sañjātābhisandhinā viya parikkhayaṃ gatena kammunā appāyukā samānā. Aññatarā pajāpatīti soḷasasahassānaṃ mahesīnaṃ aññatarā. Disāsu vissutāti dvīsu devalokesu sabbadisāsu pākaṭā paññātā. Sesaṃ vuttanayameva.

Nāgavimānavaṇṇanā niṭṭhitā.